Datasets:

sentence
stringlengths
14
511
unsandhied
stringlengths
8
423
4-PL te_P_NMaP_1 asmāt_P_BMaS_2 sṛṣṭāḥ_V_NMaPPaPt_3 aśanāyantaḥ_V_NMaPPrPt_4 apākrāman_V_PPaIn._5 tam_P_AMaS_6 eva_T__7 bhāgadheyena_N_INeS_8 upāsarat_V_SPaIn._9
te_ns-5 asmāt_ob-3 sṛṣṭāḥ_ac-1 aśanāyantaḥ_co-3 apākrāman_ro-0 tam_ob-9 eva_di-6 bhāgadheyena_ob-9 upāsarat_se-5
2-MA iyam_P_NFeS_1 te_P_GS_2 agne_N_VMaS_3 navyasī_A_NFeS_4 manīṣā_N_NFeS._5 rohiṇī_N_Fe_6 mṛgaśiraḥ_N_NNeS_7 śraviṣṭhāḥ_N_NFeP_8 uttarāṇi_A_NNeP_9 iti_T_._10 upayame_N_LMaS,_11 yat_P_NNeS_12 vā_C__13 puṇya_A__14 uktam_V_NNeSPaPt._15
iyam_de-5 te_ro-0 agne_vo-2 navyasī_am-5 manīṣā_ns-2 rohiṇī_co-7 mṛgaśiraḥ_se-2 śraviṣṭhāḥ_co-7 uttarāṇi_co-7 iti_cc-9 upayame_or-7 yat_ns-15 vā_cc-15 puṇya_xc-15 uktam_co-7
3-PO kṣatram_N_ANeS_1 tat_P_ANeS_2 kṛtvā_V_,_3 viśam_N_AFeS_4 karoti_V_SPrIn._5 payasvatīḥ_A_NFeP_6 oṣadhayaḥ_N_NFeP._7 mitrāvaruṇau_N_AMaZ_8 eva_T__9 svena_A_INeS_10 bhāgadheyena_N_INeS_11 upadhāvati_V_SPrIn._12
kṣatram_ob-3 tat_ad-3 kṛtvā_ad-5 viśam_ob-5 karoti_ro-0 payasvatīḥ_se-5 oṣadhayaḥ_ns-6 mitrāvaruṇau_ob-12 eva_di-8 svena_de-11 bhāgadheyena_ob-12 upadhāvati_se-5
5-SU tām_P_AFeS_1 apareṇa_R__2 agnim_N_AMaS_3 prāñcam_A_AFeS_4 udañcam_A_AFeS_5 __C__6 viṣṇukramān_N_AMaP_7 krāmayati_V_SPrIn._8 tat_P_ANeS_9 yat_SCONJ__10 enam_P_AMaS_11 hite_A_LNeS_12 upādadhāt_V_SPaIn_13 tasmāt_R__14 āha_V_SPaIn_15 upadhāsyāmi_V_SFuIn_16 upādhām_V_SPaIn_17 iti_T__18
tām_io-8 apareṇa_ca-3 agnim_ob-8 prāñcam_ac-1 udañcam_co-4 __cc-5 viṣṇukramān_ob-8 krāmayati_ro-0 tat_ad-15 yat_ma-13 enam_ob-13 hite_ob-13 upādadhāt_ad-15 tasmāt_ad-15 āha_se-8 upadhāsyāmi_cc-15 upādhām_fl-16 iti_ma-17
1-RV indrā_N_AMaZ_1 nu_T__2 agnī_N_AMaZ_3 avasā_N_INeS_4 iha_R__5 vayam_P_NP_6 devā_N_AMaZ_7 havāmahe_V_PPrIn._8 devaḥ_N_NMaS_9 devānām_N_GMaP_10 guhyāni_A_ANeP_11 nāmā_N_ANeP_12 āviṣkṛṇoti_V_SPrIn_13 barhiṣi_N_LNeS_14 pravāce_V_._15
indrā_nm-7 nu_ad-8 agnī_co-1 avasā_ob-8 iha_ad-8 vayam_ns-8 devā_ob-8 havāmahe_ro-0 devaḥ_ns-13 devānām_nm-12 guhyāni_am-12 nāmā_ob-13 āviṣkṛṇoti_se-8 barhiṣi_ob-15 pravāce_ad-13
1-RV ete_P_NMaP_1 somāḥ_N_NMaP_2 abhi_I__3 gavyā_A_ANeP_4 sahasrā_M_ANeP_5 mahe_A_DMaS_6 vājāya_N_DMaS_7 amṛtāya_N_DNeS_8 śravāṃsi_N_ANeP_9 pavitrebhiḥ_N_INeP_10 pavamānāḥ_V_NMaPPrPt_11 asṛgran_V_PPaIn_12 śravasyavaḥ_A_NMaP_13 na_T__14 pṛtanājaḥ_A_NMaP_15 atyāḥ_N_NMaP._16 pra_I__17 rāye_N_DMaS_18 yantu_V_PPrIm_19 śardhantaḥ_V_NMaPPrPt_20 aryaḥ_A_AFeP._21
ete_de-2 somāḥ_ns-12 abhi_ca-5 gavyā_am-5 sahasrā_ob-12 mahe_am-7 vājāya_ad-12 amṛtāya_co-6 śravāṃsi_co-4 pavitrebhiḥ_ob-11 pavamānāḥ_ac-2 asṛgran_ro-0 śravasyavaḥ_am-16 na_ca-16 pṛtanājaḥ_co-13 atyāḥ_ob-12 pra_ad-19 rāye_ob-19 yantu_se-12 śardhantaḥ_ad-19 aryaḥ_ob-20
4-PL trayaḥ_M_NMaP_1 vedāḥ_N_NMaP_2 ete_P_NMaP_3 eva_T__4 asmāṁ_P_AP_5 avantu_V_PPrIm_6 te_P_GS_7 dhiyaḥ_N_NFeP._8 tām_P_AFeS_9 vām_P_DZ_10 dhenum_N_AFeS_11 na_T__12 vāsarīm_A_AFeS_13 aṃśum_N_AMaS_14 duhanti_V_PPrIn_15 adribhiḥ_N_IMaP._16
trayaḥ_nu-2 vedāḥ_ro-0 ete_ns-2 eva_di-3 asmāṁ_ob-6 avantu_se-2 te_nm-8 dhiyaḥ_ns-6 tām_de-14 vām_io-15 dhenum_ob-15 na_ca-11 vāsarīm_am-11 aṃśum_ob-15 duhanti_se-2 adribhiḥ_ob-15
5-SU indra_N_VMaS_1 śreṣṭhāni_A_ANeP_2 draviṇāni_N_ANeP_3 dhehi_V_SPrIm._4 syonā_A_NFeS_5 pṛthivi_N_VFeS_6 bhava_V_SPrIm_7 iti_T_._8 avarohati_V_SPrIn._9
indra_cc-9 śreṣṭhāni_fl-1 draviṇāni_fl-2 dhehi_fl-3 syonā_pa-1 pṛthivi_fl-5 bhava_fl-6 iti_ma-7 avarohati_ro-0
3-PO sarvābhyaḥ_P_DFeP_1 vai_T__2 eṣa_P_NMaS_3 devatābhyaḥ_N_DFeP_4 ātmānam_N_AMaS_5 ālabhate_V_SPrIn,_6 yaḥ_P_NMaS_7 dīkṣate_V_SPrIn._8
sarvābhyaḥ_de-4 vai_di-6 eṣa_ns-6 devatābhyaḥ_io-6 ātmānam_ob-6 ālabhate_ro-0 yaḥ_ns-8 dīkṣate_ac-3
3-PO tārpyam_N_NNeS_1 deyam_V_NNeS_2 sa_R__3 yoni_N_Fe_4 tvāya_N_DNeS._5 tasya_P_GMaS_6 vratam_N_NNeS._7 sarvam_P_ANeS_8 eva_T__9 na_T__10 aśnīyāt_V_SPrOp_11 iti_T_._12 barhiṣi_N_LNeS_13 āsādya_V_,_14 ājyabhāgau_N_AMaZ_15 juhuyāt_V_SPrOp_16
tārpyam_ns-2 deyam_ro-0 sa_ad-4 yoni_nm-5 tvāya_ad-2 tasya_nm-7 vratam_se-2 sarvam_ob-11 eva_di-8 na_ad-11 aśnīyāt_cc-7 iti_ma-11 barhiṣi_ob-14 āsādya_ad-16 ājyabhāgau_ob-16 juhuyāt_se-2
3-PO sa_P_NMaS_1 kimpuruṣaḥ_N_NMaS_2 abhavat_V_SPaIn._3 tvam_P_NS_4 agne_N_VMaS_5 dyubhiḥ_N_IMaP,_6
sa_ns-3 kimpuruṣaḥ_xc-3 abhavat_ro-0 tvam_se-3 agne_or-4 dyubhiḥ_or-4
4-PL etat_P_NNeS_1 eva_T__2 atra_R__3 karma_N_NNeS._4 tābhyām_P_INeZ_5 svargam_N_AMaS_6 lokam_N_AMaS_7 āyan_V_PPaIn._8
etat_ns-4 eva_di-1 atra_ad-4 karma_ro-0 tābhyām_ob-8 svargam_ob-8 lokam_fl-6 āyan_se-4
3-PO yame_N_NNeZ_1 iva_T__2 hi_T__3 ete_P_NNeZ_4 yatamāne_V_NNeZPrPt_5 prabāhuk_R__6 itaḥ_V_ZPrIn._7
yame_ob-7 iva_ca-1 hi_di-7 ete_ns-7 yatamāne_ac-4 prabāhuk_ad-7 itaḥ_ro-0
1-RV joṣiṣat_V_SPa_1 hi_T_._2 na_T__3 ha_T__4 asya_P_GMaS_5 dāhukaḥ_N_NMaS_6 bhavati_V_SPrIn_7 iti_T_._8 vijñāyate_V_SPrIn._9 mahādivākīrtyam_N_NNeS_10 ca_C__11 vikarṇam_N_NNeS_12 ca_C__13 madhyāt_N_BNeS_14 bhavataḥ_V_ZPrIn._15
joṣiṣat_ro-0 hi_di-1 na_ad-7 ha_di-7 asya_ob-7 dāhukaḥ_ns-7 bhavati_cc-9 iti_ma-7 vijñāyate_se-1 mahādivākīrtyam_ns-15 ca_cc-10 vikarṇam_co-10 ca_cc-12 madhyāt_ob-15 bhavataḥ_se-1
4-PL manoḥ_N_GMaS_1 aśvā_N_NFeS_2 asi_V_SPrIn_3 bhūri_A__4 putrā_N_NFeS_5 iti_T__6 imām_P_AFeS_7 abhimṛśati_V_SPrIn._8 agniḥ_N_NMaS_9 vai_T__10 pathikṛt_A_NMaS._11
manoḥ_cc-8 aśvā_fl-1 asi_fl-2 bhūri_fl-3 putrā_fl-4 iti_ma-5 imām_ob-8 abhimṛśati_ro-0 agniḥ_ns-11 vai_di-11 pathikṛt_se-8
5-SU prājāpatyasya_A_GMaS_1 sthālīpākasya_N_GMaS_2 hutvā_V_,_3 hṛdaya_N_Ne_4 deśam_N_AMaS_5 asyāḥ_P_GFeS_6 ālabheta_V_SPrOp._7 pūrvam_P_AMaS_8 ahar_N_Ne_9 bhāgam_N_AMaS_10 hasti_N_Ma_11 aśva_N_Ma_12 ratha_N_Ma_13 praharaṇa_N_Ne_14 vidyāsu_N_LFeP_15 vinayam_N_AMaS_16 gacchet_V_SPrOp_17 paścimam_A_AMaS_18 itihāsa_N_Ma_19 śravaṇe_N_LNeS_20
prājāpatyasya_am-2 sthālīpākasya_ob-3 hutvā_ad-7 hṛdaya_nm-5 deśam_ob-7 asyāḥ_nm-5 ālabheta_ro-0 pūrvam_am-10 ahar_nm-10 bhāgam_ob-17 hasti_co-14 aśva_co-14 ratha_co-14 praharaṇa_nm-15 vidyāsu_ob-17 vinayam_ob-17 gacchet_se-7 paścimam_co-17 itihāsa_nm-20 śravaṇe_or-18
4-PL pradakṣiṇam_R__1 agnim_N_AMaS_2 niṣkramya_V__3 agreṇa_R__4 yūpam_N_AMaS_5 purastāt_R__6 pratyak_A__7 mukhaḥ_N_NMaS_8 tiṣṭhan_V_NMaSPrPt,_9 agneḥ_N_GMaS_10 śiraḥ_N_ANeS_11 upatiṣṭhate_V_SPrIn,_12 namaḥ_N_NNeS_13 te_P_DS_14 gāyatrāya_A_DMaS,_15 yat_P_NNeS_16 te_P_GS_17 śiraḥ_N_NNeS_18 iti_T_._19
pradakṣiṇam_ad-3 agnim_ob-3 niṣkramya_ad-12 agreṇa_ca-5 yūpam_ob-9 purastāt_ad-9 pratyak_am-8 mukhaḥ_ad-9 tiṣṭhan_ad-12 agneḥ_nm-11 śiraḥ_ob-12 upatiṣṭhate_ro-0 namaḥ_or-12 te_fl-13 gāyatrāya_fl-14 yat_fl-15 te_fl-16 śiraḥ_fl-17 iti_ma-18
2-MA na_T__1 vām_P_GZ_2 jūryanti_V_PPrIn_3 pūrvyā_A_NNeP_4 kṛtāni_N_NNeP._5 na_T__6 svid_T__7 ete_P_NMaP_8 api_T__9 ucchiṣṭāḥ_V_NMaPPaPt_10 iti_T__11
na_ad-3 vām_nm-5 jūryanti_ro-0 pūrvyā_am-5 kṛtāni_ns-3 na_ad-10 svid_di-10 ete_ns-10 api_di-8 ucchiṣṭāḥ_se-3 iti_ma-10
2-MA haviṣmatīḥ_A_NFeP_1 imāḥ_P_NFeP_2 āpaḥ_N_NFeP._3 yat_SCONJ__4 iṣṭibhiḥ_N_IFeP_5 praiṣam_N_AMaS_6 aicchan_V_PPaIn,_7 tat_P_NNeS_8 iṣṭīnām_N_GFeP_9 iṣṭi_N_Fe_10 tvam_N_NNeS._11 mahi_A_NNeS_12 varpaḥ_N_NNeS_13 asya_P_GMaS._14
haviṣmatīḥ_ro-0 imāḥ_de-3 āpaḥ_ns-1 yat_ma-7 iṣṭibhiḥ_ob-7 praiṣam_ob-7 aicchan_ad-11 tat_ns-11 iṣṭīnām_nm-11 iṣṭi_nm-11 tvam_se-1 mahi_se-8 varpaḥ_ns-12 asya_nm-13
5-SU śatam_M_NNeS_1 sahasrāṇi_M_NNeP_2 dakṣiṇā_N_NFeS._3 sakṛt_R__4 ha_T__5 dyauḥ_N_NMaS_6 ajāyata_V_SPaIn._7
śatam_nu-2 sahasrāṇi_ro-0 dakṣiṇā_ns-2 sakṛt_ad-7 ha_di-7 dyauḥ_ns-7 ajāyata_se-2
1-RV tvam_P_NS_1 agne_N_VMaS_2 rājā_N_NMaS_3 varuṇaḥ_N_NMaS_4 dhṛta_V_PaPt_5 vrataḥ_N_NMaS._6
tvam_ns-4 agne_vo-4 rājā_nm-4 varuṇaḥ_ro-0 dhṛta_ac-6 vrataḥ_ac-4
2-MA deva_N_Ma_1 enasāt_N_BNeS_2 unmaditam_V_NNeSPaPt_3 unmattam_V_AMaSPaPt_4 rakṣasaḥ_N_BNeS_5 pari_I__6 atha_R__7 enam_P_AMaS_8 vaiṣṇavībhyām_A_IFeZ_9 ṛgbhyām_N_IFeZ_10 kalpayati_V_SPrIn._11 te_P_NMaP_12 te_P_GS_13 dhāmāni_N_ANeP._14 viṣṇoḥ_N_GMaS_15 karmāṇi_N_ANeP_16 paśyata_V_PPrIm._17 iti_T__18 dvābhyām_M_IFeZ._19 tasyāḥ_P_GFeS_20 patnī_N_NFeS_21 srotāṃsi_N_ANeP_22 prakṣālayet_V_SPrOp._23
deva_nm-2 enasāt_ob-3 unmaditam_ro-0 unmattam_co-3 rakṣasaḥ_ob-4 pari_ca-5 atha_ad-11 enam_ob-11 vaiṣṇavībhyām_am-10 ṛgbhyām_ob-11 kalpayati_se-3 te_cc-19 te_fl-12 dhāmāni_fl-13 viṣṇoḥ_pa-12 karmāṇi_fl-15 paśyata_fl-16 iti_ma-17 dvābhyām_nm-10 tasyāḥ_nm-22 patnī_ns-23 srotāṃsi_ob-23 prakṣālayet_se-3
4-PL iti_T__1 adhiprajam_A_NNeS._2 bījavataḥ_A_AMaP_3 gṛhān_N_AMaP_4 prapadyeta_V_SPrOp._5 uttānam_A_AMaS_6 paśum_N_AMaS_7 āvartya_V_,_8 dakṣiṇena_R__9 nābhim_N_AFeS_10 dvi_M__11 aṅgule_N_LMaS_12 tri_M__13 aṅgule_N_LMaS_14 vā_C__15 vivarte_N_LMaS_16 avaśiṣṭam_V_ANeSPaPt_17 upākaraṇa_N_Ne_18 barhiṣoḥ_N_GNeZ_19 anyatarat_P_ANeS,_20 oṣadhe_N_VFeS_21 trāyasva_V_SPrIm_22 enam_P_AMaS_23 iti_T_,_24 prāc_A__25 agram_N_ANeS_26 nidadhāti_V_SPrIn._27
iti_or-2 adhiprajam_ro-0 bījavataḥ_ac-4 gṛhān_ob-5 prapadyeta_se-2 uttānam_ac-7 paśum_ob-8 āvartya_ad-27 dakṣiṇena_ca-10 nābhim_ob-27 dvi_nu-12 aṅgule_ac-16 tri_nu-14 aṅgule_co-12 vā_cc-14 vivarte_ob-27 avaśiṣṭam_ac-20 upākaraṇa_co-19 barhiṣoḥ_nm-20 anyatarat_ob-27 oṣadhe_or-27 trāyasva_fl-21 enam_fl-22 iti_ma-23 prāc_am-26 agram_ac-20 nidadhāti_se-2
3-PO audumbaraḥ_A_NMaS_1 yūpaḥ_N_NMaS_2 bhavati_V_SPrIn._3 pra_I__4 nimnena_N_INeS_5 iva_T__6 sindhavaḥ_N_NMaP_7 ghnantaḥ_V_NMaPPrPt_8 vṛtrāṇi_N_ANeP_9 bhūrṇayaḥ_A_NMaP_10 somāḥ_N_NMaP_11 asṛgram_V_PPaIn_12 āśavaḥ_A_NMaP._13
audumbaraḥ_ro-0 yūpaḥ_ns-1 bhavati_co-1 pra_ad-8 nimnena_or-7 iva_ma-7 sindhavaḥ_ad-12 ghnantaḥ_ac-11 vṛtrāṇi_ob-8 bhūrṇayaḥ_co-8 somāḥ_ns-12 asṛgram_se-1 āśavaḥ_am-11
5-SU prāśitram_N_ANeS_1 āhriyamāṇam_V_ANeSPrPt_2 pratimantrayeta_V_SPrOp,_3 mitrasya_N_GMaS_4 tvā_P_AS_5 cakṣuṣā_N_INeS_6 pratipaśyāmi_V_SPrIn_7 iti_T_._8 na_T__9 pratisāyam_R__10 grāma_N_Ma_11 antaram_A_AMaS_12 vrajet_V_SPrOp._13 na_T__14 ekaḥ_M_NMaS_15 vṛṣalaiḥ_N_IMaP_16 saha_R_._17
prāśitram_io-3 āhriyamāṇam_ac-1 pratimantrayeta_ro-0 mitrasya_cc-3 tvā_fl-4 cakṣuṣā_fl-5 pratipaśyāmi_fl-6 iti_ma-7 na_ad-13 pratisāyam_ad-13 grāma_nm-12 antaram_ob-13 vrajet_se-3 na_or-15 ekaḥ_co-13 vṛṣalaiḥ_or-15 saha_ca-16
3-PO tathā_R__1 eva_T__2 etat_P_ANeS_3 yajamānaḥ_V_NMaSPrPt_4 sarvaiḥ_P_INeP_5 chandobhiḥ_N_INeP_6 iṣṭvā_V_,_7 svargam_N_AMaS_8 lokam_N_AMaS_9 jayati_V_SPrIn._10 vāmam_A_NNeS_11 pitṛbhyaḥ_N_DMaP,_12 ye_P_NMaP_13 idam_P_ANeS_14 sam_I__15 erire_V_PPaIn._16
tathā_ad-10 eva_di-1 etat_ad-10 yajamānaḥ_ns-10 sarvaiḥ_de-6 chandobhiḥ_ob-7 iṣṭvā_ad-10 svargam_ob-10 lokam_fl-8 jayati_ro-0 vāmam_se-10 pitṛbhyaḥ_ob-11 ye_ma-16 idam_ob-16 sam_ad-16 erire_cs-11
4-PL atha_R__1 ha_T__2 yaḥ_P_NMaS_3 eva_T__4 ayam_P_NMaS_5 mukhyaḥ_A_NMaS_6 prāṇaḥ_N_NMaS,_7 tam_P_AMaS_8 udgītham_N_AMaS_9 upāsāṃcakrire_V_PPaIn._10 gāyatrī_N_NFeS_11 yajña_N_Ma_12 mukham_N_NNeS._13 tat_P_ANeS_14 yaḥ_P_NMaS_15 asya_P_GMaS_16 priyaḥ_A_NMaS_17 syāt_V_SPrOp,_18 kuryāt_V_SPrOp_19 eva_T__20 asya_P_GMaS_21 kayāśubhīyam_N_ANeS._22
atha_ad-10 ha_di-10 yaḥ_ns-7 eva_di-3 ayam_de-6 mukhyaḥ_am-7 prāṇaḥ_ac-8 tam_xc-10 udgītham_ob-10 upāsāṃcakrire_ro-0 gāyatrī_ns-13 yajña_nm-13 mukham_se-10 tat_ad-17 yaḥ_ns-17 asya_io-17 priyaḥ_ac-21 syāt_co-17 kuryāt_se-10 eva_di-19 asya_ob-19 kayāśubhīyam_ob-19
5-SU tām_P_AFeS_1 yugena_N_INeS_2 yajamānasya_V_GMaSPrPt_3 vā_C__4 padaiḥ_N_INeP_5 vimāya_V_,_6 śamyayā_N_IFeS_7 parimimīte_V_SPrIn._8 āvrajanam_N_NNeS._9 sa_P_NMaS_10 vai_T__11 etam_P_AMaS_12 eva_T__13 agre_N_LNeS_14 napuṃsakam_A_AMaS_15 asṛjata_V_SPaIn._16 aṣṭamyām_N_LFeS_17 navamyām_N_LFeS_18 vā_C__19 phālgunī_N_Fe_20 śuklasya_N_GMaS._21
tām_ob-6 yugena_ob-6 yajamānasya_nm-5 vā_cc-5 padaiḥ_co-2 vimāya_ad-8 śamyayā_ob-8 parimimīte_ro-0 āvrajanam_se-8 sa_ns-16 vai_di-16 etam_de-15 eva_di-12 agre_ob-16 napuṃsakam_ob-16 asṛjata_se-8 aṣṭamyām_se-7 navamyām_co-17 vā_cc-18 phālgunī_nm-21 śuklasya_nm-17
4-PL amṛta_N_Ne_1 tvam_N_ANeS_2 hi_T__3 vindate_V_SPrIn._4 imān_P_AMaP_5 eva_T__6 asmai_P_DMaS_7 lokān_N_AMaP_8 kalpayati_V_SPrIn._9
amṛta_nm-2 tvam_ob-4 hi_di-4 vindate_ro-0 imān_de-8 eva_di-5 asmai_io-9 lokān_ob-9 kalpayati_se-4
5-SU abadhiṣma_V_PPaIn_1 rakṣaḥ_N_ANeS_2 iti_T_._3 āyanti_V_PPrIn_4 an_T__5 apekṣam_V_._6 śatam_M_NNeS_7 bhavanti_V_PPrIn._8 katham_R__9 gāyatrī_N_NFeS_10 trivṛtam_A_AMaS_11 vyāpa_V_SPaIn._12
abadhiṣma_or-4 rakṣaḥ_fl-1 iti_ma-2 āyanti_ro-0 an_ad-6 apekṣam_ad-4 śatam_ns-8 bhavanti_se-4 katham_ad-12 gāyatrī_ns-12 trivṛtam_ob-12 vyāpa_se-4
4-PL tathā_R__1 eva_T__2 jarāyu_N_Ne_3 jaḥ_A_NMaS._4 iti_T__5 medaḥ_N_ANeS_6 madhu_N_ANeS_7 sarpiḥ_N_ANeS_8 tailam_N_ANeS_9 pāyayati_V_SPrIn._10
tathā_ro-0 eva_di-1 jarāyu_or-10 jaḥ_fl-3 iti_ma-4 medaḥ_ob-10 madhu_co-6 sarpiḥ_co-6 tailam_co-6 pāyayati_se-1
4-PL tat_P_ANeS_1 āhuḥ_V_PPaIn._2 yat_SCONJ__3 etasya_P_GMaS_4 dīrgha_A__5 sattriṇaḥ_N_GMaS_6 agnihotram_N_ANeS_7 juhvataḥ_V_GMaSPrPt_8 agnihotrī_N_Fe_9 vatsaḥ_N_NMaS_10 naśyet_V_SPrOp,_11 kim_P_NNeS_12 tatra_R__13 karma_N_NNeS._14 kā_P_NFeS_15 prāyaścittiḥ_N_NFeS_16 iti_T_._17 asya_P_GMaS_18 hi_T__19 asau_P_NMaS_20 agre_N_LNeS_21 dīpyate_V_SPrIn,_22 amuṣya_P_GMaS_23 vā_C__24 saḥ_P_NMaS._25
tat_ob-2 āhuḥ_ro-0 yat_ma-11 etasya_nm-6 dīrgha_ad-6 sattriṇaḥ_nm-10 agnihotram_ob-8 juhvataḥ_ac-6 agnihotrī_nm-10 vatsaḥ_ns-11 naśyet_ad-14 kim_ns-14 tatra_ad-14 karma_cc-2 kā_ns-16 prāyaścittiḥ_pa-14 iti_ma-16 asya_nm-21 hi_di-22 asau_ns-22 agre_ob-22 dīpyate_se-2 amuṣya_or-25 vā_cc-23 saḥ_co-22
1-RV asi_V_SPrIn_1 tābuvena_N_INeS_2 arasam_A_NNeS_3 viṣam_N_NNeS._4 yat_SCONJ__5 śam_N_NNeS_6 rājñ_N_VMaS_7 oṣadhībhyaḥ_N_DFeP_8 iti_T__9 āha_V_SPaIn_10 upetasya_V_GMaSPaPt_11 ācārya_N_Ma_12 kule_N_LNeS_13 brahmacāri_N_Ma_14 vāsaḥ_N_NMaS,_15 aṣṭācatvāriṃśat_M_Fe_16 varṣāṇi_N_ANeP,_17 pādūnam_A_ANeS_18 ardhena_N_INeS_19 tribhiḥ_M_IMaP_20 vā_C_._21
asi_ro-0 tābuvena_ob-3 arasam_se-1 viṣam_ns-3 yat_cc-10 śam_fl-5 rājñ_fl-6 oṣadhībhyaḥ_fl-7 iti_ma-8 āha_se-1 upetasya_nm-15 ācārya_nm-13 kule_ob-15 brahmacāri_nm-15 vāsaḥ_se-6 aṣṭācatvāriṃśat_nu-17 varṣāṇi_ob-15 pādūnam_co-17 ardhena_co-17 tribhiḥ_co-17 vā_cc-20
4-PL bṛhaspatiḥ_N_NMaS_1 vai_T__2 brahmaṇaspatiḥ_N_NMaS._3 yajñaḥ_N_NMaS_4 turīyam_N_NNeS._5 kavim_N_AMaS_6 śaśāsuḥ_V_PPaIn_7 kavayaḥ_N_NMaP_8 adabdhāḥ_A_NMaP_9 nidhārayantaḥ_V_NMaPPrPt_10 duryāsu_N_LFeP_11 āyoḥ_N_GMaS._12 katham_R__13 gāyatrī_N_NFeS_14 trivṛtam_A_AMaS_15 vyāpa_V_SPaIn._16
bṛhaspatiḥ_ro-0 vai_di-1 brahmaṇaspatiḥ_ns-1 yajñaḥ_ns-5 turīyam_se-1 kavim_ob-7 śaśāsuḥ_se-1 kavayaḥ_ns-7 adabdhāḥ_am-8 nidhārayantaḥ_ac-8 duryāsu_ob-10 āyoḥ_nm-11 katham_ad-16 gāyatrī_ns-16 trivṛtam_ob-16 vyāpa_se-2
3-PO yaḥ_P_NMaS_1 tṛtīyaḥ_A_NMaS_2 parāpatat_V_SPaIn,_3 tam_P_AMaS_4 viśve_A_NMaP_5 devāḥ_N_NMaP_6 upāgṛhṇan_V_PPaIn._7 indra_N_VMaS_8 marutvas_A_VMaS_9 iha_R__10 pāhi_V_SPaIm_11 somam_N_AMaS,_12 yathā_T__13 śāryāte_N_LMaS_14 apibaḥ_V_SPaIn_15 sutasya_N_GMaS._16 śṛṇu_V_SPrIm_17 kāvyām_A_AFeS_18 giram_N_AFeS_19 mama_P_GS._20
yaḥ_ns-3 tṛtīyaḥ_ac-1 parāpatat_ac-4 tam_ob-7 viśve_ns-7 devāḥ_fl-5 upāgṛhṇan_ro-0 indra_vo-11 marutvas_ac-8 iha_ad-11 pāhi_se-7 somam_ob-11 yathā_ma-15 śāryāte_ob-15 apibaḥ_ad-11 sutasya_ob-15 śṛṇu_se-4 kāvyām_am-19 giram_ob-17 mama_nm-19
2-MA vaśām_N_AFeS_1 eva_T__2 amṛtam_N_ANeS_3 āhuḥ_V_PPaIn._4
vaśām_ob-4 eva_di-1 amṛtam_xc-4 āhuḥ_ro-0
3-PO te_P_NMaP_1 devāḥ_N_NMaP_2 abruvan_V_PPaIn._3 upasadaḥ_N_AFeP_4 eva_T__5 upāyāma_V_PPr_6 iti_T_._7
te_de-2 devāḥ_ns-3 abruvan_ro-0 upasadaḥ_ob-6 eva_di-4 upāyāma_cc-3 iti_ma-6
2-MA revatīḥ_A_NFeP_1 ramadhvam_V_PPrIm_2 asmin_P_LMaS_3 yonau_N_LMaS_4 asmin_P_LMaS_5 goṣṭhe_N_LMaS_6 asmin_P_LMaS_7 loke_N_LMaS_8 asmin_P_LMaS_9 kṣaye_N_LMaS._10
revatīḥ_ad-2 ramadhvam_ro-0 asmin_de-4 yonau_ob-2 asmin_de-6 goṣṭhe_co-4 asmin_de-8 loke_co-4 asmin_de-10 kṣaye_co-4
2-MA saraḥ_N_ANeS_1 gauraḥ_N_NMaS_2 yathā_T__3 piba_V_SPrIm._4 indram_N_AMaS_5 daivīḥ_A_NFeP_6 iti_T_._7 japati_V_SPrIn._8
saraḥ_ob-4 gauraḥ_ob-4 yathā_ca-2 piba_ro-0 indram_cc-8 daivīḥ_fl-5 iti_ma-6 japati_se-4
4-PL atas_R__1 hi_T__2 sarvāṇi_P_NNeP_3 rūpāṇi_N_NNeP_4 uttiṣṭhanti_V_PPrIn_5 tat_P_ANeS_6 devānām_N_GMaP_7 avaḥ_N_ANeS_8 adyā_R__9 vṛṇīmahe_V_PPrIn._10 ṛgvede_N_LMaS_11 tvam_P_NS_12 samutpannā_V_NFeSPaPt_13 aṣṭhīvatā_N_IMaS_14 upaspṛśatā_V_IMaSPrPt_15 udgeyam_V_NNeS._16
atas_ad-5 hi_di-5 sarvāṇi_de-4 rūpāṇi_ns-5 uttiṣṭhanti_ro-0 tat_de-8 devānām_nm-8 avaḥ_ob-10 adyā_ad-10 vṛṇīmahe_se-5 ṛgvede_ob-13 tvam_ns-13 samutpannā_se-5 aṣṭhīvatā_ob-16 upaspṛśatā_ac-14 udgeyam_se-3
2-MA gām_N_AFeS_1 pañca_M__2 nāmnīm_N_AFeS_3 ṛtavaḥ_N_NMaP_4 anu_I__5 pañca_M_NMaP._6 sa_P_NMaS_7 tatra_R__8 prāyaścittiḥ_N_NFeS._9
gām_ro-0 pañca_nu-3 nāmnīm_ac-1 ṛtavaḥ_ns-1 anu_ca-1 pañca_nu-4 sa_ns-9 tatra_ad-9 prāyaścittiḥ_se-1
2-MA imam_P_AMaS_1 me_P_DS_2 agne_N_VMaS_3 puruṣam_N_AMaS_4 mumugdhi_V_SPaIm,_5 ayam_P_NMaS_6 yaḥ_P_NMaS_7 baddhaḥ_V_NMaSPaPt_8 su_R__9 yataḥ_V_NMaSPaPt_10 lālapīti_V_SPrIn._11 apaḥ_N_AFeP_12 devīḥ_A_AFeP_13 upa_I__14 hvaye_V_SPrIn,_15 yatra_SCONJ__16 gāvaḥ_N_NFeP_17 pibanti_V_PPrIn_18 naḥ_P_GP._19
imam_de-4 me_io-5 agne_vo-5 puruṣam_ob-5 mumugdhi_ro-0 ayam_de-7 yaḥ_ns-11 baddhaḥ_ad-11 su_ad-10 yataḥ_co-8 lālapīti_ac-4 apaḥ_ob-15 devīḥ_am-12 upa_ad-15 hvaye_se-5 yatra_ma-18 gāvaḥ_ns-18 pibanti_ad-15 naḥ_nm-17
3-PO tasmai_P_DMaS_1 devāḥ_N_NMaP_2 prāyaścittim_N_AFeS_3 aicchan_V_PPaIn._4 iyam_P_NFeS_5 vai_T__6 aditiḥ_N_NFeS._7
tasmai_io-4 devāḥ_ns-4 prāyaścittim_ob-4 aicchan_ro-0 iyam_se-4 vai_di-5 aditiḥ_ns-5
3-PO asau_P_NMaS_1 vai_T__2 tam_P_AMaS_3 savitā_N_NMaS_4 uvāca_V_SPaIn._5 varuṇāya_N_DMaS_6 vai_T__7 rājñe_N_DMaS_8 niyuktaḥ_V_NMaSPaPt_9 asi_V_SPrIn._10 tam_P_AMaS_11 eva_T__12 upadhāva_V_SPrIm_13 iti_T_._14 taiḥ_P_IMaP_15 eva_T__16 enam_P_AMaS_17 tat_P_ANeS_18 saha_R__19 āgamayati_V_SPrIn._20 dyāvāpṛthivīye_A_AFeZ_21 dhenū_N_AFeZ_22 saṃmātarā_A_AFeZ_23 ālabheta_V_SPrOp_24 anna_N_Ne_25 kāmaḥ_N_NMaS._26
asau_ro-0 vai_di-1 tam_io-5 savitā_ns-5 uvāca_se-1 varuṇāya_io-9 vai_di-9 rājñe_ap-6 niyuktaḥ_cc-5 asi_co-9 tam_ob-13 eva_ad-13 upadhāva_pa-9 iti_ma-13 taiḥ_ob-20 eva_di-15 enam_ob-20 tat_ad-20 saha_ad-20 āgamayati_se-1 dyāvāpṛthivīye_xc-24 dhenū_ob-24 saṃmātarā_ac-22 ālabheta_se-6 anna_ob-26 kāmaḥ_ad-24
5-SU itarayoḥ_P_LNeZ_1 ca_C__2 undana_N_Ne_3 ādi_N_NNeS._4 aṅgāni_N_ANeP_5 eva_T__6 asya_P_GMaS_7 tat_P_ANeS_8 gātrāṇi_N_ANeP_9 prīṇāti_V_SPrIn._10 oṃ_INTJ__11
itarayoḥ_ob-4 ca_cc-4 undana_nm-4 ādi_ro-0 aṅgāni_ob-10 eva_di-5 asya_nm-5 tat_ad-10 gātrāṇi_co-5 prīṇāti_se-4 oṃ_se-4
5-SU sarvāṇi_P_ANeP_1 kapālāni_N_ANeP_2 abhiprathayati_V_SPrIn_3 tābhyām_P_INeZ_4 utpunāti_V_SPrIn,_5 apaḥ_N_AFeP_6 savituḥ_N_GMaS_7 vaḥ_P_AP_8 iti_T_._9
sarvāṇi_de-2 kapālāni_ob-3 abhiprathayati_ro-0 tābhyām_ob-5 utpunāti_se-3 apaḥ_ob-5 savituḥ_or-5 vaḥ_fl-7 iti_ma-8
2-MA adṛśram_V_PPaIn_1 asya_P_GMaS_2 ketavaḥ_N_NMaP_3 yaḥ_P_NMaS_4 vai_T__5 bhavati_V_SPrIn,_6 yaḥ_P_NMaS_7 śreṣṭha_A__8 tām_N_AFeS_9 aśnute_V_SPrIn,_10 tasya_P_GMaS_11 vācam_N_AFeS_12 proditām_V_AFeSPaPt_13 anupravadanti_V_PPrIn._14 chidraḥ_A_NMaS_15 hi_T__16 yajñaḥ_N_NMaS_17 bhinnaḥ_V_NMaSPaPt_18 iva_T__19 udadhiḥ_N_NMaS_20 visravati_V_SPrIn._21 avarṣīḥ_V_SPaIn_22 varṣam_N_AMaS._23
adṛśram_ro-0 asya_nm-3 ketavaḥ_ns-1 yaḥ_ns-6 vai_di-6 bhavati_ac-11 yaḥ_ns-10 śreṣṭha_nm-9 tām_ob-10 aśnute_co-6 tasya_nm-12 vācam_ob-14 proditām_ac-12 anupravadanti_se-1 chidraḥ_am-17 hi_di-21 yajñaḥ_ns-21 bhinnaḥ_ac-20 iva_ca-20 udadhiḥ_ob-21 visravati_se-1 avarṣīḥ_se-7 varṣam_ob-22
4-PL tasya_P_GMaS_1 yājyā_N_Fe_2 anuvākye_N_NFeZ._3 apsu_N_LFeP_4 agne_N_VMaS_5 sadhiḥ_N_NNeS_6 tava_P_GS._7 mayaḥ_N_ANeS_8 dadhe_V_SPaIn_9 medhiraḥ_A_NMaS_10 pūta_V_PaPt_11 dakṣaḥ_N_NMaS_12 iti_T_._13 janayaḥ_N_NFeP_14 ha_T__15 etām_P_AFeS_16 agre_N_LNeS_17 a_T__18 chinna_V_PaPt_19 patrāḥ_N_NFeP_20 devīḥ_N_NFeP_21 viśvadevyāvatīḥ_A_NFeP_22 pṛthivyāḥ_N_GFeS_23 sadhasthe_N_LNeS_24 aṅgirasvat_R__25 pecuḥ_V_PPaIn._26
tasya_nm-3 yājyā_co-3 anuvākye_ns-4 apsu_ro-0 agne_fl-4 sadhiḥ_fl-5 tava_fl-6 mayaḥ_co-4 dadhe_fl-8 medhiraḥ_fl-9 pūta_fl-10 dakṣaḥ_fl-11 iti_ma-12 janayaḥ_ns-26 ha_di-26 etām_ob-26 agre_ob-26 a_ad-19 chinna_ac-20 patrāḥ_ac-14 devīḥ_nm-14 viśvadevyāvatīḥ_ac-14 pṛthivyāḥ_nm-24 sadhasthe_ob-26 aṅgirasvat_ad-26 pecuḥ_se-4
3-PO tasmāt_R__1 vatsam_N_AMaS_2 saṃsṛṣṭa_V_PaPt_3 dhayam_A_AMaS_4 rudraḥ_N_NMaS_5 ghātukaḥ_A_NMaS._6
tasmāt_ad-6 vatsam_ob-6 saṃsṛṣṭa_ac-4 dhayam_ac-2 rudraḥ_ns-6 ghātukaḥ_ro-0
4-PL sa_P_NMaS_1 yat_SCONJ__2 juhoti_V_SPrIn,_3 yaḥ_P_NMaS_4 sādhu_A_ANeS_5 karoti_V_SPrIn,_6 etasyām_P_LFeS_7 eva_T__8 enat_P_ANeS_9 deva_N_Ma_10 yonau_N_LFeS_11 ātmānam_N_AMaS_12 siñcati_V_SPrIn._13
sa_ns-3 yat_ma-3 juhoti_ad-13 yaḥ_ns-6 sādhu_ad-6 karoti_ac-1 etasyām_de-11 eva_di-7 enat_ad-13 deva_am-11 yonau_ob-13 ātmānam_ob-13 siñcati_ro-0
3-PO atiriktam_V_NNeSPaPt_1 vai_T__2 etat_P_NNeS_3 yajñasya_N_GMaS,_4 yat_SCONJ__5 agnau_N_LMaS_6 agnim_N_AMaS_7 mathitvā_V_,_8 praharati_V_SPrIn._9
atiriktam_ro-0 vai_di-1 etat_ns-1 yajñasya_nm-3 yat_ma-9 agnau_ob-8 agnim_ob-8 mathitvā_ad-9 praharati_ad-1
1-RV ā_I__1 eṣu_P_LMaP_2 dhāḥ_V_SPa_3 vīravat_A_ANeS_4 yaśaḥ_N_ANeS._5
ā_ad-3 eṣu_ob-3 dhāḥ_ro-0 vīravat_am-5 yaśaḥ_ob-3
4-PL indraḥ_N_NMaS_1 vai_T__2 yajñasya_N_GMaS_3 devatā_N_NFeS._4 āhavanīye_N_LMaS_5 hoṣyan_V_NMaSFuPt_6 dvitīyam_R_._7 a_T__8 grahaṇau_N_NMaZ_9 saṃjīryataḥ_V_ZPrIn._10
indraḥ_ns-4 vai_di-4 yajñasya_nm-4 devatā_ro-0 āhavanīye_ob-6 hoṣyan_or-7 dvitīyam_se-4 a_ad-9 grahaṇau_ad-10 saṃjīryataḥ_se-3
2-MA maghavā_A_NMaS_1 purūvasuḥ_A_NMaS_2 iṣkartā_A_NMaS_3 vihrutam_A_ANeS_4 punar_R_._5 nu_T__6 naḥ_P_DP_7 rayim_N_AMaS_8 upa_I__9 māsva_V_SPaIm_10 nṛvantam_A_AMaS_11 punānaḥ_V_NMaSPrPt_12 vātāpyam_A_AMaS_13 viśva_A__14 ścandram_A_AMaS._15 iti_T__16 prācīnayogya_N_VMaS_17 upāssva_V_SPrIm._18
maghavā_ns-3 purūvasuḥ_ac-1 iṣkartā_ro-0 vihrutam_ob-3 punar_ad-3 nu_ad-10 naḥ_io-10 rayim_ob-10 upa_ad-10 māsva_se-3 nṛvantam_ac-8 punānaḥ_ad-10 vātāpyam_co-11 viśva_de-15 ścandram_co-11 iti_ad-18 prācīnayogya_vo-18 upāssva_se-5
5-SU karaṇam_N_ANeS_1 japati_V_SPrIn._2 tiṣṭhet_V_SPrOp_3 divā_R_._4 tejaḥ_N_ANeS_5 eva_T__6 brahma_N_ANeS_7 yajamāne_V_LMaSPrPt_8 dadhāti_V_SPrIn._9
karaṇam_ob-2 japati_ro-0 tiṣṭhet_se-2 divā_ad-3 tejaḥ_ob-9 eva_di-5 brahma_co-5 yajamāne_ob-9 dadhāti_se-1
4-PL tasmāt_R__1 vai_T__2 tat_P_ANeS_3 bhadram_A_AMaS_4 oṃkāram_N_AMaS_5 pūrvam_P_AMaS_6 ālebhe_V_SPaIn._7 te_P_NMaP_8 ajam_N_AMaS_9 ālabhanta_V_PPaIn._10
tasmāt_ad-7 vai_di-7 tat_ad-7 bhadram_am-5 oṃkāram_ob-7 pūrvam_ac-5 ālebhe_ro-0 te_ns-10 ajam_ob-10 ālabhanta_se-7
5-SU na_T__1 surabhi_N_NNeS._2 asati_A_LNeS_3 sat_V_NNeSPrPt_4 pratiṣṭhitam_V_NNeSPaPt._5 bṛhat_N_NNeS_6 bṛhatyāḥ_N_BFeS_7 nirmitam_V_NNeSPaPt._8 pānam_N_NNeS_9 vai_T__10 pūrvam_P_NNeS,_11 atha_R__12 annam_N_NNeS._13
na_ad-2 surabhi_ro-0 asati_ob-5 sat_ns-5 pratiṣṭhitam_se-2 bṛhat_ns-8 bṛhatyāḥ_ob-8 nirmitam_se-2 pānam_ns-11 vai_di-11 pūrvam_se-3 atha_ad-13 annam_co-11
1-RV vāstoṣpate_N_VMaS_1 śagmayā_A_IFeS_2 saṃsadā_N_IFeS_3 te_P_GS_4 sakṣīmahi_V_PPaOp_5 raṇvayā_A_IFeS_6 gātumatyā_A_IFeS._7 tasmin_P_LMaS_8 idam_P_NNeS_9 sarvam_P_NNeS_10 antar_R_._11
vāstoṣpate_vo-5 śagmayā_am-3 saṃsadā_ob-5 te_nm-3 sakṣīmahi_ro-0 raṇvayā_ac-3 gātumatyā_co-6 tasmin_se-5 idam_de-10 sarvam_ns-8 antar_ca-8
5-SU ghṛtena_N_INeS_1 aktau_V_NMaZPaPt_2 paśum_N_AMaS_3 trāyethām_V_ZPrIm_4 iti_T_,_5 svaru_N_Ma_6 svadhitibhyām_N_IMaZ_7 paśum_N_AMaS_8 samanakti_V_SPrIn._9 tat_P_ANeS_10 yat_SCONJ__11 asya_P_GMaS_12 tat_P_ANeS_13 nāma_N_ANeS_14 akarot_V_SPaIn,_15 āpaḥ_N_NFeP_16 tat_P_NNeS_17 rūpam_N_NNeS_18 abhavan_V_PPaIn._19
ghṛtena_or-9 aktau_fl-1 paśum_fl-2 trāyethām_fl-3 iti_ma-4 svaru_co-7 svadhitibhyām_ob-9 paśum_ob-9 samanakti_ro-0 tat_ad-19 yat_ma-15 asya_nm-14 tat_de-14 nāma_ob-15 akarot_ad-19 āpaḥ_ns-19 tat_de-18 rūpam_xc-19 abhavan_se-9
5-SU tryambaka_N_Ma_1 vat_R__2 diś_N_Fe_3 agnī_N_NMaZ._4 prācī_N_NFeS_5 vā_C_._6 tat_P_ANeS_7 yāvatī_A_NFeS_8 eva_T__9 vāc_N_NFeS_10 tāvatī_A_NFeS_11 pṛthivī_N_NFeS_12 tāvān_A_NMaS_13 ayam_P_NMaS_14 agniḥ_N_NMaS_15
tryambaka_ro-0 vat_ca-1 diś_co-4 agnī_ns-1 prācī_co-1 vā_cc-5 tat_ad-11 yāvatī_ac-11 eva_di-8 vāc_ns-8 tāvatī_se-1 pṛthivī_ns-11 tāvān_co-11 ayam_de-15 agniḥ_ns-13
5-SU vāla_N_Ma_1 dāma_N_Ma_2 baddham_V_NNeSPaPt_3 akṣa_N_Ma_4 āvapaṇam_N_NNeS._5 atha_R__6 eva_T__7 enam_P_AMaS_8 tris_R__9 saṃmārṣṭi_V_SPrIn._10
vāla_nm-2 dāma_ob-3 baddham_ro-0 akṣa_nm-5 āvapaṇam_ns-3 atha_ad-10 eva_di-6 enam_ob-10 tris_ad-10 saṃmārṣṭi_se-3
4-PL tat_P_ANeS_1 etat_P_ANeS_2 sarvebhyaḥ_P_BNeP_3 aṅgebhyaḥ_N_BNeP_4 tejaḥ_N_ANeS_5 sambhūtam_V_ANeSPaPt_6 ātmani_N_LMaS_7 eva_T__8 ātmānam_N_AMaS_9 bibharti_V_SPrIn._10 tejasā_N_INeS_11 eva_T__12 gāyatriyā_N_IFeS_13 yajña_N_Ma_14 mukhena_N_INeS_15 saṃmitaḥ_V_NMaSPaPt._16 bhavati_V_SPrIn_17 eva_T_._18 bāhū_N_AMaZ_19 anvavekṣate_V_SPrIn._20 dīrghām_A_AFeS_21 anu_I__22 prasitim_N_AFeS_23 āyuṣe_N_DNeS_24 dhām_V_SPa_25 iti_T_._26
tat_ad-10 etat_de-5 sarvebhyaḥ_de-4 aṅgebhyaḥ_ob-6 tejaḥ_ob-10 sambhūtam_ac-5 ātmani_ob-10 eva_di-7 ātmānam_xc-10 bibharti_ro-0 tejasā_ob-16 eva_di-11 gāyatriyā_co-11 yajña_nm-15 mukhena_co-11 saṃmitaḥ_se-10 bhavati_se-10 eva_di-17 bāhū_ob-20 anvavekṣate_se-1 dīrghām_or-20 anu_fl-21 prasitim_fl-22 āyuṣe_fl-23 dhām_fl-24 iti_ma-25
4-PL tasya_P_GMaS_1 brāhmaṇasya_N_GMaS_2 anagnikasya_A_GMaS_3 na_T__4 eva_T__5 daivam_N_ANeS_6 dadyāt_V_SPrOp_7 na_T__8 pitryam_N_ANeS._9 yat_SCONJ__10 enam_P_AMaS_11 āha_V_SPaIn,_12 vrātya_N_VMaS_13 tarpayantu_V_PPrIm,_14 iti_T__15 prāṇam_N_AMaS_16 eva_T__17 tena_P_INeS_18 varṣīyāṃsam_A_AMaS_19 kurute_V_SPrIn._20 tam_P_AMaS_21 abhyuvāca_V_SPaIn_22 asau_P_NMaS_23 iti_T_._24 tathā_R__25 udīcī_A_NFeS_26 bhavati_V_SPrIn._27
tasya_de-2 brāhmaṇasya_io-7 anagnikasya_ac-2 na_ad-7 eva_di-4 daivam_ob-7 dadyāt_ro-0 na_or-9 pitryam_co-7 yat_ma-12 enam_io-12 āha_ad-20 vrātya_vo-14 tarpayantu_cc-12 iti_ma-14 prāṇam_ob-20 eva_di-16 tena_ob-20 varṣīyāṃsam_xc-20 kurute_se-7 tam_io-22 abhyuvāca_se-7 asau_cc-22 iti_ma-23 tathā_ad-27 udīcī_xc-27 bhavati_se-2
6-PV teṣām_P_GNeP_1 ahīyanta_V_PPaIn_2 ajāḥ_N_NMaP_3 pṛśnayaḥ_N_NMaP_4 vaikhānasāḥ_N_NMaP_5 vasurociṣaḥ_N_NMaP,_6 ye_P_NMaP_7 ca_C__8 a_T__9 pūtāḥ_V_NMaPPaPt,_10 ye_P_NMaP_11 ca_C__12 kāma_N_Ma_13 īpsvaḥ_A_NFeP._14 prajāpatau_N_LMaS_15 eva_T__16 asya_P_GMaS_17 tat_P_ANeS_18 viśveṣu_A_LMaP_19 deveṣu_N_LMaP_20 hutam_V_NNeSPaPt_21 bhavati_V_SPrIn._22
teṣām_nm-3 ahīyanta_ro-0 ajāḥ_ns-2 pṛśnayaḥ_co-3 vaikhānasāḥ_co-3 vasurociṣaḥ_co-3 ye_ns-10 ca_cc-10 a_ad-10 pūtāḥ_co-3 ye_ns-14 ca_cc-14 kāma_ob-14 īpsvaḥ_co-3 prajāpatau_ob-21 eva_di-15 asya_nm-18 tat_ns-21 viśveṣu_de-20 deveṣu_nm-15 hutam_se-2 bhavati_au-21
3-PO te_P_NMaP_1 asmai_P_DMaS_2 vṛṣṭim_N_AFeS_3 prayacchanti_V_PPrIn._4 yājñavalkyaiḥ_N_VMaS_5 iti_T__6 ha_T__7 uvāca_V_SPaIn,_8 katibhiḥ_N_IFeP_9 ayam_P_NMaS_10 adya_R__11 brahmā_N_NMaS_12 yajñam_N_AMaS_13 dakṣiṇatas_R__14 devatābhiḥ_N_IFeP_15 gopāyati_V_SPrIn_16 iti_T_._17
te_ns-4 asmai_io-4 vṛṣṭim_ob-4 prayacchanti_ro-0 yājñavalkyaiḥ_cc-8 iti_ma-5 ha_di-8 uvāca_se-4 katibhiḥ_de-15 ayam_de-12 adya_ad-16 brahmā_ns-16 yajñam_ob-16 dakṣiṇatas_ad-16 devatābhiḥ_ob-16 gopāyati_pa-5 iti_ma-16
4-PL pañca_M__1 mukhaḥ_N_NMaS_2 asi_V_SPrIn_3 prajāpatiḥ_N_NMaS._4 ete_P_NMaP_5 ha_T__6 vāva_T__7 trayaḥ_M_NMaP_8 puruṣāḥ_N_NMaP._9 apasalavi_R__10 sṛṣṭayā_V_IFeSPaPt_11 rajjvā_N_IFeS_12 paritatya_V__13 apa_I__14 itas_R__15 yantu_V_PPrIm_16 iti_T_,_17 palāśa_N_Ma_18 śākhayā_N_IFeS_19 vyudūhati_V_SPrIn._20
pañca_nu-2 mukhaḥ_ac-4 asi_co-4 prajāpatiḥ_ro-0 ete_ns-9 ha_di-9 vāva_fi-6 trayaḥ_nu-9 puruṣāḥ_se-4 apasalavi_ad-11 sṛṣṭayā_ac-12 rajjvā_ob-13 paritatya_ad-20 apa_or-20 itas_fl-14 yantu_fl-15 iti_ma-16 palāśa_nm-19 śākhayā_ob-20 vyudūhati_se-4
3-PO tam_P_AMaS_1 upāhvayanta_V_PPaIn._2 te_P_NMaP_3 ete_P_NMaP_4 asurāḥ_N_NMaP_5 asambhāvyam_A_ANeS_6 parābhūtāḥ_V_NMaPPaPt._7
tam_io-2 upāhvayanta_ro-0 te_de-5 ete_de-5 asurāḥ_ns-7 asambhāvyam_ad-7 parābhūtāḥ_se-2
3-PO bahūnām_A_GMaP_1 samānam_A_ANeS_2 ahar_N_ANeS_3 yajamānānām_V_GMaPPrPt_4 yaḥ_P_NMaS_5 pūrvedyus_R__6 agnim_N_AMaS_7 gṛhṇāti_V_SPrIn,_8 sa_P_NMaS_9 śvobhūte_A_LNeS_10 devatāḥ_N_AFeP_11 abhiyajate_V_SPrIn._12 pariṣiktā_V_NNePPaPt_13 madhūni_N_NNeP._14 manasā_N_INeS_15 hi_T__16 eva_T__17 paśyati_V_SPrIn,_18 manasā_N_INeS_19 śṛṇoti_V_SPrIn._20
bahūnām_nm-5 samānam_am-3 ahar_ob-4 yajamānānām_ac-1 yaḥ_ns-8 pūrvedyus_ad-8 agnim_ob-8 gṛhṇāti_ac-9 sa_ns-12 śvobhūte_ad-12 devatāḥ_ob-12 abhiyajate_ro-0 pariṣiktā_se-12 madhūni_ns-13 manasā_ob-18 hi_di-18 eva_di-15 paśyati_se-1 manasā_ob-20 śṛṇoti_co-18
4-PL svaraḥ_N_NMaS_1 iti_T__2 imam_P_AMaS_3 ācakṣate_V_PPrIn_4 svaraḥ_N_NMaS_5 iti_T__6 pratyāsvaraḥ_A_NMaS_7 iti_T__8 amum_P_AMaS._9 tam_P_AMaS_10 tvā_P_AS_11 samidbhiḥ_N_IFeP_12 aṅgiraḥ_N_VMaS_13 ghṛtena_N_INeS_14 vardhayāmasi_V_PPrIn_15 bṛhat_A__16 śoce_N_VMaS_17 yaviṣṭhya_A_VMaS._18 pareṇa_P_IMaS_19 samavetaḥ_V_NMaSPaPt_20 tu_T__21 yaḥ_P_NMaS_22 praśastaḥ_V_NMaSPaPt_23 saḥ_P_NMaS_24 pūjyate_V_SPrIn_25
svaraḥ_xc-4 iti_ma-1 imam_ob-4 ācakṣate_ro-0 svaraḥ_or-9 iti_ma-5 pratyāsvaraḥ_co-5 iti_ma-7 amum_co-4 tam_ac-11 tvā_ob-15 samidbhiḥ_ob-15 aṅgiraḥ_vo-15 ghṛtena_co-12 vardhayāmasi_se-4 bṛhat_am-17 śoce_ac-13 yaviṣṭhya_am-13 pareṇa_ob-20 samavetaḥ_ad-23 tu_di-20 yaḥ_ns-23 praśastaḥ_ac-24 saḥ_ns-25 pūjyate_se-6
5-SU vāgyataḥ_A_NMaS_1 pātrāṇi_N_ANeP_2 saṃmṛśya_V_,_3 prokṣaṇīḥ_N_AFeP_4 saṃskṛtya_V_,_5 brāhmaṇam_N_AMaS_6 āmantrya_V_,_7 pātrāṇi_N_ANeP_8 prokṣati_V_SPrIn._9 evā_T__10 hi_T__11 mām_P_AS_12 tavasam_A_AMaS_13 vardhayanti_V_PPrIn._14 divaḥ_N_BMaS_15 cit_T__16 me_P_GS_17 uttarā_A_NFeS_18 dhūḥ_N_NFeS._19 yajūṃṣi_N_ANeP_20 yajñe_N_LMaS_21 samidhaḥ_N_AFeP_22 svāhā_INTJ__23 agniḥ_N_NMaS_24 pravidvān_V_NMaSPaPt_25 iha_R__26 vaḥ_P_DP_27 yunaktu_V_SPrIm._28 sā_P_NFeS_29 pitṝn_N_AMaP_30 āgacchat_V_SPaIn._31
vāgyataḥ_ad-3 pātrāṇi_ob-3 saṃmṛśya_ad-9 prokṣaṇīḥ_ob-5 saṃskṛtya_co-3 brāhmaṇam_io-7 āmantrya_co-3 pātrāṇi_ob-9 prokṣati_ro-0 evā_ad-14 hi_di-14 mām_ob-14 tavasam_xc-14 vardhayanti_ad-18 divaḥ_ob-18 cit_di-15 me_nm-19 uttarā_se-9 dhūḥ_ns-18 yajūṃṣi_ob-28 yajñe_ob-28 samidhaḥ_co-20 svāhā_di-28 agniḥ_ns-28 pravidvān_ac-24 iha_ad-28 vaḥ_io-28 yunaktu_se-9 sā_ns-31 pitṝn_ob-31 āgacchat_se-9
4-PL prajāpateḥ_N_GMaS_1 tanūḥ_N_AFeP_2 asi_V_SPrIn_3 iti_T_,_4 ajām_N_AFeS_5 duhanti_V_PPrIn._6
prajāpateḥ_or-6 tanūḥ_fl-1 asi_fl-2 iti_ma-3 ajām_ob-6 duhanti_ro-0
3-PO sa_P_NMaS_1 yat_SCONJ__2 udīcīm_A_AFeS_3 diśam_N_AFeS_4 anuvyacalat_V_SPaIn,_5 somaḥ_N_NMaS_6 rājā_N_NMaS_7 bhūtvā_V__8 anuvyacalat_V_SPaIn_9 saptarṣibhiḥ_N_IMaP_10 hute_V_LNeSPaPt_11 āhutim_N_AFeS_12 annādīm_A_AFeS_13 kṛtvā_V_._14
sa_ns-5 yat_ma-5 udīcīm_am-4 diśam_ob-5 anuvyacalat_ad-9 somaḥ_ns-9 rājā_ap-6 bhūtvā_ad-9 anuvyacalat_ro-0 saptarṣibhiḥ_ob-11 hute_ob-14 āhutim_ob-14 annādīm_xc-14 kṛtvā_ad-9
2-MA na_T__1 nāthitaḥ_V_NMaSPaPt_2 vindate_V_SPrIn_3 marḍitāram_N_AMaS._4 ayam_P_NMaS_5 astu_V_SPrIm_6 dhanapatiḥ_N_NMaS_7 dhanānām_N_GNeP._8
na_ad-3 nāthitaḥ_ns-3 vindate_ro-0 marḍitāram_ob-3 ayam_ns-7 astu_co-7 dhanapatiḥ_se-3 dhanānām_nm-7
2-MA tat_P_ANeS_1 tvā_P_AS_2 yācāmahe_V_PPrIn_3 avaḥ_N_ANeS,_4 śuṣṇam_N_AMaS_5 yat_SCONJ__6 han_V_SPr_7 a_T__8 mānuṣam_A_AMaS._9 devebhyaḥ_N_DMaP_10 kam_T__11 avṛṇīta_V_SPaIn_12 mṛtyum_N_AMaS._13 prajāyai_N_DFeS_14 kam_T__15 amṛtam_N_ANeS_16 na_T__17 avṛṇīta_V_SPaIn._18 sa_P_NMaS_19 diśaḥ_N_AFeP_20 anuvyacalat_V_SPaIn._21 drapsaḥ_N_NMaS_22 caskanda_V_SPaIn_23 prathamāṁ_A_AMaP_24 anu_I__25 dyūn_N_AMaP_26 imam_P_AMaS_27 ca_C__28 yonim_N_AMaS_29 anu_I__30 yaḥ_P_NMaS_31 ca_C__32 pūrvaḥ_P_NMaS._33
tat_de-4 tvā_io-3 yācāmahe_ro-0 avaḥ_ob-3 śuṣṇam_ob-7 yat_ma-7 han_ad-3 a_ad-9 mānuṣam_ap-5 devebhyaḥ_ob-12 kam_di-10 avṛṇīta_se-3 mṛtyum_ob-12 prajāyai_ob-18 kam_di-14 amṛtam_ob-18 na_ad-18 avṛṇīta_co-12 sa_ns-21 diśaḥ_ob-21 anuvyacalat_se-3 drapsaḥ_ns-23 caskanda_se-3 prathamāṁ_am-26 anu_ca-26 dyūn_ob-23 imam_de-29 ca_cc-29 yonim_ob-23 anu_ca-29 yaḥ_ns-33 ca_cc-33 pūrvaḥ_co-29
2-MA rocaḥ_A_NMaS_1 asi_V_SPrIn._2 śeṣam_N_AMaS_3 uttaratas_R__4 pratigṛhya_V_,_5 brāhmaṇāya_N_DMaS_6 dadyāt_V_SPrOp._7 abhyukṣya_V_,_8 __C__9 abrāhmaṇāya_N_DMaS._10
rocaḥ_ro-0 asi_co-1 śeṣam_ob-5 uttaratas_ad-5 pratigṛhya_ad-7 brāhmaṇāya_io-7 dadyāt_se-1 abhyukṣya_or-10 __cc-10 abrāhmaṇāya_co-7
3-PO agniḥ_N_NMaS_1 vai_T__2 devānām_N_GMaP_3 manotā_N_NFeS._4 tasmin_P_LMaS_5 hi_T__6 teṣām_P_GMaP_7 manāṃsi_N_NNeP_8 otāni_V_NNePPaPt._9 saṃvatsaram_N_AMaS_10 ṛtu_N_Ma_11 paśavaḥ_N_NMaP,_12 ṣaṭ_M_NMaP_13 āgneyāḥ_A_NMaP_14 vasante_N_LMaS,_15 aindrāḥ_A_NMaP_16 grīṣme_N_LMaS,_17 mārutāḥ_A_NMaP_18 pārjanyāḥ_A_NMaP_19 vā_C__20 varṣāsu_N_LFeP,_21 maitrāvaruṇāḥ_A_NMaP_22 śaradi_N_LFeS,_23 bārhaspatyāḥ_A_NMaP_24 hemante_N_LMaS,_25 aindrāvaiṣṇavāḥ_A_NMaP_26 śiśire_N_LNeS._27 mā_T__28 parā_I__29 sṛpaḥ_V_SPa._30
agniḥ_ns-4 vai_di-4 devānām_nm-4 manotā_ro-0 tasmin_ob-9 hi_ma-9 teṣām_nm-8 manāṃsi_ns-9 otāni_ad-4 saṃvatsaram_or-12 ṛtu_nm-12 paśavaḥ_se-4 ṣaṭ_nu-14 āgneyāḥ_co-12 vasante_or-14 aindrāḥ_co-12 grīṣme_or-16 mārutāḥ_co-12 pārjanyāḥ_co-18 vā_cc-19 varṣāsu_or-18 maitrāvaruṇāḥ_co-12 śaradi_or-22 bārhaspatyāḥ_co-12 hemante_or-24 aindrāvaiṣṇavāḥ_co-12 śiśire_or-26 mā_ad-30 parā_ad-30 sṛpaḥ_se-4
2-MA devaḥ_N_NMaS_1 martāya_N_DMaS_2 dāśuṣe_V_DMaSPaPt._3
devaḥ_ro-0 martāya_or-1 dāśuṣe_ac-2
3-PO āgneyam_A_AMaS_1 ajam_N_AMaS_2 ālabheta_V_SPrOp,_3 vāruṇam_A_AMaS_4 petvam_N_AMaS._5 tatas_R__6 yudhiṣṭhiraḥ_N_NMaS_7 rājā_N_NMaS_8 svām_A_AFeS_9 senām_N_AFeS_10 samacodayat_V_SPaIn_11 prativyūhan_V_NMaSPrPt_12 anīkāni_N_ANeP_13 bhīṣmasya_N_GMaS_14 bharata_N_Ma_15 ṛṣabhaiḥ_N_VMaS,_16 saṃvasāthām_V_ZPrIm_17 svarvidā_A_VMaZ_18 samīcī_A_NNeZ_19 urasā_N_INeS_20 tmanā_N_IMaS_21 agnim_N_AMaS_22 antar_R__23 bhariṣyantī_V_NNeZFuPt_24 jyotiṣmantam_A_AMaS_25 ajasram_A_AMaS_26 id_T_._27
āgneyam_xc-3 ajam_ob-3 ālabheta_ro-0 vāruṇam_or-5 petvam_co-3 tatas_ad-11 yudhiṣṭhiraḥ_ns-11 rājā_ap-7 svām_de-10 senām_ob-11 samacodayat_se-3 prativyūhan_ad-11 anīkāni_ob-12 bhīṣmasya_nm-13 bharata_nm-16 ṛṣabhaiḥ_vo-11 saṃvasāthām_se-6 svarvidā_vo-17 samīcī_ad-17 urasā_ob-19 tmanā_co-20 agnim_ob-24 antar_ad-24 bhariṣyantī_ad-17 jyotiṣmantam_am-22 ajasram_co-25 id_di-24
3-PO gāyatrīḥ_N_AFeP_1 sarvāḥ_P_AFeP_2 anvāha_V_SPaIn._3 janam_N_AMaS_4 na_T__5 dhanvan_N_LNeS_6 abhi_I__7 sam_I_,_8 yat_SCONJ__9 āpaḥ_N_NFeP_10 satrā_R_,_11 vāvṛdhuḥ_V_PPaIn_12 havanāni_N_NNeP_13 yajñaiḥ_N_IMaP._14
gāyatrīḥ_ob-3 sarvāḥ_de-1 anvāha_ro-0 janam_ad-12 na_ma-4 dhanvan_or-4 abhi_ca-4 sam_or-10 yat_or-10 āpaḥ_or-4 satrā_ad-12 vāvṛdhuḥ_se-3 havanāni_ns-12 yajñaiḥ_ob-12
4-PL marutvāṁ_A_NMaS_1 indra_N_VMaS_2 vṛṣabhaḥ_N_NMaS_3 raṇāya_N_DMaS_4 iti_T_,_5 śaṃsati_V_SPrIn._6
marutvāṁ_cc-6 indra_fl-1 vṛṣabhaḥ_fl-2 raṇāya_fl-3 iti_ma-4 śaṃsati_ro-0
6-PV dvau_M_NMaZ_1 parighau_N_NMaZ_2 madhuparkaḥ_N_NMaS_3 brahmaudanaḥ_N_NMaS_4 ca_C__5 prāśitānām_V_GMaPPaPt._6
dvau_ro-0 parighau_ns-1 madhuparkaḥ_ns-6 brahmaudanaḥ_co-3 ca_cc-4 prāśitānām_se-1
3-PO yaḥ_P_NMaS_1 asya_P_GNeS_2 prathamaḥ_A_NMaS_3 apānaḥ_N_NMaS,_4 sā_P_NFeS_5 paurṇamāsī_N_NFeS._6
yaḥ_ns-4 asya_nm-4 prathamaḥ_am-4 apānaḥ_ac-5 sā_ns-6 paurṇamāsī_ro-0
6-PV katham_R__1 jitvā_V__2 punar_R__3 yūyam_P_NP_4 asmān_P_AMaP_5 saṃpratiyāsyatha_V_PFuIn_6 prajā_N_NFeS_7 ha_T__8 eva_T__9 asya_P_GMaS_10 eṣā_P_NFeS._11
katham_ad-6 jitvā_ad-6 punar_ad-6 yūyam_ns-6 asmān_ob-6 saṃpratiyāsyatha_ro-0 prajā_se-6 ha_di-7 eva_fi-8 asya_nm-7 eṣā_ns-7
3-PO tam_P_AMaS_1 itihāsaḥ_N_NMaS_2 ca_C__3 purāṇam_N_NNeS_4 ca_C__5 gāthāḥ_N_NFeP_6 ca_C__7 nārāśaṃsīḥ_N_NFeP_8 ca_C__9 anuvyacalan_V_PPaIn._10
tam_ob-10 itihāsaḥ_ns-10 ca_cc-2 purāṇam_co-2 ca_cc-4 gāthāḥ_co-2 ca_cc-6 nārāśaṃsīḥ_co-2 ca_cc-8 anuvyacalan_ro-0
1-RV parīṇasam_N_AMaS_1 kṛṇute_V_SPrIn_2 tigma_A__3 śṛṅgaḥ_N_NMaS._4
parīṇasam_xc-2 kṛṇute_ro-0 tigma_am-4 śṛṅgaḥ_ns-2
4-PL atha_R__1 yat_SCONJ__2 prātarāhutyoḥ_N_GFeZ_3 vācā_N_IFeS_4 pūrvām_P_AFeS_5 āhutim_N_AFeS_6 juhoti_V_SPrIn,_7 yat_P_ANeS_8 eva_T__9 rātryā_N_IFeS_10 pāpam_N_ANeS_11 karoti_V_SPrIn,_12 tasmāt_P_BNeS_13 eva_T__14 tayā_P_IFeS_15 vyāvartate_V_SPrIn._16 sā_P_NFeS_17 pṛśniḥ_A_NFeS_18 āgnimārutī_A_NFeS._19 madhyataḥ_N_BNeS_20 vai_T__21 prajāḥ_N_AFeP_22 annam_N_NNeS_23 dhinoti_V_SPrIn._24 etat_P_NNeS_25 vai_T__26 patnīnām_N_GFeP_27 āyatanam_N_NNeS._28
atha_ad-16 yat_ma-7 prātarāhutyoḥ_ob-6 vācā_ob-7 pūrvām_am-6 āhutim_ob-7 juhoti_ad-16 yat_de-11 eva_di-8 rātryā_ob-12 pāpam_ob-12 karoti_ac-13 tasmāt_ob-16 eva_di-13 tayā_ob-16 vyāvartate_ro-0 sā_ns-18 pṛśniḥ_se-16 āgnimārutī_ac-18 madhyataḥ_ob-24 vai_di-24 prajāḥ_ob-24 annam_ns-24 dhinoti_se-16 etat_ns-28 vai_di-28 patnīnām_nm-28 āyatanam_se-5
2-MA tiraścirājeḥ_A_BMaS_1 asitāt_A_BMaS_2 pṛdākoḥ_N_BMaS_3 pari_I__4 saṃbhṛtam_V_ANeSPaPt_5
tiraścirājeḥ_ob-5 asitāt_co-1 pṛdākoḥ_co-1 pari_ca-1 saṃbhṛtam_ro-0
2-MA ā_I__1 saḥ_P_NMaS_2 etu_V_SPrIm,_3 yaḥ_P_NMaS_4 īvat_A_ANeS_5 ām_R__6 adevaḥ_N_NMaS_7 pūrtam_N_ANeS_8 ādade_V_SPaIn,_9 yathā_T__10 cit_T__11 vaśaḥ_N_NMaS_12 aśvyaḥ_N_NMaS_13 pṛthuśravasi_N_LMaS_14 kānīte_N_LMaS_15 asyāḥ_P_GFeS_16 vyuṣi_N_LFeS_17 ādade_V_SPaIn._18 pañca_M__19 akṣarā_N_NFeS_20 paṅktiḥ_N_NFeS._21 vāstoṣpate_N_VMaS_22 śagmayā_A_IFeS_23 saṃsadā_N_IFeS_24 te_P_GS_25 sakṣīmahi_V_PPaOp_26 raṇvayā_A_IFeS_27 gātumatyā_A_IFeS._28
ā_ad-3 saḥ_ns-3 etu_ro-0 yaḥ_de-7 īvat_am-8 ām_di-9 adevaḥ_ns-9 pūrtam_ob-9 ādade_ac-2 yathā_ma-18 cit_di-18 vaśaḥ_ns-18 aśvyaḥ_fl-12 pṛthuśravasi_ob-18 kānīte_fl-14 asyāḥ_nm-17 vyuṣi_ob-18 ādade_ad-9 pañca_nu-20 akṣarā_se-3 paṅktiḥ_ns-20 vāstoṣpate_vo-26 śagmayā_am-24 saṃsadā_ob-26 te_nm-24 sakṣīmahi_se-2 raṇvayā_ac-24 gātumatyā_co-27
2-MA samakhye_V_SPaIn_1 devyā_A_IFeS_2 dhiyā_N_IFeS_3 sam_I__4 dakṣiṇayā_N_IFeS_5 uru_A__6 cakṣasā_N_IFeS._7 sa_P_NMaS_8 yat_SCONJ__9 manuṣyān_N_AMaP_10 anuvyacalat_V_SPaIn,_11 agniḥ_N_NMaS_12 bhūtvā_V__13 anuvyacalat_V_SPaIn,_14 svāhākāram_N_AMaS_15 anna_N_Ne_16 ādam_A_AMaS_17 kṛtvā_V_._18
samakhye_ro-0 devyā_am-3 dhiyā_ob-1 sam_or-5 dakṣiṇayā_co-1 uru_am-7 cakṣasā_ac-5 sa_ns-11 yat_ma-11 manuṣyān_ob-11 anuvyacalat_ad-14 agniḥ_ns-14 bhūtvā_ad-14 anuvyacalat_se-1 svāhākāram_ob-18 anna_ob-17 ādam_xc-18 kṛtvā_ad-14
4-PL tam_P_AMaS_1 etayā_P_IFeS_2 pratīyāya_V_SPaIn,_3 śaśvat_R__4 indraḥ_N_NMaS_5 iti_T_._6 tasmāt_R__7 dvādaśam_A_AMaS_8 na_T__9 abhyatiharanti_V_PPrIn._10 na_T__11 imāḥ_P_NFeP_12 vidyutaḥ_N_NFeP_13 bhānti_V_PPrIn,_14 kutas_R__15 ayam_P_NMaS_16 agniḥ_N_NMaS._17
tam_ob-3 etayā_ob-3 pratīyāya_ro-0 śaśvat_cc-2 indraḥ_fl-4 iti_ma-5 tasmāt_ad-10 dvādaśam_ob-10 na_ad-10 abhyatiharanti_se-3 na_ad-14 imāḥ_de-13 vidyutaḥ_ns-14 bhānti_se-4 kutas_or-17 ayam_de-17 agniḥ_co-14
4-PL yajamānasya_V_GMaSPrPt_1 vai_T__2 etena_P_INeS_3 āśiṣam_N_AFeS_4 āśāste_V_SPrIn._5 yaḥ_P_NMaS_6 vai_T__7 tān_P_AMaP_8 vidyāt_V_SPrOp_9 pratyakṣam_A_ANeS,_10 sa_P_NMaS_11 vai_T__12 adya_R__13 mahat_A_ANeS_14 vadet_V_SPrOp._15
yajamānasya_nm-4 vai_di-5 etena_ob-5 āśiṣam_ob-5 āśāste_ro-0 yaḥ_ns-9 vai_di-9 tān_ob-9 vidyāt_ac-11 pratyakṣam_ad-9 sa_ns-15 vai_di-15 adya_ad-15 mahat_ob-15 vadet_se-5
5-SU dhanvantari_N_Ma_1 yajñe_N_LMaS_2 brāhmaṇam_N_AMaS_3 agnim_N_AMaS_4 ca_C__5 antarā_R__6 purohitāya_N_DMaS_7 agre_N_LNeS_8 balim_N_AMaS_9 haret_V_SPrOp._10 agne_N_VMaS_11 naya_V_SPrIm_12 su_R__13 pathā_N_IMaS_14 rāye_N_DMaS_15 asmān_P_AP._16 ā_I__17 devānām_N_GMaP_18 api_T__19 panthām_N_AMaS_20 aganma_V_PPaIn_21 iti_T__22 agneḥ_N_GMaS_23 triṣṭubhau_N_NFeZ._24
dhanvantari_nm-2 yajñe_ob-10 brāhmaṇam_ob-10 agnim_co-3 ca_cc-4 antarā_ca-3 purohitāya_io-10 agre_ob-10 balim_ob-10 haret_ro-0 agne_cs-24 naya_fl-11 su_fl-12 pathā_fl-13 rāye_fl-14 asmān_fl-15 ā_pa-11 devānām_fl-17 api_fl-18 panthām_fl-19 aganma_fl-20 iti_ma-21 agneḥ_nm-24 triṣṭubhau_se-10
4-PL anuṣṭubh_N_Fe_1 āyatanāni_N_NNeP_2 hi_T__3 ājyāni_N_NNeP._4 vasavaḥ_N_NMaP_5 tvā_P_AS_6 kṛṇvantu_V_PPrIm_7 gāyatreṇa_A_INeS_8 chandasā_N_INeS_9 iti_T_._10 caturbhiḥ_M_IMaP_11 mahiṣī_N_NFeS_12 ukhām_N_AFeS_13 karoti_V_SPrIn_14 bahu_A__15 bhāryasya_N_GMaS_16 adhvaryuḥ_N_NMaS_17 eka_M__18 bhāryasya_N_GMaS._19
anuṣṭubh_nm-2 āyatanāni_ro-0 hi_di-2 ājyāni_ns-2 vasavaḥ_cc-11 tvā_fl-5 kṛṇvantu_fl-6 gāyatreṇa_fl-7 chandasā_fl-8 iti_ma-9 caturbhiḥ_ob-14 mahiṣī_ns-14 ukhām_ob-14 karoti_se-2 bahu_de-16 bhāryasya_ad-14 adhvaryuḥ_co-14 eka_nu-19 bhāryasya_or-17
4-PL aindram_A_NNeS_1 vai_T__2 etat_P_NNeS_3 ahar_N_NNeS._4 etat_P_ANeS_5 samādāya_V__6 āha_V_SPaIn._7 ehi_V_SPrIm_8 yajamāna_V_VMaSPrPt_9 iti_T_._10 tasya_P_GMaS_11 agnaye_N_DMaS_12 vaiśvānarāya_N_DMaS_13 dvādaśa_M__14 kapālam_N_AMaS_15 paśu_N_Ma_16 puroḍāśam_N_AMaS_17 nirvapati_V_SPrIn._18 sā_P_NFeS_19 __SCONJ__20 asmai_P_DMaS_21 dadyāt_V_SPrOp,_22 indriyeṇa_N_INeS_23 te_P_DS_24 yaśasā_N_INeS_25 yaśaḥ_N_ANeS_26 ādadhāmi_V_SPrIn_27 iti_T_._28
aindram_ro-0 vai_di-1 etat_de-4 ahar_ns-1 etat_ob-6 samādāya_ad-7 āha_se-1 ehi_cc-7 yajamāna_vo-8 iti_ma-8 tasya_nm-17 agnaye_io-18 vaiśvānarāya_fl-12 dvādaśa_nu-15 kapālam_ac-17 paśu_nm-17 puroḍāśam_ob-18 nirvapati_se-1 sā_ns-22 __ma-22 asmai_io-22 dadyāt_se-8 indriyeṇa_ob-27 te_io-27 yaśasā_co-23 yaśaḥ_ob-27 ādadhāmi_or-22 iti_ma-27
2-MA ā_I__1 pyāyasva_V_SPrIm._2 tāḥ_P_NFeP_3 vai_T__4 gāyatryaḥ_N_NFeP_5 bhavanti_V_PPrIn._6 vatsāḥ_N_NMaP_7 u_T__8 vai_T__9 yajñapatim_N_AMaS_10 vardhanti_V_PPrIn._11
ā_ad-2 pyāyasva_ro-0 tāḥ_ns-5 vai_di-5 gāyatryaḥ_se-2 bhavanti_co-5 vatsāḥ_ns-11 u_di-11 vai_fi-8 yajñapatim_ob-11 vardhanti_se-3
5-SU tām_P_AFeS_1 savitar_N_VMaS._2 iti_T__3 samidhaḥ_N_AFeP_4 ādhīyamānāḥ_V_AFePPrPt._5
tām_or-4 savitar_fl-1 iti_ma-2 samidhaḥ_ro-0 ādhīyamānāḥ_ac-4
3-PO sa_P_NMaS_1 paramam_A_AMaS_2 lokam_N_AMaS_3 ajayat_V_SPaIn._4 yaṃ_R__5 iti_T__6 ekam_M_NNeS_7 akṣaram_N_NNeS._8
sa_ns-4 paramam_am-3 lokam_ob-4 ajayat_ro-0 yaṃ_cs-8 iti_ma-5 ekam_nu-8 akṣaram_se-4
5-SU mūlam_N_ANeS,_1 lohitena_N_INeS_2 aktvā_V_._3 rakṣasām_N_GNeP_4 bhāgaḥ_N_NMaS_5 asi_V_SPrIn_6 iti_T__7 imām_P_AFeS_8 diśam_N_AFeS_9 nirasyet_V_SPrOp._10 tasmāt_R__11 te_P_NMaP_12 sattamāḥ_A_NMaP_13 prājāpatyānām_A_GMaP_14 vācam_N_AFeS_15 eva_T__16 avarunddhe_V_SPrIn._17
mūlam_ob-3 lohitena_ob-3 aktvā_ad-10 rakṣasām_or-10 bhāgaḥ_fl-4 asi_fl-5 iti_ma-6 imām_de-9 diśam_ob-10 nirasyet_ro-0 tasmāt_ad-13 te_ns-13 sattamāḥ_se-10 prājāpatyānām_nm-13 vācam_ob-17 eva_di-15 avarunddhe_se-3
3-PO svasti_N_ANeS_1 ha_T__2 enam_P_AMaS_3 atyarjanti_V_PPrIn_4 svargam_N_AMaS_5 lokam_N_AMaS_6 abhi_I_,_7 yaḥ_P_NMaS_8 evam_R__9 veda_V_SPaIn._10 yaḥ_P_NMaS_11 agniḥ_N_NMaS_12 praviveśa_V_SPaIn_13 vaḥ_P_GP_14 gṛham_N_ANeS_15 imam_P_AMaS_16 paśyan_V_NMaSPrPt_17 itaram_P_AMaS_18 jātavedasam_N_AMaS,_19 rajjvā_N_IFeS_20 vai_T__21 vatsam_N_AMaS_22 ca_C__23 mātaram_N_AFeS_24 ca_C__25 abhidadhāti_V_SPrIn._26
svasti_ob-4 ha_di-1 enam_ob-4 atyarjanti_ro-0 svargam_ob-4 lokam_fl-5 abhi_ca-5 yaḥ_ns-10 evam_ad-10 veda_ac-3 yaḥ_de-12 agniḥ_ns-13 praviveśa_se-4 vaḥ_nm-15 gṛham_ob-13 imam_ob-17 paśyan_ac-12 itaram_de-19 jātavedasam_ap-16 rajjvā_ob-26 vai_di-26 vatsam_ob-26 ca_cc-22 mātaram_co-22 ca_cc-24 abhidadhāti_se-4
3-PO yūpa_N_Ma_1 śakalam_N_AMaS_2 avāsyati_V_SPrIn._3 prācīm_A_AFeS_4 ca_C__5 eva_T__6 vasantam_N_AMaS_7 ca_C__8 purastāt_R__9 praviśanti_V_PPrIn_10 a_T__11 pradāhāya_N_DMaS._12
yūpa_nm-2 śakalam_nm-3 avāsyati_ro-0 prācīm_ob-10 ca_cc-4 eva_di-5 vasantam_co-4 ca_cc-7 purastāt_ad-10 praviśanti_se-3 a_ad-12 pradāhāya_ad-10