sentences
stringlengths
1
18.1k
label
stringclasses
76 values
cetasā kṛtamāpnoṣi cetasā na kṛtaṃ tu na na kvacitkāraṇe deho na ca cittena kartṛtā
GSP27
khaṅgayogāvara ṣaḍaṅgayogāmvara
T02
null
GK19
yatkāmakrodhaśokādibhiḥ manasi duḥkhaṃ tanmānasam
GSP31
akṣauhiṇīśatavadhena suretarāṃśa
GP10
dānaṃ śīlaṃ mahākṣāntiṃ vīryam dhyānaṃ tathaiva ca
T01
anena rūpeṇātmaneti padaṃ syāt
GSP33
chos ma yin pai gcig gang zhe na
T
anubhāvāderapratītyeti bhāvaḥ
GK16
apramāṇopekṣā katarā
T17
brahmā ādiryasya sargasya stambaśca tṛṇaviṭapaparyantaḥ
GSP31
Āyurvedadīpikā
GS40
tad vā etan mithunaṃ yad vāk ca prāṇaś cark ca sāma ca
GV05
atha khalu sudhanaḥ śreṣṭhidārakaḥ siṃhavijṛmbhitāyā bhikṣuṇyāḥ pādau śirasābhivandya
K09
tāvat tataḥ
GK16
yathā
GV01
There is the case where a monk with the complete transcending of perceptions of form with the disappearance of perceptions of resistance and not heeding perceptions of diversity Infinite space enters remains in the dimension of the infinitude of space
E
yat samiṣṭayajur apuronuvākyāvad bhavati tasmād antataḥ sarva eva prabhidyante
GV02
kṛtāṃjalipuṭo bhūtvā pravrajyāṃ samayācata
K14
ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭaparvate mahatā bhikṣusaṃghena sārdhaṃ dvātriṃśatā bhikṣusahasraiḥ
K07
sa tathāgata iti nirdhāryate
T03
uttaraḥ
T17
pratiśata raha gayā aura utpādana meṃ isakā
H
sa ca mayaivaṃ visarjitastūṣṇībhāvena prakrāntaḥ
XX
sa rājā tat phalaṃ prādāt praviṣṭāyātra daivataḥ krīḍāmarkaṭapotāya hastabhraṣṭāya rakṣiṇām
GK21
śrotreṇa hi śabdāñ śṛṇoti
GV05
arthino pi sadā tasya gṛhe nekasamāgatā
K14
the Bhattavârtika Pleasure unmixed and uninterspersed
GSP31
san īṃ se lekara āja taka rāmagulāma mārīśasake mukhyamaṃtrī rahe haiṃ aura āśā hai ki agale chaḥ mahīnoṃ meṃ ve hī ājādamārīśasa ke prathama pradhānamaṃtrī bhī hoṃge
H
pāṭhamabhyasya
T04
Then on realizing the significance of that the Blessed One on that occasion exclaimed
E
tathā hy abhisaṃskartā nāsti aṣṭādaśāveṇikā buddhadharmā anabhisaṃskṛtāḥ
K02
sarvātikrāṃtasaumyābhaṃ śatasūryādhikaprabhaṃ
K14
idaṃ devīkumārāṇām
GS38
bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ
T13
apane kāryālaya saṃbaṃdhī kāma kā bahānā banākara choṭe cācā ne dūsarā korsa pūrītaraha se svataṃtra rupa se hameṃ karane ke lie kahā maiṃ śuru me āśaṃkita thī lekina jimmedārī ke sātha hī viśvāsa jamatā gayā aura sabhī kucha ṭhīkaṭhāka ho gayā
H
athaivaṃ saṃvadatoḥ sañjīvakaḥ kṣaṇam ekaṃ pīṅgalakena saha yuddhaṃ kṛtvā tasya kharanakharaprahārābhihito gatāsur vasundharāpīṭhe nipapāta
GK22
Practicing Buddhists voluntarily undertake a particular set of training rules appropriate to their lifesituation
E
so yaṃ kailāsaśailaḥ sphaṭikamaṇibhuvām aṃśujālair jvaladbhiśḥ chāyā pītāpi yatra pratikṛtibhir upasthāpyate pādapānām
GK22
nirūḍhiḥ kṣāntiḥ mūrdhaprayogaḥ
T03
epala aura yāhū ne pahale bhī isa diśā meṃ apanī kośiśeṃ kī thīṃ lekina taba bahuta saphalatā nahīṃ milī kucha ṭīvī aise haiṃ jo seṭa ṭapa baksa kī madada se aisī sarvisa dete haiṃ
H
anyathā pratyaya sāmānyāpekṣatvenāntaraṅgatvādantyasyātve nantyasyaiva satve siddhe tadvaiyyarthyaṃ spaṣṭameva
GS24
bṛhaspate yā paramā parāvat atas ā te ṛta spṛśaḥ ni seduḥ tubhyam khātāḥ avatāḥ adri dugdhāḥ madhvaḥ ścotanti abhitas virapśam
GV00
śrutirliṅgaṃ ca vākyādivirodhapratipattayaḥ
GSP28
lag na mdung dang
T
punarbhavati piṅgastu tathā kuru maheśvara
GP12
lakṣayāmaḥ kumārasya saktasya krīḍanādiṣu
GP10
pūrvāparayoḥ bhūtabhaviṣyator arthayoḥ avastu bhāvapradhāno nirdeśaḥ avastutvam
GSP27
catasro vṛttayastasya yābhirvyāptāstridhāṇavaḥ
GR13
bhagavān āha
K05
are koī lajika hotā hai ki nahīṃ maitha meṃguru jī gussā ho rahe haiṃ
H
vakṣyantyanāgate kāle māṃsādā mohavādinaḥ
XX
tatra yadi niyogo pyapara āśrīyeta kāryabhūtaḥ
GSP28
kālo na kevalajñānī kālatvāt pratipannavat
GSP33
daṇḍī ne isī sambandha meṃ kahā hai ki kāvya meṃ atyalpa doṣako bhī upekṣā nahīṃ karanī cāhie yaha kāvya ko usa prakāra kurupa banā detā haijisa prakāra sundara śarīra ko kuṣṭa roga kā eka bhī dāga kurupa banā detā hai
H
āścaryaṃ yāvan maharddhiko mahāśramaṇo mahānubhāvaḥ
K01
evaṃ varāhaṃ gāvo nudhāvanti daeapsujo vetasaḥ ityarthavādābhyāṃ varāhavetasaśabdayorapi sūkaravañjulayoreva śaktiḥ
GSP28
ityata āha paścāt
GSP31
svastyātreyā iti khyātāḥ kiṃca tridhanavarjitāḥ
GP11
nānāvarṇapatākābhir dhvajaiś ca samalaṃkṛtā
GP11
lekina śahara meṃ kucha acchī bāteṃ bhī thīṃ misāla ke lie beicvāṃga meṃ hara ādamī bāsa ke battīsa pāsoṃ se khelatā thā aura sirpha nakalī videśī darindā hī aisā thā jo mācyāḍ khelanā jānatā thā lekina śahara meṃ galīmuhalloṃ ke larake bhī mācyāḍ khela meṃ māhira the agara kahīṃ nakalī videśī darinde ko ina kiśora śaitānoṃ ke hātha meṃsauṃpa diyā jātā to ve sīdhe dojakha ke bādaśāha ke darabāra kā eka choṭā śaitāna banāḍālate jina logoṃ ne kahānī kā yaha hissā sunā unake cehare śarma se lāla ho gae kyā tuma logoṃ ne kabhī kisī ko mṛtyudaṇḍa dete dekhā hai ā kyū ne pūchā oha kitanā śānadāra dṛśya hotā hai vaha
H
upāyapāramitāparipūryai
K03
avyapadeśyam avikalpakaṃ vyavasāyātmakamaparam
T14
vīraṇaisveṣṭayitvāveṣṭ
GSD37
yataḥ kaiścitsāṃkhyānusāribhirmāyāyāḥ parasyāḥ prakṛterevāyaṃ māyīyo guṇaḥ puṃdharmāvārako malo bhyupagataḥ
GR13
kiṁ vuño vidhānena
T02
subhūtir āha
K06
bhūtānāṃ parameśvarasya cātyantavailakṣaṇyapradarśanārtham
GSP33
atyayī
GS24
krodhasya viṣamūlasya
K10
tathā dhātava āyatanāni ca saparivārāṇi pratyekaṃ sarvardhātubhirāyataneśca saṃgṛhītāni veditavyāni
T06
ye mahākulasaṃbhūtā vijñātasakalāgamāḥ
GP11
dge slong sra brkyang bting bai gnas nas chos gos ma byas
T
chos kyi
T
śvetaśṛṅgī
GS40
āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ mārakarmaparivarto nāmaikādaśaḥ
K05
ḍīsīpī krāimabrāṃca aśokacāṃda ke mutābika pulisa ko khabara milī thī ki baccoṃ kā vyāpāra karane vāle pavanaśarmā aura raṃjītābhasīna śivājī enakleva meṃ āne vāle haiṃ
H
nandayantyāḥ kramān nyāsāpanyāsāṃśāḥ prakīrtitāḥ
GK18
golḍamainasaiksaapane eka prāiveṭa ikviṭī phaṃḍa ke jarie naī kaṃpanī meṃ niveśa karegī golḍamaina kī bhārata meṃ pahalesehī eka enabīephasī sabsiḍiyarī hai
H
prāṇaāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati
GSD37
jātiḥ
GSP28
spraṣṭavyaikadeśavyavasthānamāmarśanata ātulanataḥ sparśanata āpīḍanataḥ saṃsargato dhātuvaiṣamyasāmyataśca
T06
puṣpāṇi yatte bhimukhaṃ kṣipāmaḥ chatrāṇi tāni bhavantu sarvadikṣu
K10
yang dag bsdams shing di na nyer zhi spyod
T
īśvaraḥ
T17
yaha śailī pratīkātmaka auraprayogavādī hai
H
rāgādīnāṃ doṣāṇāṃ śraddhādīnāṃ ca guṇānāṃ cittamālyaśuddhikaraṇasāmarthyāt
T07
Msa
T06
vānarā yuñjate guñjāś śīte vahnikaṇabhramāt
GK23
ityutpāṭyāmarataruphalaṃ sādaraṃ sundarībhiḥ
T09
tathā sati sa śyāmo maitanayatvāt paridṛśyamānamaitratanayastomavadityapyanumānaṃ syāt
GSP29
soma viṣuvat
GV02
nṛtyatprāyatā ca anubhavaikagamyā vaktumaśakyā udāharaṇe bodhyā
GK16
tenaivākṣiptakaṃ kuryāduromaṇḍalakau karau
GK18
mar point to the existence of a Western recension of the
GK19
vyaṃsitaṃ vāmahastaṃ ca saha pādena sarpayet
GK18
pas mtshan thog thag gnyid ma log pas nam nangs
T
lalitaṃ sauṣṭhavaṃ yacca so laṅkāraḥ paro mataḥ
GK18
atyantatajjñe kṛtakṛtyatvāt asmiñ śāstre anadhikāraḥ atajjñe tu ayogyatayeti vibhāgaḥ
GSP27
teṣu pāpaṃ kṛtaṃ sadyaḥ phalametanmamābhavat
GP12