sentences
stringlengths
1
18.1k
label
stringclasses
76 values
bhāṣitā bodhisattvena mañjughoṣeṇa nāyinā
K12
para yaha ghaṭanā yāda karake maiṃ āja bhī sihara jātā hūṃ
H
anekaal śit sarvasya
GS24
aparimitaguṇavacassatyāvasādhana sakalajanahitacatussatyāvabodhana
T01
When the mind was thus concentrated purified bright unblemished rid of defilement pliant malleable steady attained to imperturbability I directed it to the knowledge of recollecting my past lives
E
dāsya saṃprayacchate
GS24
bilão niddhāvai urago ed N V Vaidya Poona
GK19
bhāvasthatatvatastābhisteṣāṃ vai na prayojanam
GR14
tatra priyāpriyayorasambandha ākhyāyate
GSP33
dinairdvādaśabhiryogī jīvedvarṣāṇi dvādaśa
GR13
ucyate
GSP28
atha sa bhūpatiḥ pravijṛmbhamāṇakuśalamūlopacayābhilāṣamṛduhṛdayatayā buddhe bhagavati
T09
prasvidyanti pradhūmāyanti prajvalanti prakampanty unmīlayanti nimīlayanti lihitaṃ
GV06
ajātapakṣaḥ kham ivārurukṣayā vighātabhāk kevalayā tu ditsayā
T09
Can you make your stillness so porous that disturbances can go through without running into anything without knocking your center off balance
E
harayaḥ kālakāś citrāś citramālyavibhūṣitāḥ
GE07
athaite dve yajuṣī
GV03
kālāgnirnarakāścaiva pātālā hāṭakeśvaraḥ
GR13
sarvapiṇḍīkṛtāṅgastu saṃyuktaiḥ pādajānubhiḥ
GK18
mantravinyastadehotthaṃ kuryān mantrārcanaṃ tataḥ
GR14
sangs rgyas chos kyang bsam mi khyab
T
pa antaraśabdo viśeṣavacanaḥ kriyāviśeṣayogāddhetorityarthaḥ
GSP29
mantrāṇāṃ karmasaṃyogaḥ svadharmeṇa prayogaḥ syād dharmasya tannimittatvāt
GSP28
vadaiva śākalya tasya kā devateti
GV05
āpaḥ yat vaḥ tejaḥ tena tam atejasam kṛṇuta yaḥ asmān dveṣṭi yam vayam dviṣmaḥ
GV00
asyāḥ krameṇaiva mamābhyupeto nirveśakālātiśayotsavo yam
T09
nidaḥ
GV01
idānīmiti bhāvanāmārgakāle
T03
ityevaitadāha
GV03
bhagavan magadhe deśe mahotpātasamākulāḥ
T09
kāriṇāmiva
GV01
jīvendukṣitijasphuṭaikyabhavane yugme ca yugmāṃśake
GS41
apane ārohaṇa ke ādri ke usa dharātala para avasthita hone para hama viśvātmā kī isa annamaya prāṇamaya evaṃ manomaya sthiti se sarvathā bhinna bhūmikā meṃ pahuca jāte haiṃ auraisa parivartana ke sātha apanī ātmasattā ke jīvana tathā apane cāroṃ ora ke jagat keviṣaya meṃ hamārā samasta dṛṣṭikoṇa evaṃ anubhava bhī parivartita ho jātā hai
H
darśayāsyās tava giraḥ ko bibhety alinīdhvaneḥ
GSP35
taddarśito yaṃ guṇadoṣayoste mayā prabhāvaḥ prathitaprabhāva
T09
vaiśvadevakṛtān doṣān śakto bhikṣurvyapohitum
GR13
di tsam zhig
T
final Emancipation the union of both
GSP31
sa vitatapakṣa iva haṃsarājo gaganatalam utpatya tasya mahato janakāyasya manāṃsy abhiprasādyan vividhāni prātihāryāṇi pradarśayitum ārabdhaḥ
T08
amohastu prajñāsvabhāvatvānmahābhaumeṣūkta iti na gaṇyate
T07
kaṭāho ghṛtatailādipākapātre ca kharpare
T17
jyotiṣṭomaprakṛtike dvādaśāhe rdhinas tṛtīyinaḥ pādina iti siddhavadanuvādo na ghaṭate yadi tatprakṛtibhūte jyotiṣṭome ardhatṛtīyacaturthāṃśabhāktvaṃ maitrāvaruṇādīnāṃ na syāt ato vaidikarddhiprabhṛtisamākhyābalāt prāgukto ṃśaniyamo vakalpayata iti niravadyam
GSD36
na sāmagrī na visāmagrī
K10
mdzes pa
T
atrāyaṃ sāmānyena samāsārthaḥ anāgate saddharmavipralopakāle ye bodhisattvā imaṃ dharmaparyāyaṃ dhārayiṣyanti
T03
atha snātvā samāyātastatsutastvaritaṃ kṣudhā
T09
tanmittreṇa ca mātaṅgarājenātibalīyasā tena durgapiśācena tatsaṃbandhānurāgiṇā
GK21
dhrū
T02
tadbhedena ca tadbhedaḥ
T16
svayaṃ naṣṭā parān sādhūn nāśayanti kusādhanaiḥ
GR14
svaḥjite
GV01
K says atha mahodadheḥ salilaṃ nihatovṛttajalajantu kṛṣṭabhramatkānana
GK19
gaurāṅgī tīkṣṇanāsā ca pīnastanī vicakṣaṇā
GS39
kathaṃ yūyam asmākaṃ satkurvatha
K01
sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ
GE09
ataḥ saṃjñā duṣṭā
T07
kṛpayā parayāviṣṭo viṣīdann idam abravīt
GSP33
bhagavān āha
K06
aśrutaspandasañcāre kuto py uparipātini
GSP35
yaha usakā durbhāgya hī thā ki vaha choṭe bhāī ke ghara paidā huā
H
Āps ābhāsvarāṇāṃ bhikṣavo devānām aṣṭau kalpā āyuṣaḥ pramāṇam
K10
PB yad abhyāsaṅgyaḥ pañcāhaḥ purastād bhavati santatyā eva
GV02
sarvai saṃpūjitā vidyā vanditā tridaśairapi
GSP30
bhīṣmānano bhīṣmasamudrataśca
XX
anusmṛtya samārādhya yācasva putrajīvitaṃ
K14
tadā tasmin mahāvyomni pralīnaśaśibhāskare
GSP30
varam adya kapotaḥ śvo mayūrāt
GS39
tasmādekaghaṇṭāsthatve niyamaheturvaktavya
GSP29
saṃjñā nityety anityeti na sthātavyam upalambhayogena
K02
vṛṣyāḥ paraṃ vātaharāḥ kaphapittavivardhanāḥ
GS40
na tanmukhyaṃ kāvyam
GK16
tatsukhena na cet kāryaṃ tena tuṣṭena kiṃ mama
T04
There is nothing of his entire body unpervaded by rapture pleasure born of seclusion
E
nacuccukāraṃ
K01
ācāryābhiṣekārhaṃ praveśya sarvamaṇḍalaṃ tu tat kurusva iti
K12
tenātyayamatyayato deśitam
K10
talātalaṃ rasātalaṃ pātālaṃ cāpi saptamam
GP11
yena svatantraścarati
GSP31
sarvasattvāṃśca saṃsārārṇavāt bhagavati aṣṭamahādāruṇabhayebhyaḥ
K12
ṛddhiprātihāryeṇa ca tāni mahānirayaduḥkhāny upaśāmya
K03
udakrośan naravyāghrāḥ śabdena mahatā tadā
GE07
āha sattvam ādyatvam ajātatvaṃ ca pūrvoktam
GR13
parantu yathārtha meṃ yadi ekaśramika saṃgha majadūrī vṛddhi meṃ saphala ho jātā hai to anya saṃgha bhī majadūrīvṛddhi kā prayāsa karane lagate haiṃ
H
atha hovāca buḍilam āśvatarāśvim
GV05
tathānyāśca vidyārājñībhiranantāparyantatathāgatamūrtanisṛṣṭābhiḥ
K12
śāstrato gurutaścaiva svataśceti trisiddhayaḥ sarvatra puruṣārthasya na daivasya kadācana
GSP27
jaṭhare
GV01
udeśyavihīna kāryaapane āpa meṃ adhūrā mānā jātā hai
H
hūṃ
K12
zhag bdun pa dang dres pas zhag bdun du spyad par byai
T
granthā samāhṛtā vartante
T16
raṇyāmukhaḥ sapta padāni prakrame
XX
chos gos gsum pa nyid dang
T
paribhāṣām eva kathayati
GSP27
idaṃ tu prapañcavidhimukheneti bhedaḥ
GSP33
jihvāsaṃsparśapratyayavedanānātmā na ca kasyacid vigamena
K02
anenopāyakauśalyasya prabhedaḥ karma ca darśitaḥ
T06
nirvṛtto bhūt kim āha bhavatī śrūyatām iti avahito smi kim āha bhavatī tasyāṃ
GK20
iti
T06
thog ma ma mchis pai dus nas bsags pai jig
T