sentences
stringlengths
1
18.1k
label
stringclasses
76 values
ma gag pa dang
T
manvantareṣu bhagavān bibhrat sattvaṃ svamūrtibhiḥ
GP10
kṛtāṃjalipuṭāḥ sarve parivṛtyopatasthire
K14
saviṣamivānnamātmakāmaḥ parityajya saṃhṛtakeśaśmaśruśobhaḥ kāṣāyavivarṇavāsāḥ parityaktagṛhaveṣavibhramaḥ
T09
ete dve yonī ekaṃ
GV02
krīḍetânanda sa puruṣo ramet paricaret parikalpam upādāyâparinirvāpitenâtmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūto
T04
gog par rjes su lta ba dang
T
bcom ldan das kyis mu tig can dul bai dus mkhyen nas nyid kyis blangs te bklags so
T
taṃ vo vājānām patim ahūmahi śravasyavaḥ
GV01
When in training he gives rise to the thought Whether the other monks want to train or not Ill train here
E
puṇḍarīkaviśālākṣaḥ kṛṣṇacchuritamūrdhajaḥ
GR14
bahubhiḥ puruṣaiḥ pratyekaṃ bahukṛtva uccārite gośabde ta eveme gakārādayo varṇāḥ ityabādhitapratyabhijñā jāyate
GSP28
mṛtyoḥ praśmameva hi cāgato vinā te paraṃ mama bhaviṣyati duḥkhamanyat
K12
gunāṇāṃ cāpy ahaṃ sāmyaṃ guṇiny autpattiko guṇaḥ
GP10
pravaravarasame smi jñānaskandha praṇidhibalapratipūrṇa sattvasāro
K07
nopalabhate sa iha caturdaśasu śūnyatāsu sthitvā bodhisattvo mahāsattvo rūpaṃ nopalabhate
K05
tatrāpi kāpi nanu citraparampareyam ujjṛmbhitaṃ kuvalayadvitayaṃ yad atra
GK22
atraiva hetudvayayāhaprakṛtatvāt pratyāsatteśca
GSP29
tālīśādyaṃ cūrṇam elādikaṃ vā hṛdyaṃ prāśya prāg vayaḥsthāpanaṃ vā
GS40
niḥstabdhasya taroradhaḥ kathamaho sṛṣṭosi durvedhasā
GK22
atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāpadya
K12
hetau phale ca saṃbhinne vikārastu kathaṃ bhavet
T05
tatas dvitīyam trairāśikam yadi
GS41
na hi karma kṣīyate iti
GSD36
rgyal po chen po ji snyam du sems
T
Should any bhikkhu intentionally deprive a human being of life or search for an assassin for him or praise the advantages of death or incite him to die My good man what use is this evil miserable life to you
E
sphuradvahnijvālā pramathitaśiroveṣṭananibhā yātante ye trādbhuta iha puruṣāste sukṛtinaḥ
T10
sarvametaddūṣaṇamayujyamānaṃ vayaṃ paśyāmaḥ
T04
tado ujjhia taṃ āsaṇaṭṭhāṇaṃ ladāmaṇḍabaṃ paviṭṭhā
GK20
arṣati viṣṇave
GV01
Spandakārikā
GSP30
tiṣṭhannakṣubhitākāraścintāmaṇirivātmani saṃpūrṇa iva śītāṃśurviśrānta iva mandaraḥ
GSP27
karmāṇi dvividhaṃ vedeṣūktānukramasaccasat
GR14
striyo pyeteṣu nimitteṣu pūrvoktāsv eva jātiṣu strītvam anubhavanti
GSD36
praṣṭuṃ rāghavamāśu rāvaṇaśirovṛndāni bhindāni kim
GK22
anyathā yathāuktaṃ mānuṣaprāṇihiṃsāyāṃ daṇḍam abhyāvahet
GS38
te giriparaṃ nāmeti rudram evāsmāt tena niravadayate tasmin hutam asi yameṣṭam asi
GV00
jarjaramokṣyasyānte siddhermokṣastu nālikāyāstu
GK18
pañcadaśas sargaḥ
GSP35
taba maiṃne kahā maiṃ bābūjī kā larakā hūṃlekina āpane mujhe kabhī eka paisābhī nahīṃ diyā
H
parāpūtaṃ rakṣaḥ parāpūtā arātaya ityatha tuṣānprahantyapahataṃ rakṣa iti tannāṣṭrā evaitadrakṣāṃsyato pahanti
GV03
nānyathā kiṃ vicāryyata iti
T02
yatrādya nagaraṃ dṛṣṭaṃ vicitrācāracañcalam tatraivodeti divasaiḥ saṃśūnyāraṇyadhanvatā
GSP27
te jānanti idaṃ śambho vimalaṃ pārameśvaram
GSP30
nirgataḥ
T17
nākṣajñā matiḥ
T11
ānantaryamārgo
T07
In that case my friends listen pay close attention
E
upasaṃharatitasmādityādi
GK16
And I reduced the quantity I ate of these day by day until at last I was eating only one bean a day one sesamum seed a day one grain of rice a day
E
ucchiṣṭe dyāvāpṛthivī viśvam bhūtam samāhitam āpaḥ samudraḥ ucchiṣṭe candramāḥ vātaḥ āhitaḥ
GV00
gotraviśeṣāt
T07
anyathā kurvatām evaṃ mokṣo vo nopapadyate
GE09
vaha bahuta pratibhāvāna vyaitatva kepurūṣa the aura unhoṃne kāśī meṃ bahuta se kārya kiye haiṃ jisakī praśaṃsākaranā śabdoṃ meṃ muśkila hai
H
deśakālasvabhāvānāmabhedādekatocyate saṅkhyālakṣaṇasaṃjñārthabhedādbhedastu varṇyate rūpādayo ghaṭaśceti saṅkhyāsaṃjñāvibheditā kāryānuvṛttivyāvṛttī lakṣaṇārthavibheditā dravyaparyāyayorevaṃ naikāntenāviśeṣavat dravyaṃ paryāyarūpeṇa viśeṣaṃ yāti cetsvayam
T04
chos mngon sum gang zhe na
T
Then he comes down with a serious disease
E
na hi suvikrāntavikrāmin yo dhyānavimokṣasamādhisamāpattinirdeśaḥ
K06
viṣayaparatantrāḥ kāmeṣu vikṣiptacittāḥ
T06
vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata
GE09
yadā tu parata āhāraṃ karmavetanata īhamānaḥ svabhrātṛbhir api
GP10
ku ni ī ā niśācārabhuvanāvalī pīṭhāmnāye pracāropadeśa carukaṃ dehi me ā ī
GSP30
uttamenuttamaṁ ca syādāhataṁ syādanāhatam
T17
nāhaṃ jānāmi tat pūrvaṃ pradarśayatu me bhavān tatas tathaiva tad ahaṃ kariṣye bhagavann iti
GK21
dhātrā kṛtaṃ sudhācandracandanādyair ivocitaiḥ sarvasundaranirmāṇavarṇakāyeva yadvapuḥ
GK21
tasmāt pauruṣeyāṇāṃ vākyānāṃ saty api naisargike rthasambandhe mithyārthatvaṃ samarthayitum icchatā vācakatvavyatiriktaṃ kiṃcid rūpam aupādhikaṃ
GK16
null
T16
K apo abhyupeyād abhimukha
GSD37
siṃtheṭika dhāge kebilsa ṭelīkamyūnikeśana kebilsa phloṭaglāsa vāṇijyika vāhana skūṭara pāliesṭara philmsa tathā cipsa ke utpādanahetu vṛhat stara kī ikāiyāṃ pradeśa meṃ lagāyī jā rahī haiṃ
H
bhavet ta saṃ pṛ kā
T16
bhagavan nedṛśāḥ putrās tvatto rhā brahmayonitaḥ
GE09
la sogs pa dge slong gi dge dun gyis longs
T
kākvā devahatakamityādinā ca sūcitaṃ te vairāgyamiti bālapriyā aprastutārthavarṇanasthala ityarthaḥ
GK16
gṛhamedhāsaāgataprabudhnyāvaḥ
GV06
atra vṛddhāḥ kathayantīti pūrvasmin kāle yadā prativarṣaṃ jalasamūhair udīpajanmabhir
GK23
dviruktirdarśanasamāptyarthā
GV05
ve pakṣa jo ayodhyā kī vivādāspada jamīna ke lie varṣo se adālatī larāī lara rahe the unake lie pūrā māmalā āsthāoṃ se jure hone kā bhī ho sakatā hai aura unheṃ phaisale se khuśa hone ke kāraṇa bhī gināe jā sakate haiṃ
H
atra ca sādhyasādharmyagrahaṇena sādhanavikalamanudāharaṇaṃ bhavatītyuktaṃ bhavati
GSP29
usakī vividhatā pratyeka adhyayanaśīla vyakti kokucha ulajhana meṃ ḍāla detī hai
H
karpūrakuṅkumavarairharicandanaiśca
T01
aṣṭādaśaṁ paṭalamuttaratantramasti
T16
pratijānīhi pratijñāṃ kuru
GE07
tadetāni calantvadya sainyānyarijayāya me ity uktavantaṃ rājānaṃ śvaśuro mandaro bravīt
GK21
abhiprāyaśca smṛtyantarokto draṣṭavyaḥ yathā cāhośanānekṣetādityaṃ sandhyāgataṃ madhyaṃdinagataṃ rāhugrastaṃ vāristham iti
GSD37
iti praṇatam uktvā taṃ daityaputrīṃ jagāda tām mārgo me darśyatāṃ yena svapurīṃ prāpnuyām iti
GK21
jaba takaāpa aura hama jora na lagāyeṃ
H
Considered lucky for a woman
GK19
socchiṣṭānāṃ kṛtā samyak tadante saṃvrajanti te
GR14
dbyar gnyis par gnas par dam bca ba bcas kyi
T
vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam
GV02
PrMoSūMā na thito niṣaṇṇasya agilānasya dharmmandeśayiṣyāmīti śikṣākaraṇīyā
K01
tasmāt yoginaḥ paracittavedanāvasare iyān prakāśaḥ etaddehaprakāśasahacārī ghaṭasukhādiprakāśaḥ iti
GSP30
lagabhaga tīnahajāra phlaiṭa to vasaṃtakuṃja ke hī haiṃ
H
yad idaṃ bhāti tad brahma śāntam ekam aniṅganam
GSP35
atra nīlotpalanayanayoratiprasiddhaṃ sādṛśyaṃ vicchittiviśeṣeṇa nibaddham
GK16
Vijñapriyā
GK16
yaḥ syānniketastamasoniketaḥ śrutvāpi tattvaṃ sa bhavet pramattaḥ
T13
tasya gāmbhīryaṃ gambhīrabhāvaḥ
T03
pāṭhaka kī samasyā ko samajhakara jokucha saṃbhava ho use tatkāla karanā cāhiye
H
bhinnaṃ bhagava iti
GV05