Datasets:

Modalities:
Text
Formats:
parquet
Libraries:
Datasets
pandas
Dataset Viewer
Auto-converted to Parquet
sentence
stringlengths
14
511
unsandhied
stringlengths
5
210
5-SU vāmadevyam_N_ANeS_1 gītvā_V__2 ārohet_V_SPrOp._3 udak_A__4 dvāram_N_NNeS_5 putryam_A_NNeS_6 paśavyam_A_NNeS_7 ca_C_._8
ob-2 ad-3 ro-0 am-5 ns-6 se-3 co-6 cc-7
5-SU eṣa_P_NMaS_1 karmāntaḥ_N_NMaS_2 yaḥ_P_NMaS_3 pāpmanā_N_IMaS_4 tamasā_N_INeS_5 gṛhītaḥ_V_NMaSPaPt_6 manyeta_V_SPrOp,_7 saḥ_P_NMaS_8 etam_P_AMaS_9 āśvinam_A_AMaS_10 añjim_N_AMaS_11 ālabheta_V_SPrOp._12
ns-2 ro-0 ns-7 ob-6 co-4 xc-7 ac-8 ns-12 de-11 xc-12 ob-12 se-2
1-RV grāvṇaḥ_N_AMaP_1 brahmā_N_NMaS_2 yuyujānaḥ_V_NMaSPaPt_3 saparyan_V_NMaSPrPt_4 kīriṇā_A_INeS_5 devān_N_AMaP_6 namasā_N_INeS_7 upaśikṣan_V_NMaSPrPt_8 atriḥ_N_NMaS_9 sūryasya_N_GMaS_10 divi_N_LMaS_11 cakṣuḥ_N_ANeS_12 ādhāt_V_SPaIn._13 eka_M__14 klītakena_N_INeS._15
ob-3 nm-9 ac-2 co-3 am-7 ob-4 ob-4 co-3 ns-13 nm-12 ob-13 ob-13 ro-0 nu-15 se-13
4-PL tat_P_ANeS_1 yat_SCONJ__2 yūpa_N_Ma_3 śakalam_N_AMaS_4 prāsyati_V_SPrIn,_5 sa_R__6 tejasam_N_AMaS_7 minavāni_V_SPrIm_8 iti_T_._9
ad-5 ma-5 nm-4 ob-5 ro-0 ad-7 xc-8 or-5 ma-8
2-MA upasadyaḥ_V_NMaS_1 namasyaḥ_A_NMaS_2 bhava_V_SPrIm_3 iha_R_._4 upahūtaḥ_V_NMaSPaPt_5 sakhā_N_NMaS_6 bhakṣaḥ_N_NMaS_7 iti_T_._8
xc-3 co-1 ro-0 ad-3 se-3 nm-7 ns-5 ma-5
3-PO tam_P_AMaS_1 prajāpatiḥ_N_NMaS_2 abravīt_V_SPaIn._3 kumāra_N_VMaS_4 kim_R__5 rodiṣi_V_SPrIn,_6 yat_SCONJ__7 śramāt_N_BMaS_8 tapasaḥ_N_BNeS_9 adhi_I__10 jātaḥ_V_NMaSPaPt_11 asi_V_SPrIn_12 iti_T_._13 a_T__14 bhinnāḥ_V_NFePPaPt_15 bhavanti_V_PPrIn._16
io-3 ns-3 ro-0 vo-6 ad-6 cc-3 ma-11 ob-11 co-8 ca-8 ad-6 au-11 ma-11 ad-15 se-3 co-15
5-SU anvayasya_N_GMaS_1 prakṛtiḥ_N_NFeS_2 iti_T__3 ākhyā_N_NFeS._4 anena_P_IMaS_5 tvā_P_AS_6 yajai_V_SPrIm_7 iti_T_._8
nm-2 ro-0 ma-2 ns-2 ob-7 ob-7 se-2 ma-7
5-SU pariṣecana_N_Ne_1 antam_N_AMaS_2 kṛtvā_V__3 uttarayā_A_IFeS_4 carmaṇi_N_LNeS_5 upaviśataḥ_V_ZPrIn,_6 uttaraḥ_A_NMaS_7 varaḥ_N_NMaS._8 tam_P_AMaS_9 agniḥ_N_NMaS_10 samadadhāt_V_SPaIn._11 uṣasām_N_GFeP_12 na_T__13 ketavaḥ_N_NMaP_14 adhvara_N_Ma_15 śriyaḥ_N_NMaP,_16 śubhaṃyavaḥ_A_NMaP_17 na_T__18 añjibhiḥ_N_IMaP_19 vi_I__20 aśvitan_V_PPaIn._21
nm-2 ob-3 ad-6 ob-6 ob-6 ro-0 ac-8 co-6 ob-11 ob-11 se-6 nm-14 ca-14 ob-21 ob-16 ac-14 ob-21 ca-17 ob-21 ad-21 se-3
4-PL saḥ_P_NMaS_1 dvitīyam_A_AMaS_2 aicchat_V_SPaIn._3 adhā_R__4 te_P_DS_5 viṣṇo_N_VMaS_6 viduṣā_V_IMaSPaPt_7 cit_T__8 ardhya_V_VMaS_9 stomaḥ_N_NMaS_10 yajñaḥ_N_NMaS_11 ca_C__12 rādhyaḥ_V_NMaS_13 haviṣmatā_A_IMaS._14
ns-3 ob-3 ro-0 ad-9 ob-9 vo-9 ob-9 di-7 se-3 ns-9 ns-13 cc-13 co-9 ob-13
4-PL udgātāraḥ_N_NMaP_1 vai_T__2 vāce_N_DFeS_3 bhāgadheyam_N_ANeS_4 kurvanti_V_PPrIn._5
ns-5 di-5 io-5 ob-5 ro-0
1-RV uta_C__1 sma_T__2 durgṛbhīyase_V_SPrIn_3 putraḥ_N_NMaS_4 na_T__5 hvāryāṇām_N_GMaP,_6 purū_A_ANeP_7 yaḥ_P_NMaS_8 dagdhāsi_V_SFuIn_9 vanā_N_ANeP_10 agne_N_VMaS_11 paśuḥ_N_NMaS_12 na_T__13 yavase_N_LMaS,_14 siṣakti_V_SPrIn_15 aryaḥ_A_GMaS_16 pra_I__17 yugā_N_ANeP_18 janānām_N_GMaP_19 sadyas_R__20 śiśnā_N_ANeP_21 praminānaḥ_V_NMaSPrPt_22 navīyān_A_NMaS._23
di-3 fl-1 ro-0 ob-3 ca-4 ns-4 de-10 ns-9 cs-3 ob-9 vo-9 ob-9 ca-12 nm-12 se-3 nm-19 ad-15 ob-15 nm-18 ad-23 ob-22 ad-15 co-22
5-SU eṣa_P_NMaS_1 brāhmaḥ_A_NMaS_2 vivāhaḥ_N_NMaS._3 sarveṣu_P_LMaP_4 deva_N_Ma_5 lokeṣu_N_LMaP_6 rādhnoti_V_SPrIn,_7 yaḥ_P_NMaS_8 evam_R__9 veda_V_SPaIn._10 saḥ_P_NMaS_11 __SCONJ__12 pitṛ_N_Ma_13 loka_N_Ma_14 kāmaḥ_N_NMaS_15 bhavati_V_SPrIn_16 saṃkalpāt_N_BMaS_17 eva_T__18 asya_P_GMaS_19 pitaraḥ_N_NMaP_20 samuttiṣṭhanti_V_PPrIn_21 vacobhiḥ_N_INeP_22 ugraiḥ_A_INeP_23 ni_I__24 riṇāmi_V_SPrIn_25 te_P_GS_26 viṣam_N_ANeS._27
ns-3 am-3 ro-0 de-6 nm-6 ob-7 se-3 ns-10 ad-10 cs-7 ns-15 ma-15 nm-14 ob-15 ad-21 co-15 ob-21 di-17 nm-17 ns-21 se-3 ob-25 am-22 ad-25 se-11 nm-27 ob-25
4-PL caturviṃśatyā_M_IFeS_1 etavyam_V_NNeS._2 tvam_P_NS_3 soma_N_VMaS_4 divyaḥ_A_NMaS_5 nṛ_N_Ma_6 cakṣāḥ_N_NMaS_7
ob-2 ro-0 ns-7 vo-7 am-7 nm-7 se-2
6-PV rājasūyaḥ_N_NMaS_1 durāsadaḥ_A_NMaS._2 antarikṣasya_N_GNeS_3 antardhiḥ_N_NMaS_4 asi_V_SPrIn_5 iti_T_._6 āha_V_SPaIn_7 vyāvṛttyai_N_DFeS._8 eṣa_P_NMaS_9 ha_T__10 vai_T__11 yajñasya_N_GMaS_12 mātrām_N_AFeS_13 veda_V_SPaIn,_14 yaḥ_P_NMaS_15 evam_R__16 veda_V_SPaIn,_17 yaḥ_P_NMaS_18 evam_R__19 veda_V_SPaIn._20
ns-2 ro-0 cc-7 fl-3 fl-4 ma-5 se-2 ad-7 ns-14 di-14 fi-10 nm-13 ob-14 se-5 ns-17 ad-17 ac-9 ns-20 ad-20 co-17
4-PL prāṇam_N_AMaS_1 vai_T__2 anu_I__3 prajāḥ_N_NFeP_4 paśavaḥ_N_NMaP_5 prabhavanti_V_PPrIn._6
ob-6 di-1 ca-1 ns-6 co-4 ro-0
1-RV brahmāṇā_N_NMaZ_1 iva_T__2 vidathe_N_LNeS_3 uktha_N_Ne_4 śāsā_N_NMaZ_5 atha_R__6 yām_P_AFeS_7 snāsyan_V_NMaSFuPt_8 sā_P_NFeS_9 udayanīyā_A_NFeS_10
ob-5 ca-1 ob-5 ob-5 ro-0 ad-10 ac-9 or-7 ns-10 se-5
4-PL tasya_P_GMaS_1 ha_T__2 tathā_R__3 cakruḥ_V_PPaIn._4 satyena_N_INeS_5 panthāḥ_N_NMaS_6 vitataḥ_V_NMaSPaPt_7 yena_P_IMaS_8 ākramanti_V_PPrIn_9 ṛṣayaḥ_N_NMaP_10 hi_T__11 āpta_V_PaPt_12 kāmāḥ_N_NMaP,_13 yatra_SCONJ__14 tat_P_NNeS_15 satyasya_N_GNeS_16 paramam_A_NNeS_17 nidhānam_N_NNeS._18
ob-4 di-4 ad-4 ro-0 ob-7 ns-7 se-4 ob-9 ac-6 ns-9 di-9 ac-13 ac-10 co-9 de-18 nm-18 am-18 ns-14
3-PO praiyamedhāḥ_N_NMaP_1 vai_T__2 nāma_R__3 brāhmaṇāḥ_N_NMaP_4 āsan_V_PPaIn._5 bhūtam_V_NNeSPaPt_6 ha_T__7 bhavye_V_LNeS_8 āhitam_V_NNeSPaPt._9 dvayam_N_NNeS_10 vai_T__11 idam_P_NNeS_12 sarvam_P_NNeS_13 chandaskṛtam_A_NNeS_14 ca_C__15 a_T__16 chandaskṛtam_A_NNeS_17 ca_C_._18
nm-4 di-5 ad-1 ns-5 ro-0 ns-9 di-9 ob-9 se-5 se-4 di-10 de-13 ns-10 nm-10 cc-14 ad-17 co-14 cc-17
5-SU tām_P_AFeS_1 apareṇa_R__2 agnim_N_AMaS_3 prāñcam_A_AFeS_4 udañcam_A_AFeS_5 __C__6 viṣṇukramān_N_AMaP_7 krāmayati_V_SPrIn._8 tat_P_ANeS_9 yat_SCONJ__10 enam_P_AMaS_11 hite_A_LNeS_12 upādadhāt_V_SPaIn_13 tasmāt_R__14 āha_V_SPaIn_15 upadhāsyāmi_V_SFuIn_16 upādhām_V_SPaIn_17 iti_T__18 somaḥ_N_NMaS_19 hi_T__20 rājā_N_NMaS._21
io-8 ca-3 ob-8 ac-1 co-4 cc-5 ob-8 ro-0 ad-15 ma-13 ob-13 ob-13 ad-15 ad-15 se-8 cc-15 fl-16 ma-17 ns-21 di-21 se-8
2-MA tām_P_AFeS_1 tirodhām_N_AFeS_2 eva_T__3 adhok_V_SPaIn._4 cittam_N_ANeS_5 vijñātam_V_ANeSPaPt_6 agnim_N_AMaS_7 prayujam_N_AFeS_8 svāhā_INTJ__9 iti_T_._10 atha_R__11 u_T__12 yathā_T__13 atithim_N_AMaS_14 jyotiṣkṛtvā_V__15 pariveveṣṭi_V_SPrIn,_16 tādṛś_A_NNeS_17 eva_T__18 tat_P_NNeS._19
io-4 ob-4 di-2 ro-0 se-4 fl-5 fl-6 fl-7 fl-8 ma-9 ad-16 fi-11 ma-16 ob-16 ad-16 ad-17 se-1 di-17 ns-17
5-SU upanītam_V_ANeSPaPt_1 vācayati_V_SPrIn_2 yadi_SCONJ__3 ha_T__4 vai_T__5 api_T__6 bahavaḥ_A_NMaP_7 iva_T__8 yajante_V_PPrIn,_9 atha_R__10 ha_T__11 asya_P_GMaS_12 devāḥ_N_NMaP_13 yajñam_N_AMaS_14 ā_I__15 eva_T__16 gacchanti_V_PPrIn,_17 yatra_SCONJ__18 evam_R__19 vidvān_V_NMaSPaPt_20 etām_P_AFeS_21 anvāha_V_SPaIn._22
io-2 ro-0 ma-9 di-9 fi-4 fi-5 ob-9 ca-7 ad-17 ad-17 di-17 nm-14 ns-17 ob-17 ad-17 di-15 se-2 ma-22 ad-20 cs-22 ob-22 ad-17
4-PL dve_M_NFeZ_1 striyau_N_NFeZ_2 mahat_A_ANeS_3 vittam_N_ANeS_4 jugupatuḥ_V_ZPaIn._5 sā_P_NFeS_6 te_P_GS_7 jīvātuḥ_N_NFeS._8
nu-2 ns-5 am-4 ob-5 ro-0 ns-8 nm-8 se-5
3-PO yadi_SCONJ__1 unnīyamānam_V_NNeSPrPt,_2 yadi_SCONJ__3 unnītam_V_NNeSPaPt,_4 yadi_SCONJ__5 puras_R__6 upasannam_V_NNeSPaPt_7 a_T__8 hute_V_LNeSPaPt_9 skandet_V_SPrOp,_10 punar_R__11 avanīya_V__12 anyām_P_AFeS_13 abhiduhya_V__14 adhiśritya_V__15 unnīya_V__16 juhuyāt_V_SPrOp._17 āvat_V_SPaIn_18 tam_P_AMaS_19 indraḥ_N_NMaS_20 śacyā_N_IFeS_21 dhamantam_V_AMaSPrPt._22
or-2 ad-17 or-4 co-2 ma-10 ad-7 ad-10 ad-9 ad-10 ad-17 ad-12 ad-17 ob-14 co-12 co-12 co-12 ro-0 se-17 ob-18 ns-18 ob-22 ac-19
3-PO aśruḥ_N_NMaS_1 ha_T__2 vai_T__3 tam_P_AMaS_4 aśvaḥ_N_NMaS_5 iti_T__6 ācakṣate_V_PPrIn_7 parokṣam_A_ANeS._8 tat_P_ANeS_9 eṣā_P_NFeS_10 abhi_I__11 yajña_N_Ma_12 gāthā_N_NFeS_13 gīyate_V_SPrIn._14 saḥ_P_NMaS_15 amum_P_AMaS_16 āmuṣyāyaṇam_A_AMaS_17 amuṣyāḥ_P_GFeS_18 putram_N_AMaS_19 ahne_N_DNeS_20 rātraye_N_DFeS_21 badhāna_V_SPrIm._22
di-7 di-1 fi-2 ob-7 xc-7 ma-5 ro-0 ad-7 ad-14 de-13 ad-14 nm-13 ns-14 se-7 ns-22 de-19 de-19 nm-19 ob-22 ob-22 co-20 se-6
5-SU avadyanti_V_PPrIn_1 avadānāni_N_ANeP_2 sarva_P__3 aṅgebhyaḥ_N_BNeP,_4 anyatra_R__5 vāmāt_A_BNeS_6 ca_C__7 sakthnaḥ_N_BNeS_8 klomnaḥ_N_BNeS_9 ca_C_._10 tasya_P_GMaS_11 ā_I__12 ṣoḍaśāt_A_BMaS_13 an_T__14 atītaḥ_V_NMaSPaPt_15 kālaḥ_N_NMaS._16
ro-0 ob-1 de-4 ob-1 ca-8 am-8 cc-6 ob-1 co-8 cc-9 nm-16 ca-13 ob-15 ad-15 se-1 ns-15
5-SU veṇuḥ_N_NMaS_1 asi_V_SPrIn._2 vānaspatyaḥ_A_NMaS_3 asi_V_SPrIn._4 sarvatas_R__5 mā_P_AS_6 pāhi_V_SPrIm_7 iti_T_._8 vaiṇavam_A_AMaS_9 daṇḍam_N_AMaS._10 purā_R__11 vācaḥ_N_BFeS_12 pravaditoḥ_V__13 anūcyaḥ_V_NMaS._14 dhenuḥ_N_NFeS_15 dakṣiṇā_N_NFeS_16 vastra_N_Ne_17 yugmam_N_NNeS_18 ca_C_._19
or-10 co-1 pa-1 co-3 ad-7 ob-7 pa-4 ma-7 am-10 ro-0 ca-13 ob-13 ad-14 se-10 ns-16 se-4 nm-18 co-15 cc-18
3-PO bṛhataḥ_N_GNeS_1 ca_C__2 vai_T__3 sa_P_NMaS_4 rathantarasya_N_GNeS_5 ca_C__6 ādityānām_N_GMaP_7 ca_C__8 viśveṣām_A_GMaP_9 ca_C__10 devānām_N_GMaP_11 priyam_A_NNeS_12 dhāma_N_NNeS_13 bhavati_V_SPrIn,_14 yaḥ_P_NMaS_15 evam_R__16 veda_V_SPaIn._17
nm-13 cc-1 di-14 ns-14 co-1 cc-5 co-1 cc-7 co-11 cc-11 co-1 am-13 xc-14 ro-0 ns-17 ad-17 ac-4
6-PV tena_R__1 mṛga_N_Ma_2 paśu_N_Ma_3 pakṣi_N_Ma_4 saṃgha_N_Ma_5 grāha_N_Ma_6 pratīkārāḥ_N_NMaP_7 vyākhyātāḥ_V_NMaPPaPt._8 saḥ_P_NMaS_9 ārṣaḥ_A_NMaS._10
ad-8 co-6 co-6 nm-5 co-6 nm-7 ns-8 ro-0 ns-10 se-8
2-MA ūdhar_N_NNeS_1 na_T__2 gonām_N_GFeP_3 svādmā_N_NMaS_4 pitūnām_N_GMaP._5 yathāyajus_R__6 eva_T__7 etat_P_NNeS._8
ob-4 ca-1 nm-1 ro-0 nm-4 se-4 di-6 ns-6
4-PL tasmāt_R__1 putram_N_AMaS_2 anuśiṣṭam_V_AMaSPaPt_3 lokyam_A_AMaS_4 āhuḥ_V_PPaIn_5 atha_R__6 snātakasya_N_GMaS._7
ad-5 ob-5 ac-2 xc-5 ro-0 or-7 se-5
5-SU atha_R__1 enam_P_AMaS_2 kalpayati_V_SPrIn,_3 viṣṇoḥ_N_GMaS_4 karmāṇi_N_ANeP_5 paśyata_V_PPrIm_6 iti_T_,_7 dvābhyām_M_IFeZ._8 na_T__9 ca_C__10 enām_P_AFeS_11 ūṣare_N_LMaS_12 vapet_V_SPrOp._13 somaḥ_N_NMaS_14 vaiṣṇavaḥ_A_NMaS,_15 iti_T__16 caturthe_A_LNeS,_17 uta_C__18 gnāḥ_N_NFeP_19 vyantu_V_PPrIm_20 deva_N_Ma_21 patnīḥ_N_NFeP_22 indrāṇī_N_NFeS_23 agnāyī_N_NFeS_24 aśvinī_N_NFeS_25 rāj_N_NMaS._26
ad-3 ob-3 ro-0 cc-8 fl-4 fl-5 ma-6 ob-3 ad-13 cc-13 ob-13 ob-13 se-3 or-17 fl-14 ma-15 se-3 cc-20 ns-20 se-4 nm-22 ac-19 nm-19 co-23 co-23 ap-25
3-PO yat_P_ANeS_1 eva_T__2 asya_P_GMaS_3 tat_P_ANeS_4 krūram_A_ANeS_5 iva_T__6 ante_N_LMaS_7 caranti_V_PPrIn,_8 tat_P_ANeS_9 eva_T__10 asya_P_GMaS_11 etena_P_INeS_12 āpyāyayanti_V_PPrIn._13
de-5 di-1 ob-5 ad-8 ob-8 ca-5 ob-8 ac-9 ob-13 di-9 ob-13 ob-13 ro-0
5-SU ūbadhyam_N_ANeS_1 sambhinatti_V_SPrIn,_2 nikhanati_V_SPrIn,_3 ādadhāti_V_SPrIn._4
ob-2 ro-0 co-2 co-2
2-MA vidma_V_PPaIn_1 u_T__2 su_R__3 asya_P_GMaS_4 mātaram_N_AFeS_5 pṛthivīm_N_AFeS_6 bhūri_A__7 varpasam_N_AFeS._8 sajātānām_N_GMaP_9 śraiṣṭhye_N_LNeS_10 ā_I__11 dhehi_V_SPrIm_12 enam_P_AMaS._13
ro-0 cc-1 di-1 nm-5 xc-1 ob-1 am-8 ac-6 nm-10 ob-12 ad-12 se-1 ob-12
4-PL sa_P_NMaS_1 prāṇaḥ_N_NMaS_2 vai_T__3 ayāsyaḥ_N_NMaS._4 asnātā_A_NMaS_5 apaḥ_N_AFeP_6 vṛṣabhaḥ_N_NMaS_7 na_T__8 __I__9 veti_V_SPrIn,_10 sacetasaḥ_A_NMaP_11 yam_P_AMaS_12 praṇayanta_V_PPr_13 martāḥ_N_NMaP._14
de-2 ro-0 di-2 ns-2 ad-10 ob-10 ob-10 ca-7 ad-10 se-2 ac-14 ob-13 cs-10 ns-13
2-MA sa_P_NMaS_1 yajñiyaḥ_A_NMaS_2 yajatu_V_SPrIm_3 yajñiyāṁ_A_AMaP_4 ṛtūn_N_AMaP._5
ns-3 ac-1 ro-0 am-5 ob-3
3-PO maitram_A_NNeS_1 vai_T__2 ahar_N_NNeS._3 vāruṇī_A_NFeS_4 rātriḥ_N_NFeS._5
ro-0 di-3 ns-1 co-1 ns-4
5-SU vedim_N_AFeS_1 prokṣati_V_SPrIn._2 vediḥ_N_NFeS_3 asi_V_SPrIn._4 barhiṣe_N_DNeS_5 tvā_P_AS_6 svāhā_INTJ__7 iti_T_._8 abhojanena_N_INeS_9 saṃtanuyāt_V_SPrOp_10 iti_T__11 eke_M_NMaP_12
ob-2 ro-0 or-2 fl-3 fl-4 fl-5 fl-6 ma-7 ob-10 cc-12 ma-10 se-2
3-PO aṣṭa_M__1 aśriḥ_N_NMaS_2 bhavati_V_SPrIn._3 ojasā_N_INeS_4 eva_T__5 enam_P_AMaS_6 vīryeṇa_N_INeS_7 vyardhayati_V_SPrIn._8
nu-2 ro-0 co-2 ob-8 di-4 ob-8 co-4 se-2
5-SU tiṣṭhati_V_LMaSPrPt_1 paśau_N_LMaS,_2 ekādaśa_M_ANeS_3 prayājān_N_AMaP_4 yajati_V_SPrIn._5
ad-5 ns-1 nu-4 ob-5 ro-0
4-PL indrasya_N_GMaS_1 ojaḥ_N_NNeS_2 asi_V_SPrIn_3 iti_T_._4 sa_P_NMaS_5 pitaram_N_AMaS_6 etya_V__7 uvāca_V_SPaIn._8 tata_N_VMaS_9 hanta_INTJ__10 aham_P_NS_11 anena_P_IMaS_12 ātmānam_N_AMaS_13 niṣkrīṇai_V_SPr_14 iti_T_._15
ro-0 fl-1 fl-2 ma-3 ns-8 ob-7 ad-8 se-1 vo-14 di-14 ns-14 ob-14 ob-14 cc-8 ma-14
2-MA bhavatu_V_SPrIm_1 tāvantaḥ_A_NMaP_2 agnīṣomīyāḥ_A_NMaP._3 yathā_T__4 nāma_N_NNeS_5 vaḥ_P_GP_6 īśmahe_V_PPrIn._7 svāhā_INTJ_._8
ro-0 se-1 ns-2 ad-5 ob-7 ob-7 se-1 di-7
4-PL tam_P_AMaS_1 devāḥ_N_NMaP_2 prastareṇa_N_IMaS_3 aramayan_V_PPaIn._4 tam_P_AMaS_5 brahmā_N_NMaS_6 āha_V_SPaIn._7 abhidhāvata_V_PPrIm_8 mama_P_GS_9 yaśasā_N_INeS._10 vijarām_N_AFeS_11 vai_T__12 ayam_P_NMaS_13 nadīm_N_AFeS_14 prāpat_V_SPaIn._15 na_T__16 vai_T__17 ayam_P_NMaS_18 jarayiṣyati_V_SFuIn_19 iti_T_._20 vācā_N_IFeS_21 vadāmi_V_SPrIn_22 madhumat_A_ANeS._23
ob-4 ns-4 ob-4 ro-0 io-7 ns-7 se-4 cc-7 nm-10 ob-8 ob-15 di-15 ns-15 nm-11 pa-8 ad-19 di-19 ns-19 pa-15 ma-19 ob-22 se-4 ob-22
4-PL vajraḥ_N_NMaS_1 vai_T__2 abhriḥ_N_NFeS_3 tau_P_NMaZ_4 ha_T__5 uda_N_Ne_6 śarāve_N_LMaS_7 avekṣāṃcakrāte_V_ZPaIn_8 yuñjate_V_PPrIn_9 manaḥ_N_ANeS,_10 __C__11 yuñjate_V_PPrIn_12 dhīḥ_N_AFeP_13 viprāḥ_N_NMaP_14 viprasya_N_GMaS_15 bṛhataḥ_A_GMaS_16 vipaścitaḥ_A_NMaP._17
ro-0 di-1 ns-1 ns-8 di-8 nm-7 ob-8 se-1 se-1 fl-9 fl-10 fl-11 fl-12 fl-13 fl-14 fl-15 fl-16
6-PV keśa_N_Ma_1 śmaśru_N_Ma_2 loma_N_Ne_3 nakhān_N_AMaP_4 vāpayitvā_V__5 āplutaḥ_V_NMaSPaPt_6 śuciḥ_A_NMaS,_7 tiṣṭhet_V_SPrOp_8 ahani_N_LNeS._9 tat_P_NNeS_10 mithunam_N_NNeS._11
co-4 co-4 co-4 ob-5 ad-8 ad-8 co-6 ro-0 ob-8 ns-11 se-8
2-MA yām_P_AFeS_1 kalpayanti_V_PPrIn_2 vahatau_N_LMaS_3 vadhūm_N_AFeS_4 iva_T__5 viśva_A__6 rūpām_N_AFeS_7 hasta_N_Ma_8 kṛtām_V_AFeSPaPt_9 cikitsavaḥ_A_NMaP_10 sā_P_NFeS_11 ārāt_R__12 etu_V_SPrIm._13 prācī_A_AFeZ_14 dyāvāpṛthivī_N_AFeZ_15 brahmaṇā_N_INeS_16 kṛdhi_V_SPaIm._17
ob-2 ac-11 or-4 ad-2 ca-4 de-7 ac-4 ob-9 co-7 ns-2 ns-13 ad-13 ro-0 xc-17 ob-17 ob-17 se-13
3-PO saḥ_P_NMaS_1 agniḥ_N_NMaS_2 abibhet_V_SPaIn._3 āhutībhiḥ_N_IFeP_4 vai_T__5 mā_P_AS_6 āpnoti_V_SPrIn_7 iti_T_._8 tāḥ_P_NFeP_9 enam_P_AMaS_10 puṇyam_A_ANeS_11 eva_T__12 sādhu_A_ANeS_13 kārayanti_V_PPrIn._14 virāji_N_LFeS_15 eva_T__16 samṛddhāyām_V_LFeSPaPt_17 pratitiṣṭhanti_V_PPrIn._18 kasmin_P_LMaS_19 adya_R__20 jane_N_LMaS_21 mitraḥ_N_NMaS_22 na_T__23 śrūyate_V_SPrIn,_24 ṛṣīṇām_N_GMaP_25 vā_C__26 yaḥ_P_NMaS_27 kṣaye_N_LMaS_28 guhā_R__29 vā_C__30 carkṛṣe_V_SPaIn_31 girā_N_IFeS._32
de-2 ns-3 ro-0 ob-7 di-7 ob-7 cc-3 ma-7 ns-14 io-14 ob-14 di-11 co-11 se-3 ob-18 di-15 ac-15 se-3 de-21 ad-24 ob-24 ad-24 ad-22 se-4 nm-28 cc-28 ns-31 ob-31 co-28 cc-29 ns-24 ob-31
5-SU an_T__1 akṣa_N_Ma_2 saṅgam_N_AMaS_3 vṛścet_V_SPrOp._4 śīrṣan_N_LNeS_5 eva_T__6 tat_P_ANeS_7 prāṇān_N_AMaP_8 dadhāti_V_SPrIn._9
ad-3 ob-3 ad-4 ro-0 ob-9 di-5 ad-9 ob-9 se-4
5-SU mūrdhani_N_LMaS_1 ca_C__2 dadyāt_V_SPrOp._3 te_P_NMaP_4 abruvan_V_PPaIn._5 deva_N_Ma_6 paśum_N_AMaS_7 imam_P_AMaS_8 kāmāya_N_DMaS_9 ālabhāmahai_V_PPrIm_10 iti_T_._11 ekādaśinī_N_Fe_12 vat_R__13 ekaviṃśatiḥ_M_NFeS_14 yūpāḥ_N_NMaP._15 ā_I__16 tu_T__17 siñca_V_SPrIm_18 kaṇvamantam_A_AMaS._19
ob-3 cc-3 ro-0 ns-5 se-3 nm-7 xc-10 ob-10 ad-10 cc-5 ma-10 se-3 ca-12 nu-15 ns-12 ad-18 di-18 se-1 ob-18
4-PL ādityam_N_AMaS_1 tat_P_ANeS_2 astam_N_AMaS_3 nayati_V_SPrIn._4 tasmāt_R__5 prāṅ_A_NMaS_6 avarohet_V_SPrOp,_7 avarohet_V_SPrOp._8 sāvitrīm_N_AFeS_9 ṛcam_N_AFeS_10 anvāha_V_SPaIn._11 sa_P_NMaS_12 ha_T__13 varuṇaḥ_N_NMaS_14 īkṣāṃcakre_V_SPaIn._15 na_T__16 vai_T__17 me_P_GS_18 putraḥ_N_NMaS_19 kiṃcana_P_ANeS_20 prajānāti_V_SPrIn._21 hanta_INTJ__22 enam_P_AMaS_23 prajñāpayāni_V_SPrIm_24 iti_T_._25
ob-4 ad-4 ob-4 ro-0 ad-7 ad-7 se-4 co-7 ob-11 ap-9 se-4 ac-14 di-15 ns-15 se-3 ad-21 di-21 nm-19 ns-21 ob-21 cc-15 di-24 ob-24 pa-21 ma-24
3-PO bṛhaspatim_N_AMaS_1 eva_T__2 svena_A_INeS_3 bhāgadheyena_N_INeS_4 upadhāvati_V_SPrIn._5
ob-5 di-1 de-4 ob-5 ro-0
4-PL upasadaḥ_N_NFeP_1 agnihotre_N_LNeS_2 veditavyāḥ_V_NFeP._3
ns-3 ob-3 ro-0
1-RV ā_I__1 eṣu_P_LMaP_2 dhāḥ_V_SPa_3 vīravat_A_ANeS_4 yaśaḥ_N_ANeS._5 yāni_P_NNeP_6 dārūṇi_N_NNeP,_7 te_P_NMaP_8 māsāḥ_N_NMaP._9
ad-3 ob-3 ro-0 am-5 ob-3 ns-7 ac-8 ns-9 se-3
5-SU tūṣṇīm_R__1 caturtham_R__2 harati_V_SPrIn_3 saha_R__4 barhiṣā_N_INeS._5 atha_R__6 u_T__7 sahasvān_A_NMaS_8 jaṅgiḍaḥ_N_NMaS_9 pra_I__10 naḥ_P_GP_11 āyūṃṣi_N_ANeP_12 tāriṣat_V_SPa._13
ad-3 ad-3 ro-0 ca-5 ob-3 ad-13 fi-6 am-9 ns-13 ad-13 nm-12 ob-13 se-3
2-MA ākūtim_N_AFeS_1 agnim_N_AMaS_2 prayujam_N_AFeS_3 svāhā_INTJ_._4
ro-0 co-1 co-1 or-1
5-SU tasya_P_GMaS_1 abhidhyānāt_N_BNeS_2 tṛtīyam_A_NNeS_3 dehabhede_N_LMaS_4 viśva_A__5 aiśvaryam_N_NNeS._6 saḥ_P_NMaS_7 etam_P_AMaS_8 daśahotāram_N_AMaS_9 apaśyat_V_SPaIn._10
nm-2 ob-6 ac-6 ad-6 nm-6 ro-0 ns-10 de-9 ob-10 se-6
3-PO tam_P_AMaS_1 avarundhan_V_NMaSPrPt_2 na_T__3 aśaknot_V_SPaIn._4 asat_V_SPr_5 su_R__6 me_P_GS_7 jaritar_N_VMaS_8 sa_R__9 abhivegaḥ_N_NMaS,_10 iti_T__11 vāsukram_A_ANeS_12 pūrvam_P_ANeS_13 śastvā_V_,_14 mahān_A_NMaS_15 indraḥ_N_NMaS_16 nṛ_N_Ma_17 vat_R__18 __I__19 carṣaṇi_N_Fe_20 prāḥ_A_NMaS,_21 iti_T__22 etasmin_P_LNeS_23 traiṣṭubhe_N_LNeS_24 nividam_N_AFeS_25 dadhāti_V_SPrIn._26 tebhyaḥ_P_DMaP_27 vāc_N_NFeS_28 udagāyat_V_SPaIn._29
ob-2 xc-4 ad-4 ro-0 cc-12 fl-5 fl-6 fl-7 ad-8 fl-9 ma-10 ob-14 ac-12 ad-26 cc-24 fl-15 fl-16 fl-17 fl-18 fl-19 fl-20 ma-21 de-24 ob-26 ob-26 se-4 io-29 ns-29 se-22
4-PL sa_P_NMaS_1 hi_T__2 enat_P_ANeS_3 prathamaḥ_A_NMaS_4 vidāṃcakāra_V_SPaIn._5 brahma_N_NNeS_6 iti_T_._7
ns-5 di-5 ob-5 ac-1 ro-0 cc-5 ma-6
3-PO ayam_P_NMaS_1 te_P_GS_2 yoniḥ_N_NMaS_3 ṛtviyaḥ_A_NMaS_4 iti_T_._5 nau_N_Fe_6 śilā_N_Fe_7 phalaka_N_Ne_8 kuñjara_N_Ma_9 prāsāda_N_Ma_10 kaṭeṣu_N_LMaP_11 cakravatsu_A_LMaP_12 ca_C__13 adoṣam_A_NNeS_14 sahāsanam_N_NNeS._15
ro-0 fl-1 fl-2 fl-3 ma-4 co-11 co-11 co-11 co-11 co-11 ob-15 co-11 cc-12 se-1 ns-14
4-PL tābhyaḥ_P_BFeP_1 yajñaḥ_N_NMaS_2 udakrāmat_V_SPaIn._3
ob-3 ns-3 ro-0
2-MA tat_P_NNeS_1 vām_P_GZ_2 nāmadheyam_N_NNeS._3
ns-3 nm-3 ro-0
2-MA marya_N_Ma_1 śrī_N_NMaS_2 spṛhayat_V_PrPt_3 varṇaḥ_N_NMaS_4 agniḥ_N_NMaS_5 na_T__6 abhimṛśe_V__7 tanvā_N_IFeS_8 jarbhurāṇaḥ_V_NMaSPrPt._9 sam_I__10 anyāḥ_P_NFeP_11 yanti_V_PPrIn_12 indhanam_N_ANeS_13 prayuñjānaḥ_V_NMaSPrPt_14 na_T__15 pipāsayā_N_IFeS_16 mriyate_V_SPrIn._17 te_P_NMaP_18 trayastriṃśam_A_ANeS_19 āyatanam_N_ANeS_20 acāyan_V_PPaIn._21
nm-2 ac-5 ac-4 co-2 ns-7 ad-7 ro-0 ob-9 ad-7 or-14 fl-10 fl-11 ob-14 ad-17 ad-17 ob-17 se-7 ns-21 ob-21 xc-21 se-8
2-MA saṃrabhya_V__1 jīva_V_SPrIm_2 śaradaḥ_N_AFeP_3 su_R__4 varcāḥ_N_NMaS._5 virāj_N_NFeS_6 svarājam_N_AMaS_7 abhyeti_V_SPrIn_8 paścāt_R_._9 yuvam_P_NZ_10 tam_P_AMaS_11 mitrāvaruṇau_N_VMaZ_12 asmat_P_BP_13 yāvayatam_V_ZPrIm_14 pari_I_._15
ad-2 ro-0 ob-2 am-5 ad-2 ns-8 ob-8 se-2 ad-8 ns-14 ob-14 vo-14 ob-14 se-3 ca-13
5-SU tat_P_NNeS_1 etat_P_NNeS_2 satyam_A_NNeS._3 pātu_V_SPrIm_4 naḥ_P_AP_5 viṣṇuḥ_N_NMaS_6 uta_C__7 dyauḥ_N_NMaS._8
ns-3 de-3 ro-0 se-3 ob-4 ns-4 cc-8 co-6
2-MA ekā_M_NFeS_1 yamasya_N_GMaS_2 bhuvane_N_LNeS_3 virāṣāṭ_A_NFeS._4 aspārṣam_V_SPaIn_5 enam_P_AMaS_6 śata_M_Ne_7 śāradāya_N_DMaS._8
ro-0 nm-3 ob-1 ns-1 se-1 ob-5 nm-8 ad-5
4-PL āsām_P_GFeP_1 strīṇām_N_GFeP_2 sukṛtam_N_ANeS_3 vṛṅkte_V_SPrIn._4 ādityā_A_NFeS_5 iṣṭiḥ_N_NFeS._6
de-2 nm-3 ob-4 ro-0 se-4 ns-5
4-PL om_INTJ__1 iti_T__2 brahmā_N_NMaS_3 prasauti_V_SPrIn._4 tatas_R__5 yavaḥ_N_NMaS_6 asṛjyata_V_SPaIn._7 pavamāna_N_VMaS_8 vidāḥ_V_SPr_9 rayim_N_AMaS_10 asmabhyam_P_DP_11 soma_N_VMaS_12 su_R__13 śriyam_N_AMaS_14 indo_N_VMaS_15 sahasra_M_Ne_16 varcasam_N_AMaS._17
cc-4 ma-1 ns-4 ro-0 ob-7 ns-7 se-4 fl-12 se-4 ob-9 io-9 vo-9 ad-14 ac-10 vo-17 nu-17 co-14
4-PL atha_R__1 yat_SCONJ__2 prātarāhutyoḥ_N_GFeZ_3 vācā_N_IFeS_4 pūrvām_P_AFeS_5 āhutim_N_AFeS_6 juhoti_V_SPrIn,_7 yat_P_ANeS_8 eva_T__9 rātryā_N_IFeS_10 pāpam_N_ANeS_11 karoti_V_SPrIn,_12 tasmāt_P_BNeS_13 eva_T__14 tayā_P_IFeS_15 vyāvartate_V_SPrIn._16 sā_P_NFeS_17 pṛśniḥ_A_NFeS_18 āgnimārutī_A_NFeS._19 madhyataḥ_N_BNeS_20 vai_T__21 prajāḥ_N_AFeP_22 annam_N_NNeS_23 dhinoti_V_SPrIn._24 etat_P_NNeS_25 vai_T__26 patnīnām_N_GFeP_27 āyatanam_N_NNeS._28
ad-16 ma-7 ob-6 ob-7 am-6 ob-7 ad-16 de-11 di-8 ob-12 ob-12 ac-13 ob-16 di-13 ob-16 ro-0 ns-18 se-16 ac-18 ob-24 di-24 ob-24 ns-24 se-16 ns-28 di-28 nm-28 se-5
5-SU api_T__1 __C__2 kumbhāt_N_BMaS_3 __C__4 maṇikāt_N_BMaS_5 __C__6 gṛhṇīyāt_V_SPrOp._7
di-7 cc-7 ob-7 cc-3 co-3 cc-5 ro-0
2-MA mitrā_N_NMaZ_1 tanā_N_IFeS_2 na_T__3 rathyā_A_NMaZ_4 varuṇaḥ_N_NMaS_5 yaḥ_P_NMaS_6 ca_C__7 su_R__8 kratuḥ_N_NMaS_9 sanāt_R__10 su_R__11 jātā_V_NMaZPaPt_12 tanayā_A_NMaZ_13 dhṛta_V_PaPt_14 vratā_N_NMaZ._15 mūrdhā_N_NMaS_16 te_P_GS_17 vyapatiṣyat_V_SFu_18 tathā_R__19 uktasya_V_GMaSPaPt_20 mayā_P_IS_21 iti_T__22 uktasya_V_GMaSPaPt_23
ns-4 nm-4 ca-4 ro-0 pa-4 ns-9 cc-9 ad-9 ac-5 ad-12 ad-12 ap-1 co-12 ac-15 co-12 ns-18 nm-16 se-4 ad-20 nm-16 nm-16 ma-21 nm-21
5-SU yad_P__1 devataḥ_N_NMaS_2 paśuḥ_N_NMaS,_3 tad_P__4 devataḥ_N_NMaS_5 bhavati_V_SPrIn._6 pṛṣṭhāni_N_NNeP_7 bhavanti_V_PPrIn._8
de-2 ac-4 ns-2 de-5 ro-0 co-5 ns-8 se-5
1-RV asarji_V_SPaIn_1 vakvā_A_NMaS_2 rathye_A_LMaS_3 yathā_T__4 ājau_N_LMaS_5 tejaḥ_N_NNeS_6 asi_V_SPrIn_7 iti_T__8 ājyam_N_ANeS_9 avekṣya_V__10 paścāt_R__11 agneḥ_N_BMaS_12 darbheṣu_N_LMaP_13 āsādayati_V_SPrIn._14 maiśradhānye_N_LNeS_15 manthe_N_LMaS_16 opya_V__17 dadhi_N_Ne_18 madhu_N_Ne_19 miśram_A_ANeS_20 aśnāti_V_SPrIn_21
ro-0 ad-1 am-5 ca-5 ob-1 or-10 fl-6 ma-7 ob-10 ad-14 ca-12 ob-14 ob-14 se-1 am-16 ob-17 ad-21 co-19 nm-20 ob-21 se-1
2-MA tantum_N_AMaS_1 tanuṣva_V_SPrIm_2 pūrvyam_A_AMaS,_3 yathā_T__4 vide_V_SPrIn._5 mantra_N_Ma_6 antaiḥ_N_IMaP_7 karma_N_Ne_8 ādīn_N_AMaP_9 saṃnipātayet_V_SPrOp._10
ob-2 ro-0 am-1 ma-5 ad-2 nm-7 ob-10 nm-9 ob-10 se-2
4-PL saḥ_P_NMaS_1 yaḥ_P_NMaS_2 ātmānam_N_AMaS_3 eva_T__4 lokam_N_AMaS_5 upāste_V_SPrIn,_6 na_T__7 ha_T__8 asya_P_GMaS_9 karma_N_NNeS_10 kṣīyate_V_SPrIn._11 marutvatīyāt_A_BNeS_12 bārhaspatya_A__13 iṣṭiḥ_N_NFeS_14 ājyabhāga_N_Ma_15 ādi_N_Ma_16 iḍā_N_Fe_17 antā_N_NFeS._18
di-6 ns-6 ob-6 di-3 xc-6 ac-9 ad-11 di-11 nm-10 ns-11 ro-0 se-11 am-14 ns-12 nm-16 co-18 nm-18 ac-14
2-MA mā_T__1 mā_P_AS_2 hiṃsīḥ_V_SPa._3 abhayam_N_NNeS_4 mitrāvaruṇau_N_VMaZ_5 iha_R__6 astu_V_SPrIm_7 naḥ_P_GP._8
ad-3 ob-3 ro-0 ns-7 vo-7 ad-7 se-3 ob-7
4-PL saḥ_P_NMaS_1 vai_T__2 naḥ_P_DP_3 brūhi_V_SPrIm_4 yājñavalkyaiḥ_N_VMaS._5 mama_P_GS_6 cittam_N_ANeS_7 anu_I__8 cittebhiḥ_N_INeP_9 eta_V_PPrIm._10
di-4 di-4 io-4 ro-0 vo-4 nm-7 ob-10 ad-10 ob-10 se-4
4-PL tān_P_AMaP_1 eva_T__2 tat_P_ANeS_3 pāvayanti_V_PPrIn._4 trayastriṃśat_M_NFeS_5 vai_T__6 devāḥ_N_NMaP_7 somapāḥ_N_NMaP,_8 trayastriṃśat_M_NFeS_9 asomapāḥ_A_NMaP._10 ghṛtam_N_NNeS_11 agneḥ_N_GMaS_12 vadhryaśvasya_N_GMaS_13 vardhanam_N_NNeS,_14 ghṛtam_N_NNeS_15 annam_N_NNeS,_16 ghṛtam_N_NNeS_17 u_T__18 asya_P_GMaS_19 medanam_N_NNeS._20 manuṣyāṇām_N_GMaP_21 ūrdhvam_A_NNeS_22 nikhātāt_V_BNeSPaPt_23 ā_I__24 raśanāyāḥ_N_BFeS._25
ob-4 di-1 ad-4 ro-0 se-4 di-5 ns-5 ac-7 co-5 ns-9 ns-14 nm-14 nm-12 se-4 ns-16 co-14 ns-20 cc-20 nm-20 co-14 se-4 ns-21 ob-22 ca-25 ob-21
4-PL āśiṣam_N_AFeS_1 eva_T__2 āśāste_V_SPrIn._3
ob-3 di-1 ro-0
2-MA idam_P_ANeS_1 tam_P_AMaS_2 atisṛjāmi_V_SPrIn._3 vṛṣā_N_NMaS_4 somaḥ_N_NMaS_5 ayam_P_NMaS_6 sutaḥ_V_NMaSPaPt_7 vṛṣan_N_VMaS_8 indra_N_VMaS_9 vṛṣabhiḥ_N_IMaP_10 vṛtra_N_Ma_11 hantama_A_VMaS._12 medasaḥ_N_GNeS_13 ca_C__14 hi_T__15 eva_T__16 hi_T__17 ghṛtasya_N_GNeS_18 ca_C__19 bhavanti_V_PPrIn._20
ad-3 ob-3 ro-0 se-3 ns-4 de-5 ac-5 nm-9 vo-4 ob-12 ob-12 ac-9 ob-20 cc-13 di-20 fi-15 fi-16 co-13 cc-18 se-3
2-MA tiras_R__1 āpaḥ_N_NFeP_2 iva_T__3 sridhaḥ_N_AFeP_4 arṣanti_V_PPrIn_5 pūta_V_PaPt_6 dakṣasaḥ_A_NMaP._7 iyam_P_NFeS_8 hi_T__9 imāḥ_P_AFeP_10 sarvāḥ_P_AFeP_11 prajāḥ_N_AFeP_12 avati_V_SPrIn_13 śrīḥ_N_NFeS_14 vāc_N_NFeS_15 asya_P_GMaS_16 sā_P_NFeS._17 tat_P_ANeS_18 __C__19 āhuḥ_V_PPaIn._20 yat_SCONJ__21 madhyāt_N_BNeS_22 upayanti_V_PPrIn,_23 ardham_N_ANeS_24 annādyasya_N_GNeS_25 āpnuvanti_V_PPrIn,_26 ardham_N_ANeS_27 chambaṭkurvanti_V_PPrIn_28 iti_T_._29
ca-4 ob-5 ca-2 ob-5 ro-0 ac-7 ac-5 ns-13 di-13 de-12 de-12 ob-13 se-5 nm-17 se-5 nm-15 ns-15 ob-20 cc-20 se-2 ma-23 ob-23 ad-26 ob-26 nm-24 cc-20 ob-28 co-26 ma-26
5-SU tān_P_AMaP_1 unnetā_N_NMaS_2 udānayet_V_SPrOp._3 indra_N_VMaS_4 bravīmi_V_SPrIn_5 te_P_DS_6 vacaḥ_N_ANeS._7 eṣā_P_NFeS_8 vaināyakī_A_NFeS_9 nāma_R__10 saṃhitā_N_NFeS_11 tasmāt_R__12 hotuḥ_N_GMaS_13 pāṇau_N_LMaS_14 samavadyati_V_SPrIn._15
ob-3 ns-3 ro-0 vo-5 se-3 io-5 ob-5 de-11 se-3 ad-9 ns-9 ad-15 nm-14 ob-15 se-2
4-PL tāḥ_P_NFeP_1 sarvam_P_ANeS_2 annādyam_N_ANeS_3 āpnuvan_V_PPaIn._4 sīsam_N_ANeS_5 me_P_DS_6 indraḥ_N_NMaS_7 prāyacchat_V_SPaIn._8
ns-4 de-3 ob-4 ro-0 ob-8 io-8 ns-8 se-4
2-MA yat_SCONJ__1 indra_N_VMaS_2 aham_P_NS_3 yathā_T__4 tvam_P_NS_5 īśīya_V_SPrOp_6 vasvaḥ_N_GNeS_7 ekaḥ_M_NMaS_8 id_T_,_9 stotā_A_NMaS_10 me_P_GS_11 go_N_Ma_12 sakhā_N_NMaS_13 syāt_V_SPrOp._14 na_T__15 hi_T__16 tat_P_NNeS_17 stutam_V_NNeSPaPt_18 yat_P_NNeS_19 an_T__20 anuśastam_V_NNeSPaPt._21 śuddhāḥ_V_NMaPPaPt_22 caritrāḥ_N_NMaP_23 iti_T_,_24 sampragṛhya_V_,_25 caturaḥ_M_AMaP_26 pādān_N_AMaP_27 prakṣālayati_V_SPrIn._28
ns-6 vo-13 ns-6 ma-5 ad-6 ad-13 ob-6 ac-3 di-8 ns-13 nm-10 nm-13 ro-0 co-13 ad-18 di-18 ns-18 se-13 ns-21 ad-21 ac-17 or-25 fl-22 ma-23 ad-28 nu-27 ob-28 se-13
2-MA ambhaḥ_N_NNeS_1 kim_P_NNeS_2 āsīt_V_SPaIn_3 gahanam_A_NNeS_4 gabhīram_A_NNeS._5 viṣṇuḥ_N_NMaS_6 yajñaḥ_N_NMaS._7
ns-3 ad-3 ro-0 nm-1 am-4 se-3 ns-6
2-MA vayam_P_NP_1 su_R__2 mandiṣīmahi_V_PPa._3
ns-3 ad-3 ro-0
4-PL hasti_N_Ma_1 ṛṣabham_N_ANeS_2 sahasram_M_ANeS_3 dadāmi_V_SPrIn_4 iti_T_._5 ha_T__6 uvāca_V_SPaIn_7 janakaḥ_N_NMaS_8 vaidehaḥ_N_NMaS._9 tam_P_AMaS_10 dakṣiṇeṣām_A_GMaP_11 kapālānām_N_GMaP_12 pratyūhya_V__13 aṅgārān_N_AMaP,_14 teṣu_P_LMaP_15 adhipṛṇakti_V_SPrIn._16 gharmaḥ_N_NMaS_17 asi_V_SPrIn_18 viśva_A__19 āyuḥ_N_NMaS_20 iti_T_._21
co-2 ob-4 nu-2 cc-7 ma-4 di-7 ro-0 ns-7 fl-8 ob-13 am-12 nm-10 ad-16 ob-16 ob-16 se-7 cc-16 fl-17 fl-18 fl-19 ma-20
4-PL saḥ_P_NMaS_1 yaḥ_P_NMaS_2 mām_P_AS_3 āyuḥ_N_ANeS_4 amṛtam_N_ANeS_5 iti_T__6 upāste_V_SPrIn,_7 sarvam_P_ANeS_8 āyuḥ_N_ANeS_9 asmin_P_LMaS_10 loke_N_LMaS_11 eti_V_SPrIn._12 yat_P_ANeS_13 kalyāṇam_A_ANeS_14 saṃkalpayati_V_SPrIn,_15 tat_P_NNeS_16 ātmane_N_DMaS._17 māsā_N_IMaS_18 iva_T__19 sūryaḥ_N_NMaS_20 vasu_N_ANeS_21 puryam_A_ANeS_22 ā_I__23 dade_V_SPaIn._24
di-7 ns-7 ob-7 cc-7 co-4 ma-5 cs-12 de-9 ob-12 de-11 ob-12 ro-0 de-14 ob-15 ac-16 ns-17 se-12 or-20 ma-20 ad-24 ob-24 am-21 ad-24 se-12
4-PL ṣaṭtriṃśat_M_Fe_1 akṣarā_N_NFeS_2 vai_T__3 bṛhatī_N_NFeS._4 vedaiḥ_N_IMaP_5 yajñaḥ_N_NMaS_6 abhipannaḥ_V_NMaSPaPt_7 grasitaḥ_V_NMaSPaPt_8 parāmṛṣṭaḥ_V_NMaSPaPt._9 sā_P_NFeS_10 tatra_R__11 prāyaścittiḥ_N_NFeS._12
nu-2 ro-0 di-2 ns-2 ob-7 ns-7 se-2 co-7 co-7 ns-12 ad-12 se-3
3-PO aharahar_R__1 vai_T__2 paśavaḥ_N_NMaP_3 sambhavantaḥ_V_NMaPPrPt_4 atha_R__5 medhyāḥ_A_NMaP._6 vaiṣṇavam_A_AMaS_7 vāmanam_N_AMaS_8 ālabheta_V_SPrOp,_9 yam_P_AMaS_10 yajñaḥ_N_NMaS_11 na_T__12 upanamet_V_SPrOp._13 yaḥ_P_NMaS_14 soma_N_Ma_15 pāḥ_A_NMaS_16 nicitaḥ_V_NMaSPaPt_17 vajra_N_Ma_18 bāhuḥ_N_NMaS,_19 yaḥ_P_NMaS_20 vajra_N_Ma_21 hastaḥ_N_NMaS,_22 sa_P_NMaS_23 janāsaḥ_N_VMaP_24 indraḥ_N_NMaS._25
ad-4 di-4 ns-6 ac-3 ad-6 ro-0 am-8 ob-9 se-6 ob-13 ns-13 ad-13 cc-9 de-16 ob-16 ns-17 ac-23 nm-19 xc-17 ns-22 nm-22 co-17 ns-25 vo-25 se-6
2-MA mahat_A_ANeS_1 brahma_N_ANeS_2 vadiṣyati_V_SFuIn._3 atha_R__4 yasya_P_GMaS_5 avrātyaḥ_N_NMaS_6 vrātya_N_Ma_7 bruvaḥ_A_NMaS_8 nāmabibhratī_A_NMaS_9 atithiḥ_N_NMaS_10 gṛhān_N_AMaP_11 āgacchet_V_SPrOp,_12 karṣet_V_SPrOp_13 enam_P_AMaS,_14 na_T__15 ca_C__16 enam_P_AMaS_17 karṣet_V_SPrOp._18
am-2 ob-3 ro-0 ad-13 nm-11 ns-12 ob-8 ac-6 co-8 ac-6 ob-12 cs-13 se-3 ob-13 ad-18 cc-18 ob-18 co-13
3-PO pūrṇayā_V_IFeSPaPt_1 juhoti_V_SPrIn._2 tat_P_NNeS_3 sām_N_NNeS_4
ob-2 ro-0 ns-4 se-2
4-PL tat_P_ANeS_1 etat_P_NNeS_2 etasyām_P_LFeS_3 ṛci_N_LFeS_4 adhyūḍham_V_NNeSPaPt_5 sām_N_NNeS_6 diṣṭyā_N_IFeS_7 mukham_N_ANeS_8 vimāya_V_,_9 saṃviśati_V_SPrIn._10
ad-5 de-6 de-4 ob-5 ro-0 ns-5 ob-9 ob-9 ad-10 se-5
4-PL saḥ_P_NMaS_1 brahma_N_Ne_2 alaṃkāreṇa_N_IMaS_3 alaṃkṛtaḥ_V_NMaSPaPt_4 brahma_N_ANeS_5 vidvān_V_NMaSPaPt_6 brahma_N_ANeS_7 abhipraiti_V_SPrIn._8 bhavāśarvau_N_NMaZ_9 iti_T_._10 sapta_M_ANeS_11 kāmpīla_N_Ma_12 puṭān_N_AMaP_13 apām_N_GFeP_14 pūrṇān_V_AMaPPaPt_15 saṃpātavataḥ_A_AMaP_16 kṛtvā_V_,_17 dakṣiṇena_A_IMaS_18 avasicya_V_,_19 paścāt_R__20 apavidhyati_V_SPrIn._21 vārtraghnam_A_NNeS_22 vai_T__23 etat_P_NNeS_24 haviḥ_N_NNeS,_25 yat_P_NNeS_26 agnīṣomīyaḥ_A_NMaS._27
ns-8 nm-3 ob-4 ac-1 ob-6 co-4 ob-8 ro-0 or-17 ma-9 nu-13 nm-13 ob-17 ob-15 ac-13 xc-17 ad-21 ob-19 co-17 ad-21 se-8 se-8 di-22 de-25 ns-22 ns-27 ac-25
4-PL om_INTJ__1 iti_T__2 ṛcaḥ_N_GFeS_3 pratigaraḥ_N_NMaS,_4 evam_R__5 tathā_R__6 iti_T__7 gāthāyāḥ_N_GFeS._8 saḥ_P_NMaS_9 asya_P_GMaS_10 śāntaḥ_V_NMaSPaPt_11 na_T__12 prajām_N_AFeS_13 na_T__14 paśūn_N_AMaP_15 hinasti_V_SPrIn._16 tasmāt_R__17 idandraḥ_N_NMaS_18 nāma_R__19
cc-4 ma-1 nm-4 ro-0 or-8 or-8 ma-6 co-4 ns-16 nm-13 ac-9 ad-16 ob-16 or-15 co-16 se-4 ad-18 se-8 ad-18
4-PL alomakā_A_NFeS_1 hi_T__2 yoniḥ_N_NFeS_3 antarataḥ_R_._4 indrāsomā_N_VMaZ_5 tapatam_V_ZPrIm_6 rakṣaḥ_N_ANeS._7 yathā_T__8 vahneḥ_N_GMaS_9 yathā_T__10 arkasya_N_GMaS_11 somasya_N_GMaS_12 ca_C__13 yathā_T__14 eva_T__15 sā_P_NFeS_16 bhrājamānā_V_NFeSPrPt_17 tathā_R__18 divyā_A_NFeS_19 babhāra_V_SPaIn_20 paramam_A_ANeS_21 vapuḥ_N_ANeS_22 vaiśvānarasya_N_GMaS_23 vimitāni_V_NNePPaPt_24 cakṣasā_N_INeS_25 sānūni_N_NNeP_26 divaḥ_N_GMaS_27 amṛtasya_A_GMaS_28 ketunā_N_IMaS._29
ro-0 di-1 ns-1 ad-1 vo-6 se-1 ob-6 or-9 ad-20 or-11 co-9 or-16 cc-16 or-16 di-14 co-9 ad-20 ad-20 ad-20 se-1 am-22 ob-20 nm-25 se-13 ob-24 ns-24 nm-26 nm-29 ap-25
2-MA tapuḥ_N_Ne_1 jambhaḥ_N_NMaS_2 vane_N_LNeS_3 ā_I__4 vāta_N_Ma_5 coditaḥ_V_NMaSPaPt_6 yūthe_N_LMaS_7 na_T__8 sāhvāṁ_V_NMaSPaPt_9 ava_I__10 vāti_V_SPrIn_11 vaṃsagaḥ_N_NMaS,_12 abhivrajan_V_NMaSPrPt_13 akṣitam_A_ANeS_14 pājasā_N_INeS_15 raja_N_ANeS._16 apīpayanta_V_PIn_17 dhenavaḥ_N_NFeP_18 na_T__19 sūdāḥ_N_NMaP._20
nm-2 ad-11 ob-6 ca-3 ob-6 co-2 or-12 ma-12 ac-12 ad-11 ro-0 ad-11 ad-11 ac-16 ob-13 ob-13 se-11 ob-17 ca-18 ns-17
3-PO ā_I__1 enam_P_AMaS_2 kīrtiḥ_N_NFeS_3 gacchati_V_SPrIn,_4 ā_I__5 yaśaḥ_N_NNeS_6 gacchati_V_SPrIn,_7 yaḥ_P_NMaS_8 evam_R__9 veda_V_SPaIn._10 brāhmaṇān_N_AMaP_11 bhojayet_V_SPrOp_12 tasmāt_R__13 āhitāgneḥ_N_GMaS_14 sarvam_P_NNeS_15 eva_T__16 barhiṣyam_A_NNeS_17 dattam_V_NNeSPaPt_18 bhavati_V_SPrIn._19
ad-4 ob-4 ns-4 ro-0 ad-7 ns-7 co-4 ns-10 ad-10 ac-2 io-12 se-4 ad-18 nm-17 de-17 di-15 ns-18 se-4 au-18
2-MA indrāya_N_DMaS_1 tvā_P_AS_2 ādityavate_A_DMaS._3 prāṇena_N_IMaS_4 anna_N_Ne_5 ādena_A_IMaS_6 annam_N_ANeS_7 atti_V_SPrIn,_8 yaḥ_P_NMaS_9 evam_R__10 veda_V_SPaIn._11
or-2 ro-0 am-1 ob-8 ob-6 ac-4 ob-8 se-2 ns-11 ad-11 cs-8
3-PO tasya_P_GMaS_1 somaḥ_N_NMaS_2 haviḥ_N_NNeS_3 āsīt_V_SPaIn._4 dvitīyavān_A_NMaS_5 hi_T__6 vīryavān_A_NMaS._7 tri_M__8 aham_N_AMaS_9 prātar_R__10 tri_M__11 aham_N_AMaS_12 sāyam_R__13 tri_M__14 aham_N_AMaS_15 adyāt_V_SPaOp_16 a_T__17 yācitam_V_ANeSPaPt._18 etat_P_ANeS_19 eva_T__20 aham_P_NS_21 manuṣyāya_N_DMaS_22 hitatamam_A_ANeS_23 manye_V_SPrIn,_24 yaḥ_P_NMaS_25 mām_P_AS_26 vijānīyāt_V_SPrOp._27
nm-3 ns-3 ro-0 co-2 ns-7 di-7 se-3 nu-9 se-3 or-9 nu-12 co-9 or-12 nu-15 ob-16 co-9 ad-18 ob-16 ob-24 di-19 ns-24 ob-23 xc-24 se-2 ns-27 ob-27 ad-24
5-SU udagayane_N_LNeS_1 āpūryamāṇapakṣe_N_LMaS_2 kalyāṇe_A_LNeS_3 nakṣatre_N_LNeS_4 caula_N_Ne_5 karma_N_Ne_6 upanayana_N_Ne_7 godāna_N_Ne_8 vivāhāḥ_N_NMaP._9 samantam_A_ANeS_10 āpaḥ_N_NFeP_11 parivahanti_V_PPrIn_12 rakṣasām_N_GNeP_13 an_T__14 anvavāyāya_N_DMaS._15 darṣat_V_SPa_16 nu_T__17 pūrvaḥ_P_NMaS._18
or-9 co-1 am-4 co-1 nm-6 co-9 co-9 co-9 ro-0 ad-12 ns-12 se-9 nm-15 ad-15 ad-12 se-3 ad-16 ns-16
End of preview. Expand in Data Studio
README.md exists but content is empty.
Downloads last month
4