sentences
stringlengths
1
18.1k
label
stringclasses
76 values
vādyamānāḥ pradṛśyante deśe yatrāpy aghaṭṭitāḥ
GV06
paryāyeṇa hi dṛśyante svapnāḥ kāmaṃ śubhāśubhāḥ
GK20
jarāmaraṇam āyuṣmañ chāradvatīputra śūnyā jarāmaraṇena
K02
tṛtīyaṃ sa yad asyāṃ tṛtīyam āsīt tena vajram udayachad viṣṇvanuṣṭhitaḥ sa vajram
GV00
aśvastanā vidhānena hartavyaṃ hīnakarmaṇaḥ
GSD36
yatrānuprāsakāvyāyitamatata sa vaḥ pātu pādobjapāṇeḥ
T01
sarvasattvānāmanuttaratathāgatasukhapariniṣpattaye pratipannā
K09
divyena cakṣuṣā dṛṣṭaṃ trailokyaṃ sacarācaram
GP12
yasmādasya bhedāt asmimāno nivartate
T07
sārthavāhapatnī saṃlakṣayati
T08
saṃsāradoṣabharanirmathito pi naiva prajñāvivecanatayā parikhīdyate yaḥ
T03
mokṣopāyābhidhe granthe vyākhyāṃ kurve samāsataḥ
GSP27
kiṃ ca
GSP33
lākha rupae kā prāvadhāna maśīneṃ tathā upaskara prāpta karane kelie hai
H
vṛttānukūlaṁ lokaṁ sadā paralokacittañca rakṣet
T10
panena balikarmeṇa tasmād rogād vimucyate
K10
tatra lakṣaṇapravartanādanāvaraṇalakṣaṇātpūrvaṃ nākāśaṃ lakṣyarūpamiti
T04
tenaivaṁ phaladaṁ tacca niṣphalaṁ cānyathā priye
T02
paśyanti rakṣanti ta eva nūnaṃ
GP11
khyim bdag khyod kyis las nyes pa dang bcas pa cung zad kyang byas pa med do
T
dharuṇamasyantarikṣaṃ dṛṃhetyantarikṣasyaiva
GV03
Actually the heart is pure by nature but various moods and objects various preoccupations are mixed up with it
E
proktaṃ bodhitrayeśitvācchraddhādīndriyapañcakam
T07
asati tasmin kathaṃ jñānasya prāmāṇyamiti bhāvaḥ
T16
na śrāmaṇyāya
K08
etāni ca kiñcidekasyāṁ koṭau uta vā kālasya ca dṛṣṭyā tantrāṇi caturthadharmacakrapravartanasya nāmnā nābhidhātuṁ śakyāni
T16
prakṣīṇavāsanā nidrā turyaśabdena kathyate jāgratyapi bhavatyeva vidite parame pade
GSP27
dviṣatparayos tāpeḥ
GS24
prāpnoti ity eṣā
GR14
vareṇa chandayāmāsa dvijam āṅgirasaṃ varam
GP12
de lta bu zhig byao snyam nas
T
pratyañcam arkaṃ
GV06
abhyāyachanti mārutaṃ trayodaśakapālaṃ nirvaped yasya yamau putrau gāvau vā jāyeyātāṃ
GV00
bāḍhamevaṃ tathāpyasti viśeṣaḥ
GV05
anutpādanirodhādau dharmatāyā akopane
T03
which could be quite identical Even in the stock example of the Naiyaying
GSP31
rāmo nyaḥsīrapāṇir vai yāmunaṃ bhrāmayañjalam
GR14
Some parts of the energy field may seem to feel more solid than others but if you think about the whole thing as the flowing of an energy field then if there are areas where it seems blocked or squeezed you can think of opening up a new channel so that the energy easily flows in flows out without your having to pull it or push it or exert any pressure on it at all
E
asaṅgāmanāvaraṇāṃ śūnyatākathāṃ kathayati
K08
ato yuktaṃ saṅkhyāyā mānāntaratvamiti
GSP28
vayaṃ sadaiva yasyeme vaśyā vai kiṃkarāḥ śubhe
GP11
sūtrāntaramāha vidyamānāḥ sarvā vedanā duḥkhamiti
T07
duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī
GE09
zhes rjes su yi rang ba byas pa dei ni
T
ayaṃ tu ātmā niravayavatvāt purāpi nava eveti purāṇaḥ na vardhate ity arthaḥ
GSP33
bhīmasenaḥ
GK20
Again he saw before the eye of his mind the splendid rooms and halls of his palace its beautiful grounds and gardens its lovely lotusponds and bowers of delight and the many attendants who had nothing else to do but wait upon his will and minister to his pleasure
E
tadā prabhṛti tattīrthaṃ vyāsākhyaṃ procyate budhaiḥ
GP12
For example focus on an aspect of the body the bones or one of its internal organs so as to see its objectionable nature
E
mkhan po med pa dang
T
durmadasya ca vīrasya duṣkarṇasya ca taṃ ratham
GE07
tathā sati sarve janā anāyāsena ādita eva tattvadarśinaḥ syuḥ
T04
May the Blessed One remember this as my confidence in him
E
bam po brgya pa
T
iyam ucyate dharmapūjeti
XX
tathāgatatātparya
T05
jātyatvamiva ratnaviśeṣāṇāṃ cārutvamanākhyeyamavabhāsate kāvye tatra dhvanivyavahāra iti yallakṣaṇaṃ dhvanerucyate kenācittadayuktamiti nābhidheyatāmarhati
GK16
ātmeśabrahmasambhavān viṣṇuśivabrahmasambhavān
GSP33
yāni yāni durāpāni vāñchitāni mahītale
GSP35
tasyaiva kārṣāpaṇān dadyāḥ
K10
The fact that manuscripts of other versions of the text were also available for comparison in such instances could have led scribes to homogenize the texts removing unusual variants even when the variants themselves may have gone back to the earliest days of the tradition
E
kathaṃ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran
K03
saṃ varcasā
GV03
Ill disavow the training and return to the lower life On having disavowed the training and returned to the lower life he says I hope you venerable ones are gratified now He I tell you is just like the unruly horse who when goaded ordered and told Go by the charioteer draws in its forefeet draws in its hind feet and sits down right there on its four feet
E
gang zhig yin
T
utpannabhagnā na hi santi budbudā
XX
viṣkambhinaṃ tamālokya punarevaṃ samādiśat
K08
When you taste that freedom youre no longer a slave to these things
E
sa hi kriyāyogaḥ
GSP34
nirvacanaṃ tvidaṃ sādhyadharmetyādi
T11
atra iti dharmī
GSP28
nārabhyate gamyamāne gantum ārabhyate kuha
T04
rājovāca
GP10
grangs du mar chos dang ldan pai gtam gyis yang
T
There is the case where a monk in training enjoys activity delights in activity is intent on his enjoyment of activity
E
sum cu rtsa gsum pai lha rnams kyi mdun sa chos bzang lags te
T
View of a personal God overthrown
GSP31
darvyopahanti pūrṇā darvi parāpata sapūrṇā punarāpata vasneva vikrīṇāvahā
GV03
rājā tān lakṣaṇācāryān papraccha
K14
Get so that pain holds no mysteries for you holds no fear because you understand not only the sensation of pain but also how the mind can latch onto it and create problems around it
E
jñānāveśasulabdhaḥ sattvāveśenaiva kathyate
T02
iti taduktam ākarṇya sā parivrājikā api
T17
brahmalokam abhijayatiiti vijñāyate
GSD37
caurāḥ kathayanti vayaṃ smo bhadanta caurā aṭavīcarāḥ
K10
taddarśanenāgatasādhvasaḥ kṣitāv avandatāṅgaṃ vinamayya daṇḍavat
GP10
again for vivarta
GR13
isa mantra meṃ revatī auṣadhi ko ati śaktiśālinī evaṃ ārogyaprada batāyā gayā hai
H
bhavitavyam
GS24
tatra ca buddhakṣetre cittaṃ saṃpreṣayiṣyanti teṣāṃ
K07
caturvedī bhaved vipraḥ sarvaśāstraviśāradaḥ
GP11
tena kāraṇasyāpi gamakatve kāryatvameveti bhede sati gamakaṃ nānyadityuktaṃ bhavati
T16
END OF COMMENTARY
GK16
nāradenā pi nirṇikte vyavahāre tu pramāṇam aphalaṃ bhavet
GSD36
prāno vā idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃca
GV05
Pravarasena concludes that no one knows the truth about the
GK19
aduṣyam akutsitam agarhitamityarthaḥ
GR13
pitā ca tam athovāca śvapākaiḥ saha vartaya
GP11
rājā sundari
GK20
isaavasaroṃ para sadasyoṃ ne jo vyavahāra kiyā vaha atyadhika aśobhanīya va śarmanāka thā
H
agniṃ hotāram īḷate yajñeṣu manuṣo viśaḥ
GV01