sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
bhāṣitā bodhisattvena mañjughoṣeṇa nāyinā
|
K12
|
para yaha ghaṭanā yāda karake maiṃ āja bhī sihara jātā hūṃ
|
H
|
anekaal śit sarvasya
|
GS24
|
aparimitaguṇavacassatyāvasādhana sakalajanahitacatussatyāvabodhana
|
T01
|
When the mind was thus concentrated purified bright unblemished rid of defilement pliant malleable steady attained to imperturbability I directed it to the knowledge of recollecting my past lives
|
E
|
dāsya saṃprayacchate
|
GS24
|
bilão niddhāvai urago ed N V Vaidya Poona
|
GK19
|
bhāvasthatatvatastābhisteṣāṃ vai na prayojanam
|
GR14
|
tatra priyāpriyayorasambandha ākhyāyate
|
GSP33
|
dinairdvādaśabhiryogī jīvedvarṣāṇi dvādaśa
|
GR13
|
ucyate
|
GSP28
|
atha sa bhūpatiḥ pravijṛmbhamāṇakuśalamūlopacayābhilāṣamṛduhṛdayatayā buddhe bhagavati
|
T09
|
prasvidyanti pradhūmāyanti prajvalanti prakampanty unmīlayanti nimīlayanti lihitaṃ
|
GV06
|
ajātapakṣaḥ kham ivārurukṣayā vighātabhāk kevalayā tu ditsayā
|
T09
|
Can you make your stillness so porous that disturbances can go through without running into anything without knocking your center off balance
|
E
|
harayaḥ kālakāś citrāś citramālyavibhūṣitāḥ
|
GE07
|
athaite dve yajuṣī
|
GV03
|
kālāgnirnarakāścaiva pātālā hāṭakeśvaraḥ
|
GR13
|
sarvapiṇḍīkṛtāṅgastu saṃyuktaiḥ pādajānubhiḥ
|
GK18
|
mantravinyastadehotthaṃ kuryān mantrārcanaṃ tataḥ
|
GR14
|
sangs rgyas chos kyang bsam mi khyab
|
T
|
pa antaraśabdo viśeṣavacanaḥ kriyāviśeṣayogāddhetorityarthaḥ
|
GSP29
|
mantrāṇāṃ karmasaṃyogaḥ svadharmeṇa prayogaḥ syād dharmasya tannimittatvāt
|
GSP28
|
vadaiva śākalya tasya kā devateti
|
GV05
|
āpaḥ yat vaḥ tejaḥ tena tam atejasam kṛṇuta yaḥ asmān dveṣṭi yam vayam dviṣmaḥ
|
GV00
|
asyāḥ krameṇaiva mamābhyupeto nirveśakālātiśayotsavo yam
|
T09
|
nidaḥ
|
GV01
|
idānīmiti bhāvanāmārgakāle
|
T03
|
ityevaitadāha
|
GV03
|
bhagavan magadhe deśe mahotpātasamākulāḥ
|
T09
|
kāriṇāmiva
|
GV01
|
jīvendukṣitijasphuṭaikyabhavane yugme ca yugmāṃśake
|
GS41
|
apane ārohaṇa ke ādri ke usa dharātala para avasthita hone para hama viśvātmā kī isa annamaya prāṇamaya evaṃ manomaya sthiti se sarvathā bhinna bhūmikā meṃ pahuca jāte haiṃ auraisa parivartana ke sātha apanī ātmasattā ke jīvana tathā apane cāroṃ ora ke jagat keviṣaya meṃ hamārā samasta dṛṣṭikoṇa evaṃ anubhava bhī parivartita ho jātā hai
|
H
|
darśayāsyās tava giraḥ ko bibhety alinīdhvaneḥ
|
GSP35
|
taddarśito yaṃ guṇadoṣayoste mayā prabhāvaḥ prathitaprabhāva
|
T09
|
vaiśvadevakṛtān doṣān śakto bhikṣurvyapohitum
|
GR13
|
di tsam zhig
|
T
|
final Emancipation the union of both
|
GSP31
|
sa vitatapakṣa iva haṃsarājo gaganatalam utpatya tasya mahato janakāyasya manāṃsy abhiprasādyan vividhāni prātihāryāṇi pradarśayitum ārabdhaḥ
|
T08
|
amohastu prajñāsvabhāvatvānmahābhaumeṣūkta iti na gaṇyate
|
T07
|
kaṭāho ghṛtatailādipākapātre ca kharpare
|
T17
|
jyotiṣṭomaprakṛtike dvādaśāhe rdhinas tṛtīyinaḥ pādina iti siddhavadanuvādo na ghaṭate yadi tatprakṛtibhūte jyotiṣṭome ardhatṛtīyacaturthāṃśabhāktvaṃ maitrāvaruṇādīnāṃ na syāt ato vaidikarddhiprabhṛtisamākhyābalāt prāgukto ṃśaniyamo vakalpayata iti niravadyam
|
GSD36
|
na sāmagrī na visāmagrī
|
K10
|
mdzes pa
|
T
|
atrāyaṃ sāmānyena samāsārthaḥ anāgate saddharmavipralopakāle ye bodhisattvā imaṃ dharmaparyāyaṃ dhārayiṣyanti
|
T03
|
atha snātvā samāyātastatsutastvaritaṃ kṣudhā
|
T09
|
tanmittreṇa ca mātaṅgarājenātibalīyasā tena durgapiśācena tatsaṃbandhānurāgiṇā
|
GK21
|
dhrū
|
T02
|
tadbhedena ca tadbhedaḥ
|
T16
|
svayaṃ naṣṭā parān sādhūn nāśayanti kusādhanaiḥ
|
GR14
|
svaḥjite
|
GV01
|
K says atha mahodadheḥ salilaṃ nihatovṛttajalajantu kṛṣṭabhramatkānana
|
GK19
|
gaurāṅgī tīkṣṇanāsā ca pīnastanī vicakṣaṇā
|
GS39
|
kathaṃ yūyam asmākaṃ satkurvatha
|
K01
|
sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ
|
GE09
|
ataḥ saṃjñā duṣṭā
|
T07
|
kṛpayā parayāviṣṭo viṣīdann idam abravīt
|
GSP33
|
bhagavān āha
|
K06
|
aśrutaspandasañcāre kuto py uparipātini
|
GSP35
|
yaha usakā durbhāgya hī thā ki vaha choṭe bhāī ke ghara paidā huā
|
H
|
Āps ābhāsvarāṇāṃ bhikṣavo devānām aṣṭau kalpā āyuṣaḥ pramāṇam
|
K10
|
PB yad abhyāsaṅgyaḥ pañcāhaḥ purastād bhavati santatyā eva
|
GV02
|
sarvai saṃpūjitā vidyā vanditā tridaśairapi
|
GSP30
|
bhīṣmānano bhīṣmasamudrataśca
|
XX
|
anusmṛtya samārādhya yācasva putrajīvitaṃ
|
K14
|
tadā tasmin mahāvyomni pralīnaśaśibhāskare
|
GSP30
|
varam adya kapotaḥ śvo mayūrāt
|
GS39
|
tasmādekaghaṇṭāsthatve niyamaheturvaktavya
|
GSP29
|
saṃjñā nityety anityeti na sthātavyam upalambhayogena
|
K02
|
vṛṣyāḥ paraṃ vātaharāḥ kaphapittavivardhanāḥ
|
GS40
|
na tanmukhyaṃ kāvyam
|
GK16
|
tatsukhena na cet kāryaṃ tena tuṣṭena kiṃ mama
|
T04
|
There is nothing of his entire body unpervaded by rapture pleasure born of seclusion
|
E
|
nacuccukāraṃ
|
K01
|
ācāryābhiṣekārhaṃ praveśya sarvamaṇḍalaṃ tu tat kurusva iti
|
K12
|
tenātyayamatyayato deśitam
|
K10
|
talātalaṃ rasātalaṃ pātālaṃ cāpi saptamam
|
GP11
|
yena svatantraścarati
|
GSP31
|
sarvasattvāṃśca saṃsārārṇavāt bhagavati aṣṭamahādāruṇabhayebhyaḥ
|
K12
|
ṛddhiprātihāryeṇa ca tāni mahānirayaduḥkhāny upaśāmya
|
K03
|
udakrośan naravyāghrāḥ śabdena mahatā tadā
|
GE07
|
āha sattvam ādyatvam ajātatvaṃ ca pūrvoktam
|
GR13
|
parantu yathārtha meṃ yadi ekaśramika saṃgha majadūrī vṛddhi meṃ saphala ho jātā hai to anya saṃgha bhī majadūrīvṛddhi kā prayāsa karane lagate haiṃ
|
H
|
atha hovāca buḍilam āśvatarāśvim
|
GV05
|
tathānyāśca vidyārājñībhiranantāparyantatathāgatamūrtanisṛṣṭābhiḥ
|
K12
|
śāstrato gurutaścaiva svataśceti trisiddhayaḥ sarvatra puruṣārthasya na daivasya kadācana
|
GSP27
|
jaṭhare
|
GV01
|
udeśyavihīna kāryaapane āpa meṃ adhūrā mānā jātā hai
|
H
|
hūṃ
|
K12
|
zhag bdun pa dang dres pas zhag bdun du spyad par byai
|
T
|
granthā samāhṛtā vartante
|
T16
|
raṇyāmukhaḥ sapta padāni prakrame
|
XX
|
chos gos gsum pa nyid dang
|
T
|
paribhāṣām eva kathayati
|
GSP27
|
idaṃ tu prapañcavidhimukheneti bhedaḥ
|
GSP33
|
jihvāsaṃsparśapratyayavedanānātmā na ca kasyacid vigamena
|
K02
|
anenopāyakauśalyasya prabhedaḥ karma ca darśitaḥ
|
T06
|
nirvṛtto bhūt kim āha bhavatī śrūyatām iti avahito smi kim āha bhavatī tasyāṃ
|
GK20
|
iti
|
T06
|
thog ma ma mchis pai dus nas bsags pai jig
|
T
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.