sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
vādyamānāḥ pradṛśyante deśe yatrāpy aghaṭṭitāḥ
|
GV06
|
paryāyeṇa hi dṛśyante svapnāḥ kāmaṃ śubhāśubhāḥ
|
GK20
|
jarāmaraṇam āyuṣmañ chāradvatīputra śūnyā jarāmaraṇena
|
K02
|
tṛtīyaṃ sa yad asyāṃ tṛtīyam āsīt tena vajram udayachad viṣṇvanuṣṭhitaḥ sa vajram
|
GV00
|
aśvastanā vidhānena hartavyaṃ hīnakarmaṇaḥ
|
GSD36
|
yatrānuprāsakāvyāyitamatata sa vaḥ pātu pādobjapāṇeḥ
|
T01
|
sarvasattvānāmanuttaratathāgatasukhapariniṣpattaye pratipannā
|
K09
|
divyena cakṣuṣā dṛṣṭaṃ trailokyaṃ sacarācaram
|
GP12
|
yasmādasya bhedāt asmimāno nivartate
|
T07
|
sārthavāhapatnī saṃlakṣayati
|
T08
|
saṃsāradoṣabharanirmathito pi naiva prajñāvivecanatayā parikhīdyate yaḥ
|
T03
|
mokṣopāyābhidhe granthe vyākhyāṃ kurve samāsataḥ
|
GSP27
|
kiṃ ca
|
GSP33
|
lākha rupae kā prāvadhāna maśīneṃ tathā upaskara prāpta karane kelie hai
|
H
|
vṛttānukūlaṁ lokaṁ sadā paralokacittañca rakṣet
|
T10
|
panena balikarmeṇa tasmād rogād vimucyate
|
K10
|
tatra lakṣaṇapravartanādanāvaraṇalakṣaṇātpūrvaṃ nākāśaṃ lakṣyarūpamiti
|
T04
|
tenaivaṁ phaladaṁ tacca niṣphalaṁ cānyathā priye
|
T02
|
paśyanti rakṣanti ta eva nūnaṃ
|
GP11
|
khyim bdag khyod kyis las nyes pa dang bcas pa cung zad kyang byas pa med do
|
T
|
dharuṇamasyantarikṣaṃ dṛṃhetyantarikṣasyaiva
|
GV03
|
Actually the heart is pure by nature but various moods and objects various preoccupations are mixed up with it
|
E
|
proktaṃ bodhitrayeśitvācchraddhādīndriyapañcakam
|
T07
|
asati tasmin kathaṃ jñānasya prāmāṇyamiti bhāvaḥ
|
T16
|
na śrāmaṇyāya
|
K08
|
etāni ca kiñcidekasyāṁ koṭau uta vā kālasya ca dṛṣṭyā tantrāṇi caturthadharmacakrapravartanasya nāmnā nābhidhātuṁ śakyāni
|
T16
|
prakṣīṇavāsanā nidrā turyaśabdena kathyate jāgratyapi bhavatyeva vidite parame pade
|
GSP27
|
dviṣatparayos tāpeḥ
|
GS24
|
prāpnoti ity eṣā
|
GR14
|
vareṇa chandayāmāsa dvijam āṅgirasaṃ varam
|
GP12
|
de lta bu zhig byao snyam nas
|
T
|
pratyañcam arkaṃ
|
GV06
|
abhyāyachanti mārutaṃ trayodaśakapālaṃ nirvaped yasya yamau putrau gāvau vā jāyeyātāṃ
|
GV00
|
bāḍhamevaṃ tathāpyasti viśeṣaḥ
|
GV05
|
anutpādanirodhādau dharmatāyā akopane
|
T03
|
which could be quite identical Even in the stock example of the Naiyaying
|
GSP31
|
rāmo nyaḥsīrapāṇir vai yāmunaṃ bhrāmayañjalam
|
GR14
|
Some parts of the energy field may seem to feel more solid than others but if you think about the whole thing as the flowing of an energy field then if there are areas where it seems blocked or squeezed you can think of opening up a new channel so that the energy easily flows in flows out without your having to pull it or push it or exert any pressure on it at all
|
E
|
asaṅgāmanāvaraṇāṃ śūnyatākathāṃ kathayati
|
K08
|
ato yuktaṃ saṅkhyāyā mānāntaratvamiti
|
GSP28
|
vayaṃ sadaiva yasyeme vaśyā vai kiṃkarāḥ śubhe
|
GP11
|
sūtrāntaramāha vidyamānāḥ sarvā vedanā duḥkhamiti
|
T07
|
duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī
|
GE09
|
zhes rjes su yi rang ba byas pa dei ni
|
T
|
ayaṃ tu ātmā niravayavatvāt purāpi nava eveti purāṇaḥ na vardhate ity arthaḥ
|
GSP33
|
bhīmasenaḥ
|
GK20
|
Again he saw before the eye of his mind the splendid rooms and halls of his palace its beautiful grounds and gardens its lovely lotusponds and bowers of delight and the many attendants who had nothing else to do but wait upon his will and minister to his pleasure
|
E
|
tadā prabhṛti tattīrthaṃ vyāsākhyaṃ procyate budhaiḥ
|
GP12
|
For example focus on an aspect of the body the bones or one of its internal organs so as to see its objectionable nature
|
E
|
mkhan po med pa dang
|
T
|
durmadasya ca vīrasya duṣkarṇasya ca taṃ ratham
|
GE07
|
tathā sati sarve janā anāyāsena ādita eva tattvadarśinaḥ syuḥ
|
T04
|
May the Blessed One remember this as my confidence in him
|
E
|
bam po brgya pa
|
T
|
iyam ucyate dharmapūjeti
|
XX
|
tathāgatatātparya
|
T05
|
jātyatvamiva ratnaviśeṣāṇāṃ cārutvamanākhyeyamavabhāsate kāvye tatra dhvanivyavahāra iti yallakṣaṇaṃ dhvanerucyate kenācittadayuktamiti nābhidheyatāmarhati
|
GK16
|
ātmeśabrahmasambhavān viṣṇuśivabrahmasambhavān
|
GSP33
|
yāni yāni durāpāni vāñchitāni mahītale
|
GSP35
|
tasyaiva kārṣāpaṇān dadyāḥ
|
K10
|
The fact that manuscripts of other versions of the text were also available for comparison in such instances could have led scribes to homogenize the texts removing unusual variants even when the variants themselves may have gone back to the earliest days of the tradition
|
E
|
kathaṃ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran
|
K03
|
saṃ varcasā
|
GV03
|
Ill disavow the training and return to the lower life On having disavowed the training and returned to the lower life he says I hope you venerable ones are gratified now He I tell you is just like the unruly horse who when goaded ordered and told Go by the charioteer draws in its forefeet draws in its hind feet and sits down right there on its four feet
|
E
|
gang zhig yin
|
T
|
utpannabhagnā na hi santi budbudā
|
XX
|
viṣkambhinaṃ tamālokya punarevaṃ samādiśat
|
K08
|
When you taste that freedom youre no longer a slave to these things
|
E
|
sa hi kriyāyogaḥ
|
GSP34
|
nirvacanaṃ tvidaṃ sādhyadharmetyādi
|
T11
|
atra iti dharmī
|
GSP28
|
nārabhyate gamyamāne gantum ārabhyate kuha
|
T04
|
rājovāca
|
GP10
|
grangs du mar chos dang ldan pai gtam gyis yang
|
T
|
There is the case where a monk in training enjoys activity delights in activity is intent on his enjoyment of activity
|
E
|
sum cu rtsa gsum pai lha rnams kyi mdun sa chos bzang lags te
|
T
|
View of a personal God overthrown
|
GSP31
|
darvyopahanti pūrṇā darvi parāpata sapūrṇā punarāpata vasneva vikrīṇāvahā
|
GV03
|
rājā tān lakṣaṇācāryān papraccha
|
K14
|
Get so that pain holds no mysteries for you holds no fear because you understand not only the sensation of pain but also how the mind can latch onto it and create problems around it
|
E
|
jñānāveśasulabdhaḥ sattvāveśenaiva kathyate
|
T02
|
iti taduktam ākarṇya sā parivrājikā api
|
T17
|
brahmalokam abhijayatiiti vijñāyate
|
GSD37
|
caurāḥ kathayanti vayaṃ smo bhadanta caurā aṭavīcarāḥ
|
K10
|
taddarśanenāgatasādhvasaḥ kṣitāv avandatāṅgaṃ vinamayya daṇḍavat
|
GP10
|
again for vivarta
|
GR13
|
isa mantra meṃ revatī auṣadhi ko ati śaktiśālinī evaṃ ārogyaprada batāyā gayā hai
|
H
|
bhavitavyam
|
GS24
|
tatra ca buddhakṣetre cittaṃ saṃpreṣayiṣyanti teṣāṃ
|
K07
|
caturvedī bhaved vipraḥ sarvaśāstraviśāradaḥ
|
GP11
|
tena kāraṇasyāpi gamakatve kāryatvameveti bhede sati gamakaṃ nānyadityuktaṃ bhavati
|
T16
|
END OF COMMENTARY
|
GK16
|
nāradenā pi nirṇikte vyavahāre tu pramāṇam aphalaṃ bhavet
|
GSD36
|
prāno vā idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃca
|
GV05
|
Pravarasena concludes that no one knows the truth about the
|
GK19
|
aduṣyam akutsitam agarhitamityarthaḥ
|
GR13
|
pitā ca tam athovāca śvapākaiḥ saha vartaya
|
GP11
|
rājā sundari
|
GK20
|
isaavasaroṃ para sadasyoṃ ne jo vyavahāra kiyā vaha atyadhika aśobhanīya va śarmanāka thā
|
H
|
agniṃ hotāram īḷate yajñeṣu manuṣo viśaḥ
|
GV01
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.