sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
cetasā kṛtamāpnoṣi cetasā na kṛtaṃ tu na na kvacitkāraṇe deho na ca cittena kartṛtā
|
GSP27
|
khaṅgayogāvara ṣaḍaṅgayogāmvara
|
T02
|
null |
GK19
|
yatkāmakrodhaśokādibhiḥ manasi duḥkhaṃ tanmānasam
|
GSP31
|
akṣauhiṇīśatavadhena suretarāṃśa
|
GP10
|
dānaṃ śīlaṃ mahākṣāntiṃ vīryam dhyānaṃ tathaiva ca
|
T01
|
anena rūpeṇātmaneti padaṃ syāt
|
GSP33
|
chos ma yin pai gcig gang zhe na
|
T
|
anubhāvāderapratītyeti bhāvaḥ
|
GK16
|
apramāṇopekṣā katarā
|
T17
|
brahmā ādiryasya sargasya stambaśca tṛṇaviṭapaparyantaḥ
|
GSP31
|
Āyurvedadīpikā
|
GS40
|
tad vā etan mithunaṃ yad vāk ca prāṇaś cark ca sāma ca
|
GV05
|
atha khalu sudhanaḥ śreṣṭhidārakaḥ siṃhavijṛmbhitāyā bhikṣuṇyāḥ pādau śirasābhivandya
|
K09
|
tāvat tataḥ
|
GK16
|
yathā
|
GV01
|
There is the case where a monk with the complete transcending of perceptions of form with the disappearance of perceptions of resistance and not heeding perceptions of diversity Infinite space enters remains in the dimension of the infinitude of space
|
E
|
yat samiṣṭayajur apuronuvākyāvad bhavati tasmād antataḥ sarva eva prabhidyante
|
GV02
|
kṛtāṃjalipuṭo bhūtvā pravrajyāṃ samayācata
|
K14
|
ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭaparvate mahatā bhikṣusaṃghena sārdhaṃ dvātriṃśatā bhikṣusahasraiḥ
|
K07
|
sa tathāgata iti nirdhāryate
|
T03
|
uttaraḥ
|
T17
|
pratiśata raha gayā aura utpādana meṃ isakā
|
H
|
sa ca mayaivaṃ visarjitastūṣṇībhāvena prakrāntaḥ
|
XX
|
sa rājā tat phalaṃ prādāt praviṣṭāyātra daivataḥ krīḍāmarkaṭapotāya hastabhraṣṭāya rakṣiṇām
|
GK21
|
śrotreṇa hi śabdāñ śṛṇoti
|
GV05
|
arthino pi sadā tasya gṛhe nekasamāgatā
|
K14
|
the Bhattavârtika Pleasure unmixed and uninterspersed
|
GSP31
|
san īṃ se lekara āja taka rāmagulāma mārīśasake mukhyamaṃtrī rahe haiṃ aura āśā hai ki agale chaḥ mahīnoṃ meṃ ve hī ājādamārīśasa ke prathama pradhānamaṃtrī bhī hoṃge
|
H
|
pāṭhamabhyasya
|
T04
|
Then on realizing the significance of that the Blessed One on that occasion exclaimed
|
E
|
tathā hy abhisaṃskartā nāsti aṣṭādaśāveṇikā buddhadharmā anabhisaṃskṛtāḥ
|
K02
|
sarvātikrāṃtasaumyābhaṃ śatasūryādhikaprabhaṃ
|
K14
|
idaṃ devīkumārāṇām
|
GS38
|
bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ
|
T13
|
apane kāryālaya saṃbaṃdhī kāma kā bahānā banākara choṭe cācā ne dūsarā korsa pūrītaraha se svataṃtra rupa se hameṃ karane ke lie kahā maiṃ śuru me āśaṃkita thī lekina jimmedārī ke sātha hī viśvāsa jamatā gayā aura sabhī kucha ṭhīkaṭhāka ho gayā
|
H
|
athaivaṃ saṃvadatoḥ sañjīvakaḥ kṣaṇam ekaṃ pīṅgalakena saha yuddhaṃ kṛtvā tasya kharanakharaprahārābhihito gatāsur vasundharāpīṭhe nipapāta
|
GK22
|
Practicing Buddhists voluntarily undertake a particular set of training rules appropriate to their lifesituation
|
E
|
so yaṃ kailāsaśailaḥ sphaṭikamaṇibhuvām aṃśujālair jvaladbhiśḥ chāyā pītāpi yatra pratikṛtibhir upasthāpyate pādapānām
|
GK22
|
nirūḍhiḥ kṣāntiḥ mūrdhaprayogaḥ
|
T03
|
epala aura yāhū ne pahale bhī isa diśā meṃ apanī kośiśeṃ kī thīṃ lekina taba bahuta saphalatā nahīṃ milī kucha ṭīvī aise haiṃ jo seṭa ṭapa baksa kī madada se aisī sarvisa dete haiṃ
|
H
|
anyathā pratyaya sāmānyāpekṣatvenāntaraṅgatvādantyasyātve nantyasyaiva satve siddhe tadvaiyyarthyaṃ spaṣṭameva
|
GS24
|
bṛhaspate yā paramā parāvat atas ā te ṛta spṛśaḥ ni seduḥ tubhyam khātāḥ avatāḥ adri dugdhāḥ madhvaḥ ścotanti abhitas virapśam
|
GV00
|
śrutirliṅgaṃ ca vākyādivirodhapratipattayaḥ
|
GSP28
|
lag na mdung dang
|
T
|
punarbhavati piṅgastu tathā kuru maheśvara
|
GP12
|
lakṣayāmaḥ kumārasya saktasya krīḍanādiṣu
|
GP10
|
pūrvāparayoḥ bhūtabhaviṣyator arthayoḥ avastu bhāvapradhāno nirdeśaḥ avastutvam
|
GSP27
|
catasro vṛttayastasya yābhirvyāptāstridhāṇavaḥ
|
GR13
|
bhagavān āha
|
K05
|
are koī lajika hotā hai ki nahīṃ maitha meṃguru jī gussā ho rahe haiṃ
|
H
|
vakṣyantyanāgate kāle māṃsādā mohavādinaḥ
|
XX
|
tatra yadi niyogo pyapara āśrīyeta kāryabhūtaḥ
|
GSP28
|
kālo na kevalajñānī kālatvāt pratipannavat
|
GSP33
|
daṇḍī ne isī sambandha meṃ kahā hai ki kāvya meṃ atyalpa doṣako bhī upekṣā nahīṃ karanī cāhie yaha kāvya ko usa prakāra kurupa banā detā haijisa prakāra sundara śarīra ko kuṣṭa roga kā eka bhī dāga kurupa banā detā hai
|
H
|
āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ
|
K01
|
evaṃ varāhaṃ gāvo nudhāvanti daeapsujo vetasaḥ ityarthavādābhyāṃ varāhavetasaśabdayorapi sūkaravañjulayoreva śaktiḥ
|
GSP28
|
ityata āha paścāt
|
GSP31
|
svastyātreyā iti khyātāḥ kiṃca tridhanavarjitāḥ
|
GP11
|
nānāvarṇapatākābhir dhvajaiś ca samalaṃkṛtā
|
GP11
|
lekina śahara meṃ kucha acchī bāteṃ bhī thīṃ misāla ke lie beicvāṃga meṃ hara ādamī bāsa ke battīsa pāsoṃ se khelatā thā aura sirpha nakalī videśī darindā hī aisā thā jo mācyāḍ khelanā jānatā thā lekina śahara meṃ galīmuhalloṃ ke larake bhī mācyāḍ khela meṃ māhira the agara kahīṃ nakalī videśī darinde ko ina kiśora śaitānoṃ ke hātha meṃsauṃpa diyā jātā to ve sīdhe dojakha ke bādaśāha ke darabāra kā eka choṭā śaitāna banāḍālate jina logoṃ ne kahānī kā yaha hissā sunā unake cehare śarma se lāla ho gae kyā tuma logoṃ ne kabhī kisī ko mṛtyudaṇḍa dete dekhā hai ā kyū ne pūchā oha kitanā śānadāra dṛśya hotā hai vaha
|
H
|
upāyapāramitāparipūryai
|
K03
|
avyapadeśyam avikalpakaṃ vyavasāyātmakamaparam
|
T14
|
vīraṇaisveṣṭayitvāveṣṭ
|
GSD37
|
yataḥ kaiścitsāṃkhyānusāribhirmāyāyāḥ parasyāḥ prakṛterevāyaṃ māyīyo guṇaḥ puṃdharmāvārako malo bhyupagataḥ
|
GR13
|
kiṁ vuño vidhānena
|
T02
|
subhūtir āha
|
K06
|
bhūtānāṃ parameśvarasya cātyantavailakṣaṇyapradarśanārtham
|
GSP33
|
atyayī
|
GS24
|
krodhasya viṣamūlasya
|
K10
|
tathā dhātava āyatanāni ca saparivārāṇi pratyekaṃ sarvardhātubhirāyataneśca saṃgṛhītāni veditavyāni
|
T06
|
ye mahākulasaṃbhūtā vijñātasakalāgamāḥ
|
GP11
|
dge slong sra brkyang bting bai gnas nas chos gos ma byas
|
T
|
chos kyi
|
T
|
śvetaśṛṅgī
|
GS40
|
āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ mārakarmaparivarto nāmaikādaśaḥ
|
K05
|
ḍīsīpī krāimabrāṃca aśokacāṃda ke mutābika pulisa ko khabara milī thī ki baccoṃ kā vyāpāra karane vāle pavanaśarmā aura raṃjītābhasīna śivājī enakleva meṃ āne vāle haiṃ
|
H
|
nandayantyāḥ kramān nyāsāpanyāsāṃśāḥ prakīrtitāḥ
|
GK18
|
golḍamainasaiksaapane eka prāiveṭa ikviṭī phaṃḍa ke jarie naī kaṃpanī meṃ niveśa karegī golḍamaina kī bhārata meṃ pahalesehī eka enabīephasī sabsiḍiyarī hai
|
H
|
prāṇaāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati
|
GSD37
|
jātiḥ
|
GSP28
|
spraṣṭavyaikadeśavyavasthānamāmarśanata ātulanataḥ sparśanata āpīḍanataḥ saṃsargato dhātuvaiṣamyasāmyataśca
|
T06
|
puṣpāṇi yatte bhimukhaṃ kṣipāmaḥ chatrāṇi tāni bhavantu sarvadikṣu
|
K10
|
yang dag bsdams shing di na nyer zhi spyod
|
T
|
īśvaraḥ
|
T17
|
yaha śailī pratīkātmaka auraprayogavādī hai
|
H
|
rāgādīnāṃ doṣāṇāṃ śraddhādīnāṃ ca guṇānāṃ cittamālyaśuddhikaraṇasāmarthyāt
|
T07
|
Msa
|
T06
|
vānarā yuñjate guñjāś śīte vahnikaṇabhramāt
|
GK23
|
ityutpāṭyāmarataruphalaṃ sādaraṃ sundarībhiḥ
|
T09
|
tathā sati sa śyāmo maitanayatvāt paridṛśyamānamaitratanayastomavadityapyanumānaṃ syāt
|
GSP29
|
soma viṣuvat
|
GV02
|
nṛtyatprāyatā ca anubhavaikagamyā vaktumaśakyā udāharaṇe bodhyā
|
GK16
|
tenaivākṣiptakaṃ kuryāduromaṇḍalakau karau
|
GK18
|
mar point to the existence of a Western recension of the
|
GK19
|
vyaṃsitaṃ vāmahastaṃ ca saha pādena sarpayet
|
GK18
|
pas mtshan thog thag gnyid ma log pas nam nangs
|
T
|
lalitaṃ sauṣṭhavaṃ yacca so laṅkāraḥ paro mataḥ
|
GK18
|
atyantatajjñe kṛtakṛtyatvāt asmiñ śāstre anadhikāraḥ atajjñe tu ayogyatayeti vibhāgaḥ
|
GSP27
|
teṣu pāpaṃ kṛtaṃ sadyaḥ phalametanmamābhavat
|
GP12
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.