sentences
stringlengths
1
18.1k
label
stringclasses
76 values
nyaḥ pūrvānto nyo parānto nyan madhyam iti hy āyuṣmañ chāradvatīputra yā cābhijñāsattā
K02
evaṃ sakṛdāgāmiphalasyānāgāmiphalasyārhattvaphalasyāparigrahāyānabhiniveśāya
K05
siddhidravyāstu sarvatra viruddhāḥ siddhihetavaḥ
K12
adribhiḥ
GV01
phullānanaṃ dadṛśatuḥ kumude śaśinaṃ yathā
GSP35
taṃ hovāca yatrāre brāhmaṇasyānveṣaṇā tad enam arccheti
GV05
mayaṃ samādhiścaturthaṃ nidhānam
XX
sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu citraḥ śiśuḥ pari tamāmsy aktūn pra mātṛbhyo adhi kanikradad gāḥ
GV
keāsapāsa huā
H
pañca pāramitāḥ pāramitānāmadheyaṃ labhante tadyathāpi nāma subhūte nānāprakārā ātmabhāvāḥ
K03
rasajānāṃ tu dṛṣṭīnāṃ bhāvajānāṃ tathaiava ca
GK18
devatā māmanuśiṣṭavatyaḥ
GV05
cakriyā
GV01
pūrvamādhya śālāoṃ ke pāsa adhyāpana kakṣa pūrva mādhya mika śālāoṃ ke adhyāpana kakṣa haiṃ
H
mu stegs can rnams bag tsha ba dang
T
pradviṭ
GS24
I am not getting well I am not comfortable
E
isa badana ko dekhakara usake mana meṃ eka ajībasī anubhūti huī ki yaha badana ho sakatā hai isī taraha kaparoṃ meṃ lipaṭā huā janmā ho aura isī kī pratīkṣā meṃ vaha hisāba lagāne lagā maiṃ isa bastara meṃ dharma aura īmāna se ekāntavāsa karatā rahā mālakina nāma kī eka aurata ke ghara meṃ āte hī itanīitanī badalāvaṭeṃ ā gayīṃ ki vahaādivāsī larakī śivā eka thakā denevālī asahajatā ke sivāya kucha bhī grahaṇa nahīṃkara pāyī
H
And on that occasion in Rājagaha there was a leper named Suppabuddha a poor miserable wretch of a person
E
sa ca dvividhaḥ karmajavibhāgajabhedāt
GSP32
ihāpi tadiṣṭameva
GV05
beraṃ gurubhyo gṛhṇīyātsādhubhiḥ pūjitaṃ tu vā
GP12
śakra āha deveṣvāryānanda tāni maṇiratnāni santi
K05
Ananda together with many other monks was making robes at the dwelling of Ghata the Sakyan
E
sana goṣā indo nṛṣā asi
GS24
prekṣālavārtha itare niyamān vahanti
GP10
stobs sam
T
citā yathādau kalitā svasattā sā tathoditā abhinnā dṛśyate vyomnaḥ sattāsatte na vidmahe
GSP27
ata eva ṭāṅasiṅasāminātsyā ityatra nādeśe karttavye inādeśavidhānamatijarasineti siddhyarthaṁ nyāse vyākhyātam
T02
sopadhānam āstaraṇam vāso hiraṇyaṃ ca
GV06
tejasvī dānaśīlaś ca yajvā vipuladakṣiṇaḥ
GP11
ābhīradeśe kila candrakāntaṃ
GK22
ālambanābhilapanatulyatvāt
T07
rim gyis mnyan yod du phyin nas
T
bcom ldan das
T
tadvakṣyatiuktirbhaṅgyāstīti
GK16
pūrvāntāparāntānusaṃdhikuśala udgṛhītaṃ na nāśayati
T06
sā cārākṣī mayi dveṣād udayaśriyam airayat
GK23
teṣāṃ kāntāraḥ
T03
tena khalu samayena vārāṇasyāṃ nagaryāṃ bhadrā nāma rūpājīvinī prativasati
K01
teṣāṃ tu saṃśodhanārthāya huṃkāreṇa tu nāśayet
K12
abhavat tasya bhāryā ca nagarāt pauṇḍravardhanāt pariṇītā samṛddhasya kasyāpi vaṇijaḥ sutā
GK21
nānādeśagāmī vṛkṣastena paricchinnaḥ
T16
mama kulaputra sahadarśanena sattvā avaivartikā bhavantyanuttarāyāḥ samyaksaṃbodheḥ
K09
Thus your majesty the distinguishing characteristic of perception is perceiving
E
athavā svaparijanaprārthita eva pratipakṣaḥ śobhate tava śobhāyai nānyatheti
GK19
saparitoṣam
GK20
yo mātaramapi hantumarhati
T02
tatra teṣāṃ manuṣyāṇāṃ taṃ śabdaṃ śrutvā buddhānusmṛtiḥ kāye saṃtiṣṭhati
K10
tejaśca śriyaṃ ca lakṣmīṃ cāsmākaṃ kāyeṣvāviśanti
K12
PB vaiyaśvaṃ bhavati yad eva vaiyaśvasya brāhmaṇam
GV02
pratimāha dekara bhojana karate hai apane ghara se śāyada hī koī bahutadūra kāma para jātā hai
H
ālayaughastathā nityaṃ viṣayapavaneritaḥ
XX
And he discerns how there is the culmination of the development of mindfulness as a factor for Awakening once it has arisen
E
mārkaṇḍeya uvāca
GP12
tatraiva kāmataḥ pravṛttāv auśanasaṃ gurutalpābhigāmī saṃvatsaraṃ brahmahavrataṃ ṣaṇmāsān vā taptakṛcchraṃ caret iti
GSD36
śuddhodanaḥ
T17
punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ yathā nṛpatisaukhyeṣu na babandha ratiṃ kvacit
GK21
evaṃ saṃskārāpariniṣpattito pariniṣpannā prajñāpāramitā
K06
hiraṇyaśakalair vyāghārayaty amṛtaṃ vai hiraṇyaṃ tejo gnir amṛtena vā etat tejo
GV00
saṃkalpād vāva bhūyo stīti
GV05
ityāgneya parvaṃ kāṇḍam
GV00
dadhiṣva jaṭhare sutam somam indra vareṇyam tava dyukṣāsaḥ indavaḥ
GV00
catasro devatā yajati
GV03
kimupādheḥ satyatvamabhipretya mithyātvaṃ vā
GSP36
If one is asked Is there a demonstrable requisite condition for clinging one should answer There is
E
ākāśād ghanarāvasupraharaṇair meghāsaniṃ muṃcata
K10
PrMoSūMāLPāc udakahastasaṃmardanāt pācattikaṃ
K01
phags pa di ni
T
na caivaṃvidhe viṣaye daivavyāmohitatvaṃ kathāpuruṣasya parihāro yato rasabandha eva kaveḥ prādhānyena pravṛttinibandhanaṃ yuktam
GK16
jisa meṃ se niraṃtara apanī jībha ke kaṭā ādhā hone kā ahasāsa ubharā karatā hai
H
klū nāgayajñopavītamekhalāvadhūte
GSP30
āhaca dharmottarācāryaḥetacca siddhāntasiddhaṃ mānasapratyakṣaṃ
T16
purā surapure pāṇḍukambalākhye śilātale
T09
āyurvedopadeśānusareṇauṣadhapathyānnapradānādibhiś cikitsādinā kriyamāṇa upakāre yasya brāhmaṇādes tasmin daivāt kathaṃcin mṛte pi pātakaṃ naiva bhavati
GSD36
avāntaramahatvena vā kāryatvānumānasya sukaratvāt
GSP36
gṛhītaḥ
T05
kvacid gāyati gāyantyāṃ rudatyāṃ rudati kvacit
GP10
bakaula jeviyara yaha lagabhaga ūṃcā hai utanā hī jitanā ki sāmānya taura para bacce hote haiṃ yaha dikhane meṃ kama ḍarāvanā hogā aura ṭīcara va baccoṃ ke bīca bātacīta meṃ sudhāra lāegā
H
ḍe ca vihāyaso vihādeśo vaktavyaḥ
GS24
PB svārājyo vā eṣa yajñaḥ
GV02
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate smadeśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām
XX
gandhāghrāṇavarga ekapañcāśaḥ
T07
uttarasyāṃ diśi buddhasahasraṃ paśyanti
K03
jihvāyā aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi
K02
phalato nivārayitavyāḥ evaṃ kiṃnarāṇāṃ mahoragānāṃ nāgānāṃ yakṣāṇāṃ rākṣasānāṃ gandharvāṇām
K03
bhedo bhedakaraṇaṃ tatsāmantādīnāṃ parasparato vairasyotpādanena
GSD36
kaī māmaloṃ meṃ vāstavika ciṃtāeṃ saṃdeha aura surakṣā ke masaloṃ meṃ badala gaīṃ jinase sarakāra ko apanī manamānī karane kā maukā mila gayā
H
xcviuktaṃ lakṣaṇaṇsāstre ca kṛṣṇadvaipāyanodite
GSP33
upamā vastutaḥ kavi kīkāvyadṛṣṭi hai jisake dvārā use carācara jagat kī eka madhura jhākī milā karatīhai
H
kadambapuṣpavad vyaktiṃ saṃsmaret ṣaḍguṇojjvalām
GR14
so tsam pai klui chung ma phyogs gcig tu
T
tatra dānaprabhede dvau ślokau
T06
viśāṃpatiḥ
T17
sā śaktir jīvabhūtānāṃ dve alakṣye layaṃ gate
GSP34
yena kāryeṇa rājā vai devendrebhiradhiṣṭhitaḥ
K12
Thats the kind of insight the kind of discernment thats really going to make a difference
E
dge slong tshur shog tshangs par spyad pa spyod cig ces bka stsal pa dang
T
bhūmyādiḥ locanādidevīrūpaḥ
T16
samyakkṣāntivrataṃ dhṛtvā kṣāntibhṛtkuśalī bhavet
K09