sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
nyaḥ pūrvānto nyo parānto nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cābhijñāsattā
|
K02
|
evaṃ sakṛdāgāmiphalasyānāgāmiphalasyārhattvaphalasyāparigrahāyānabhiniveśāya
|
K05
|
siddhidravyāstu sarvatra viruddhāḥ siddhihetavaḥ
|
K12
|
adribhiḥ
|
GV01
|
phullānanaṃ dadṛśatuḥ kumude śaśinaṃ yathā
|
GSP35
|
taṃ hovāca yatrāre brāhmaṇasyānveṣaṇā tad enam arccheti
|
GV05
|
mayaṃ samādhiścaturthaṃ nidhānam
|
XX
|
sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu citraḥ śiśuḥ pari tamāmsy aktūn pra mātṛbhyo adhi kanikradad gāḥ
|
GV
|
keāsapāsa huā
|
H
|
pañca pāramitāḥ pāramitānāmadheyaṃ labhante tadyathāpi nāma subhūte nānāprakārā ātmabhāvāḥ
|
K03
|
rasajānāṃ tu dṛṣṭīnāṃ bhāvajānāṃ tathaiava ca
|
GK18
|
devatā māmanuśiṣṭavatyaḥ
|
GV05
|
cakriyā
|
GV01
|
pūrvamādhya śālāoṃ ke pāsa adhyāpana kakṣa pūrva mādhya mika śālāoṃ ke adhyāpana kakṣa haiṃ
|
H
|
mu stegs can rnams bag tsha ba dang
|
T
|
pradviṭ
|
GS24
|
I am not getting well I am not comfortable
|
E
|
isa badana ko dekhakara usake mana meṃ eka ajībasī anubhūti huī ki yaha badana ho sakatā hai isī taraha kaparoṃ meṃ lipaṭā huā janmā ho aura isī kī pratīkṣā meṃ vaha hisāba lagāne lagā maiṃ isa bastara meṃ dharma aura īmāna se ekāntavāsa karatā rahā mālakina nāma kī eka aurata ke ghara meṃ āte hī itanīitanī badalāvaṭeṃ ā gayīṃ ki vahaādivāsī larakī śivā eka thakā denevālī asahajatā ke sivāya kucha bhī grahaṇa nahīṃkara pāyī
|
H
|
And on that occasion in Rājagaha there was a leper named Suppabuddha a poor miserable wretch of a person
|
E
|
sa ca dvividhaḥ karmajavibhāgajabhedāt
|
GSP32
|
ihāpi tadiṣṭameva
|
GV05
|
beraṃ gurubhyo gṛhṇīyātsādhubhiḥ pūjitaṃ tu vā
|
GP12
|
śakra āha deveṣvāryānanda tāni maṇiratnāni santi
|
K05
|
Ananda together with many other monks was making robes at the dwelling of Ghata the Sakyan
|
E
|
sana goṣā indo nṛṣā asi
|
GS24
|
prekṣālavārtha itare niyamān vahanti
|
GP10
|
stobs sam
|
T
|
citā yathādau kalitā svasattā sā tathoditā abhinnā dṛśyate vyomnaḥ sattāsatte na vidmahe
|
GSP27
|
ata eva ṭāṅasiṅasāminātsyā ityatra nādeśe karttavye inādeśavidhānamatijarasineti siddhyarthaṁ nyāse vyākhyātam
|
T02
|
sopadhānam āstaraṇam vāso hiraṇyaṃ ca
|
GV06
|
tejasvī dānaśīlaś ca yajvā vipuladakṣiṇaḥ
|
GP11
|
ābhīradeśe kila candrakāntaṃ
|
GK22
|
ālambanābhilapanatulyatvāt
|
T07
|
rim gyis mnyan yod du phyin nas
|
T
|
bcom ldan das
|
T
|
tadvakṣyatiuktirbhaṅgyāstīti
|
GK16
|
pūrvāntāparāntānusaṃdhikuśala udgṛhītaṃ na nāśayati
|
T06
|
sā cārākṣī mayi dveṣād udayaśriyam airayat
|
GK23
|
teṣāṃ kāntāraḥ
|
T03
|
tena khalu samayena vārāṇasyāṃ nagaryāṃ bhadrā nāma rūpājīvinī prativasati
|
K01
|
teṣāṃ tu saṃśodhanārthāya huṃkāreṇa tu nāśayet
|
K12
|
abhavat tasya bhāryā ca nagarāt pauṇḍravardhanāt pariṇītā samṛddhasya kasyāpi vaṇijaḥ sutā
|
GK21
|
nānādeśagāmī vṛkṣastena paricchinnaḥ
|
T16
|
mama kulaputra sahadarśanena sattvā avaivartikā bhavantyanuttarāyāḥ samyaksaṃbodheḥ
|
K09
|
Thus your majesty the distinguishing characteristic of perception is perceiving
|
E
|
athavā svaparijanaprārthita eva pratipakṣaḥ śobhate tava śobhāyai nānyatheti
|
GK19
|
saparitoṣam
|
GK20
|
yo mātaramapi hantumarhati
|
T02
|
tatra teṣāṃ manuṣyāṇāṃ taṃ śabdaṃ śrutvā buddhānusmṛtiḥ kāye saṃtiṣṭhati
|
K10
|
tejaśca śriyaṃ ca lakṣmīṃ cāsmākaṃ kāyeṣvāviśanti
|
K12
|
PB vaiyaśvaṃ bhavati yad eva vaiyaśvasya brāhmaṇam
|
GV02
|
pratimāha dekara bhojana karate hai apane ghara se śāyada hī koī bahutadūra kāma para jātā hai
|
H
|
ālayaughastathā nityaṃ viṣayapavaneritaḥ
|
XX
|
And he discerns how there is the culmination of the development of mindfulness as a factor for Awakening once it has arisen
|
E
|
mārkaṇḍeya uvāca
|
GP12
|
tatraiva kāmataḥ pravṛttāv auśanasaṃ gurutalpābhigāmī saṃvatsaraṃ brahmahavrataṃ ṣaṇmāsān vā taptakṛcchraṃ caret iti
|
GSD36
|
śuddhodanaḥ
|
T17
|
punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ yathā nṛpatisaukhyeṣu na babandha ratiṃ kvacit
|
GK21
|
evaṃ saṃskārāpariniṣpattito pariniṣpannā prajñāpāramitā
|
K06
|
hiraṇyaśakalair vyāghārayaty amṛtaṃ vai hiraṇyaṃ tejo gnir amṛtena vā etat tejo
|
GV00
|
saṃkalpād vāva bhūyo stīti
|
GV05
|
ityāgneya parvaṃ kāṇḍam
|
GV00
|
dadhiṣva jaṭhare sutam somam indra vareṇyam tava dyukṣāsaḥ indavaḥ
|
GV00
|
catasro devatā yajati
|
GV03
|
kimupādheḥ satyatvamabhipretya mithyātvaṃ vā
|
GSP36
|
If one is asked Is there a demonstrable requisite condition for clinging one should answer There is
|
E
|
ākāśād ghanarāvasupraharaṇair meghāsaniṃ muṃcata
|
K10
|
PrMoSūMāLPāc udakahastasaṃmardanāt pācattikaṃ
|
K01
|
phags pa di ni
|
T
|
na caivaṃvidhe viṣaye daivavyāmohitatvaṃ kathāpuruṣasya parihāro yato rasabandha eva kaveḥ prādhānyena pravṛttinibandhanaṃ yuktam
|
GK16
|
jisa meṃ se niraṃtara apanī jībha ke kaṭā ādhā hone kā ahasāsa ubharā karatā hai
|
H
|
klū nāgayajñopavītamekhalāvadhūte
|
GSP30
|
āhaca dharmottarācāryaḥetacca siddhāntasiddhaṃ mānasapratyakṣaṃ
|
T16
|
purā surapure pāṇḍukambalākhye śilātale
|
T09
|
āyurvedopadeśānusareṇauṣadhapathyānnapradānādibhiś cikitsādinā kriyamāṇa upakāre yasya brāhmaṇādes tasmin daivāt kathaṃcin mṛte pi pātakaṃ naiva bhavati
|
GSD36
|
avāntaramahatvena vā kāryatvānumānasya sukaratvāt
|
GSP36
|
gṛhītaḥ
|
T05
|
kvacid gāyati gāyantyāṃ rudatyāṃ rudati kvacit
|
GP10
|
bakaula jeviyara yaha lagabhaga ūṃcā hai utanā hī jitanā ki sāmānya taura para bacce hote haiṃ yaha dikhane meṃ kama ḍarāvanā hogā aura ṭīcara va baccoṃ ke bīca bātacīta meṃ sudhāra lāegā
|
H
|
ḍe ca vihāyaso vihādeśo vaktavyaḥ
|
GS24
|
PB svārājyo vā eṣa yajñaḥ
|
GV02
|
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate smadeśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām
|
XX
|
gandhāghrāṇavarga ekapañcāśaḥ
|
T07
|
uttarasyāṃ diśi buddhasahasraṃ paśyanti
|
K03
|
jihvāyā aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi
|
K02
|
phalato nivārayitavyāḥ evaṃ kiṃnarāṇāṃ mahoragānāṃ nāgānāṃ yakṣāṇāṃ rākṣasānāṃ gandharvāṇām
|
K03
|
bhedo bhedakaraṇaṃ tatsāmantādīnāṃ parasparato vairasyotpādanena
|
GSD36
|
kaī māmaloṃ meṃ vāstavika ciṃtāeṃ saṃdeha aura surakṣā ke masaloṃ meṃ badala gaīṃ jinase sarakāra ko apanī manamānī karane kā maukā mila gayā
|
H
|
xcviuktaṃ lakṣaṇaṇsāstre ca kṛṣṇadvaipāyanodite
|
GSP33
|
upamā vastutaḥ kavi kīkāvyadṛṣṭi hai jisake dvārā use carācara jagat kī eka madhura jhākī milā karatīhai
|
H
|
kadambapuṣpavad vyaktiṃ saṃsmaret ṣaḍguṇojjvalām
|
GR14
|
so tsam pai klui chung ma phyogs gcig tu
|
T
|
tatra dānaprabhede dvau ślokau
|
T06
|
viśāṃpatiḥ
|
T17
|
sā śaktir jīvabhūtānāṃ dve alakṣye layaṃ gate
|
GSP34
|
yena kāryeṇa rājā vai devendrebhiradhiṣṭhitaḥ
|
K12
|
Thats the kind of insight the kind of discernment thats really going to make a difference
|
E
|
dge slong tshur shog tshangs par spyad pa spyod cig ces bka stsal pa dang
|
T
|
bhūmyādiḥ locanādidevīrūpaḥ
|
T16
|
samyakkṣāntivrataṃ dhṛtvā kṣāntibhṛtkuśalī bhavet
|
K09
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.