sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
ma gag pa dang
|
T
|
manvantareṣu bhagavān bibhrat sattvaṃ svamūrtibhiḥ
|
GP10
|
kṛtāṃjalipuṭāḥ sarve parivṛtyopatasthire
|
K14
|
saviṣamivānnamātmakāmaḥ parityajya saṃhṛtakeśaśmaśruśobhaḥ kāṣāyavivarṇavāsāḥ parityaktagṛhaveṣavibhramaḥ
|
T09
|
ete dve yonī ekaṃ
|
GV02
|
krīḍetânanda sa puruṣo ramet paricaret parikalpam upādāyâparinirvāpitenâtmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūto
|
T04
|
gog par rjes su lta ba dang
|
T
|
bcom ldan das kyis mu tig can dul bai dus mkhyen nas nyid kyis blangs te bklags so
|
T
|
taṃ vo vājānām patim ahūmahi śravasyavaḥ
|
GV01
|
When in training he gives rise to the thought Whether the other monks want to train or not Ill train here
|
E
|
puṇḍarīkaviśālākṣaḥ kṛṣṇacchuritamūrdhajaḥ
|
GR14
|
bahubhiḥ puruṣaiḥ pratyekaṃ bahukṛtva uccārite gośabde ta eveme gakārādayo varṇāḥ ityabādhitapratyabhijñā jāyate
|
GSP28
|
mṛtyoḥ praśmameva hi cāgato vinā te paraṃ mama bhaviṣyati duḥkhamanyat
|
K12
|
gunāṇāṃ cāpy ahaṃ sāmyaṃ guṇiny autpattiko guṇaḥ
|
GP10
|
pravaravarasame smi jñānaskandha praṇidhibalapratipūrṇa sattvasāro
|
K07
|
nopalabhate sa iha caturdaśasu śūnyatāsu sthitvā bodhisattvo mahāsattvo rūpaṃ nopalabhate
|
K05
|
tatrāpi kāpi nanu citraparampareyam ujjṛmbhitaṃ kuvalayadvitayaṃ yad atra
|
GK22
|
atraiva hetudvayayāhaprakṛtatvāt pratyāsatteśca
|
GSP29
|
tālīśādyaṃ cūrṇam elādikaṃ vā hṛdyaṃ prāśya prāg vayaḥsthāpanaṃ vā
|
GS40
|
niḥstabdhasya taroradhaḥ kathamaho sṛṣṭosi durvedhasā
|
GK22
|
atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāpadya
|
K12
|
hetau phale ca saṃbhinne vikārastu kathaṃ bhavet
|
T05
|
tatas dvitīyam trairāśikam yadi
|
GS41
|
na hi karma kṣīyate iti
|
GSD36
|
rgyal po chen po ji snyam du sems
|
T
|
Should any bhikkhu intentionally deprive a human being of life or search for an assassin for him or praise the advantages of death or incite him to die My good man what use is this evil miserable life to you
|
E
|
sphuradvahnijvālā pramathitaśiroveṣṭananibhā yātante ye trādbhuta iha puruṣāste sukṛtinaḥ
|
T10
|
sarvametaddūṣaṇamayujyamānaṃ vayaṃ paśyāmaḥ
|
T04
|
tado ujjhia taṃ āsaṇaṭṭhāṇaṃ ladāmaṇḍabaṃ paviṭṭhā
|
GK20
|
arṣati viṣṇave
|
GV01
|
Spandakārikā
|
GSP30
|
tiṣṭhannakṣubhitākāraścintāmaṇirivātmani saṃpūrṇa iva śītāṃśurviśrānta iva mandaraḥ
|
GSP27
|
karmāṇi dvividhaṃ vedeṣūktānukramasaccasat
|
GR14
|
striyo pyeteṣu nimitteṣu pūrvoktāsv eva jātiṣu strītvam anubhavanti
|
GSD36
|
praṣṭuṃ rāghavamāśu rāvaṇaśirovṛndāni bhindāni kim
|
GK22
|
anyathā yathāuktaṃ mānuṣaprāṇihiṃsāyāṃ daṇḍam abhyāvahet
|
GS38
|
te giriparaṃ nāmeti rudram evāsmāt tena niravadayate tasmin hutam asi yameṣṭam asi
|
GV00
|
jarjaramokṣyasyānte siddhermokṣastu nālikāyāstu
|
GK18
|
pañcadaśas sargaḥ
|
GSP35
|
taba maiṃne kahā maiṃ bābūjī kā larakā hūṃlekina āpane mujhe kabhī eka paisābhī nahīṃ diyā
|
H
|
parāpūtaṃ rakṣaḥ parāpūtā arātaya ityatha tuṣānprahantyapahataṃ rakṣa iti tannāṣṭrā evaitadrakṣāṃsyato pahanti
|
GV03
|
nānyathā kiṃ vicāryyata iti
|
T02
|
yatrādya nagaraṃ dṛṣṭaṃ vicitrācāracañcalam tatraivodeti divasaiḥ saṃśūnyāraṇyadhanvatā
|
GSP27
|
te jānanti idaṃ śambho vimalaṃ pārameśvaram
|
GSP30
|
nirgataḥ
|
T17
|
nākṣajñā matiḥ
|
T11
|
ānantaryamārgo
|
T07
|
In that case my friends listen pay close attention
|
E
|
upasaṃharatitasmādityādi
|
GK16
|
And I reduced the quantity I ate of these day by day until at last I was eating only one bean a day one sesamum seed a day one grain of rice a day
|
E
|
ucchiṣṭe dyāvāpṛthivī viśvam bhūtam samāhitam āpaḥ samudraḥ ucchiṣṭe candramāḥ vātaḥ āhitaḥ
|
GV00
|
gotraviśeṣāt
|
T07
|
anyathā kurvatām evaṃ mokṣo vo nopapadyate
|
GE09
|
vaha bahuta pratibhāvāna vyaitatva kepurūṣa the aura unhoṃne kāśī meṃ bahuta se kārya kiye haiṃ jisakī praśaṃsākaranā śabdoṃ meṃ muśkila hai
|
H
|
deśakālasvabhāvānāmabhedādekatocyate saṅkhyālakṣaṇasaṃjñārthabhedādbhedastu varṇyate rūpādayo ghaṭaśceti saṅkhyāsaṃjñāvibheditā kāryānuvṛttivyāvṛttī lakṣaṇārthavibheditā dravyaparyāyayorevaṃ naikāntenāviśeṣavat dravyaṃ paryāyarūpeṇa viśeṣaṃ yāti cetsvayam
|
T04
|
chos mngon sum gang zhe na
|
T
|
Then he comes down with a serious disease
|
E
|
na hi suvikrāntavikrāmin yo dhyānavimokṣasamādhisamāpattinirdeśaḥ
|
K06
|
viṣayaparatantrāḥ kāmeṣu vikṣiptacittāḥ
|
T06
|
vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata
|
GE09
|
yadā tu parata āhāraṃ karmavetanata īhamānaḥ svabhrātṛbhir api
|
GP10
|
ku ni ī ā niśācārabhuvanāvalī pīṭhāmnāye pracāropadeśa carukaṃ dehi me ā ī
|
GSP30
|
uttamenuttamaṁ ca syādāhataṁ syādanāhatam
|
T17
|
nāhaṃ jānāmi tat pūrvaṃ pradarśayatu me bhavān tatas tathaiva tad ahaṃ kariṣye bhagavann iti
|
GK21
|
dhātrā kṛtaṃ sudhācandracandanādyair ivocitaiḥ sarvasundaranirmāṇavarṇakāyeva yadvapuḥ
|
GK21
|
tasmāt pauruṣeyāṇāṃ vākyānāṃ saty api naisargike rthasambandhe mithyārthatvaṃ samarthayitum icchatā vācakatvavyatiriktaṃ kiṃcid rūpam aupādhikaṃ
|
GK16
|
null |
T16
|
K apo abhyupeyād abhimukha
|
GSD37
|
siṃtheṭika dhāge kebilsa ṭelīkamyūnikeśana kebilsa phloṭaglāsa vāṇijyika vāhana skūṭara pāliesṭara philmsa tathā cipsa ke utpādanahetu vṛhat stara kī ikāiyāṃ pradeśa meṃ lagāyī jā rahī haiṃ
|
H
|
bhavet ta saṃ pṛ kā
|
T16
|
bhagavan nedṛśāḥ putrās tvatto rhā brahmayonitaḥ
|
GE09
|
la sogs pa dge slong gi dge dun gyis longs
|
T
|
kākvā devahatakamityādinā ca sūcitaṃ te vairāgyamiti bālapriyā aprastutārthavarṇanasthala ityarthaḥ
|
GK16
|
gṛhamedhāsaāgataprabudhnyāvaḥ
|
GV06
|
atra vṛddhāḥ kathayantīti pūrvasmin kāle yadā prativarṣaṃ jalasamūhair udīpajanmabhir
|
GK23
|
dviruktirdarśanasamāptyarthā
|
GV05
|
ve pakṣa jo ayodhyā kī vivādāspada jamīna ke lie varṣo se adālatī larāī lara rahe the unake lie pūrā māmalā āsthāoṃ se jure hone kā bhī ho sakatā hai aura unheṃ phaisale se khuśa hone ke kāraṇa bhī gināe jā sakate haiṃ
|
H
|
atra ca sādhyasādharmyagrahaṇena sādhanavikalamanudāharaṇaṃ bhavatītyuktaṃ bhavati
|
GSP29
|
usakī vividhatā pratyeka adhyayanaśīla vyakti kokucha ulajhana meṃ ḍāla detī hai
|
H
|
karpūrakuṅkumavarairharicandanaiśca
|
T01
|
aṣṭādaśaṁ paṭalamuttaratantramasti
|
T16
|
pratijānīhi pratijñāṃ kuru
|
GE07
|
tadetāni calantvadya sainyānyarijayāya me ity uktavantaṃ rājānaṃ śvaśuro mandaro bravīt
|
GK21
|
abhiprāyaśca smṛtyantarokto draṣṭavyaḥ yathā cāhośanānekṣetādityaṃ sandhyāgataṃ madhyaṃdinagataṃ rāhugrastaṃ vāristham iti
|
GSD37
|
iti praṇatam uktvā taṃ daityaputrīṃ jagāda tām mārgo me darśyatāṃ yena svapurīṃ prāpnuyām iti
|
GK21
|
jaba takaāpa aura hama jora na lagāyeṃ
|
H
|
Considered lucky for a woman
|
GK19
|
socchiṣṭānāṃ kṛtā samyak tadante saṃvrajanti te
|
GR14
|
dbyar gnyis par gnas par dam bca ba bcas kyi
|
T
|
vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam
|
GV02
|
PrMoSūMā na thito niṣaṇṇasya agilānasya dharmmandeśayiṣyāmīti śikṣākaraṇīyā
|
K01
|
tasmāt yoginaḥ paracittavedanāvasare iyān prakāśaḥ etaddehaprakāśasahacārī ghaṭasukhādiprakāśaḥ iti
|
GSP30
|
lagabhaga tīnahajāra phlaiṭa to vasaṃtakuṃja ke hī haiṃ
|
H
|
yad idaṃ bhāti tad brahma śāntam ekam aniṅganam
|
GSP35
|
atra nīlotpalanayanayoratiprasiddhaṃ sādṛśyaṃ vicchittiviśeṣeṇa nibaddham
|
GK16
|
Vijñapriyā
|
GK16
|
yaḥ syānniketastamasoniketaḥ śrutvāpi tattvaṃ sa bhavet pramattaḥ
|
T13
|
tasya gāmbhīryaṃ gambhīrabhāvaḥ
|
T03
|
pāṭhaka kī samasyā ko samajhakara jokucha saṃbhava ho use tatkāla karanā cāhiye
|
H
|
bhinnaṃ bhagava iti
|
GV05
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.