sentences
stringlengths
1
18.1k
label
stringclasses
76 values
aura phira muṃha lapeṭakara usakī baiṭhaka se nikalatī
H
vayaṃ yuṣmān sāmpratam eva praghātayāma iti
T08
caśabdāt kṛmipāparogipatitebhyaḥ
GSD36
śobhā kriyate tanmātram eva pratimukhasya śobhaiva bhavati nānyad iti
GR14
tiryagyonimupanayati
T04
asti tribhūtikaḥ sa evoṣṇaḥ
T06
aaaaaaaaaaaaaaaaa
GS41
kapālaśodhinī caiva divyadṛṣṭipradāyinī
GSP34
tasya kaṇṭhe sadā vāsaṃ kariṣyāmi na saṃśayaḥ
T01
na sarvajñatāṃ pratyutpannena yojayati
K07
haripravīrasya nideśavartinaḥ
GE09
aṣṭādaśapurāṇānāṃ vaktā satyavatīsutaḥ
GP12
na cādhyakṣaviruddhatvaṃ janakatvasya mānataḥ
GR12
virodhī pakṣa ke logoṃ ne yahā taka ceṣṭā kīki pradarśanī ko hī baṃda kara diyā jāya
H
ātmety evopāsīta ity evam ādibhir brahmasūtrapadair ātmā jñāyate
GSP33
extirpatory means as leading to its removal
GSP31
duṣṭatvaṅmāṃsamedosthisnāyvasṛkkaṇḍarāśrayaḥ
GS40
Then the Venerable Ananda said This O Lord I have heard and learned from the Blessed One himself when the Blessed One said to me Whosoever Ananda has developed practiced employed strengthened maintained scrutinized and brought to perfection the four constituents of psychic power could if he so desired remain throughout a worldperiod or until the end of it
E
pichale mahīne spekṭrama ghoṭāle meṃ sībīāī dvārā giraphtāra ḍībī riyalṭī ke prabaṃdha nideśaka śāhidabalavā ne apane pada se istīphā de diyā hai
H
indhane sati vāyau ca yathā jvalati pāvakaḥ
T13
jñātavyā kamalodbhūta nityā sarvātmanā vibhoḥ
GR14
vyāsajyavṛtti devatātvamucyata iti tanmatamanusandhāyāha sasyapīti
GSP28
yad apriyaṃ lāghavakāri cātmanaḥ
GK22
PB te sarve kuṇḍapāyino tsarukaiś camasair bhakṣayanti
GV02
pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva
T13
evaṃ te vijite tatra sarvatra viṣayeṣv api
K14
svadehasya parityāgaḥ saṃpatteś caiva saṃvṛttau
T06
athainamāvṛtya jaghāna muṣṭinā sa rākṣaso vāyusutaṃ stanāntare
GSP33
vṛṣākapimuddhṛtyabrāhmaṇācchaṃsīindromadāyaitipaṅktīraindrīḥśaṃsati
GV06
svayatnamātre yadupāsako yastaddaivaśabdārthamapāsya dūre śūreṇa sādho padamuttamaṃ tat svapauruṣeṇaiva hi labhyatentaḥ
GSP27
Ānanda No lord
E
ṭakāraḥ sāmānyagrahaṇaavighātaarthaḥ ver apṛktasya
GS24
samāsoktau tāvat
GK16
bhagavān āha
K03
sā na jānāti tac cittaṃ śakrasya dviṣato ditiḥ
GP11
vīravīreśvara bhūjaī mūjai
T02
anena bodhisattvena kathaṃ sthātavyamiti darśitam
T03
śuddhaśīlasamādhānaḥ pariśuddhāmvarāvṛtaḥ
K14
asminnevamahorātre pūrvavacca varānane
GR13
andhanāyakopamaḥ svabuddhabhāvapūrva parārthakriyāḥ
T04
These are the five future dangers that are just enough when considered for a monk living in the wilderness heedful ardent and resolute to live for the attaining of the asyetunattained the reaching of the asyetunreached the realization of the asyetunrealized
E
others peaks with the flutter of their wings
GK19
devaiś camaryaḥ kila vālahetoḥ
GS41
vilasatkā bile tiṣṭhanto mūṣikapipīllikādayasteṣāṃ reṇubhiḥ gahanaṃ daridrasadanam
GK16
kramaḥ sthānaṃ
GSP29
tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ
K08
gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam
GSD36
saumitris tu tathety uktvā prāveśayata taṃ munim
GE09
idamityādi yaj jñānamabhyāsāt purataḥ sthite
T16
śrudhi śrutkarṇa vahnibhirdevairagne sayāvabhiḥ
GV00
As part of her training she had to undergo psychotherapy
E
puṣpastraggandhadhūpaiśca phalairbījaistu vā cā ñjalim
GR14
avadātāni
K01
khyed cag gnyis las gang stobs che ba de khyer la songs shig ces gsungs shig dang
T
guṇasamuddeśaḥ
GS24
Āyurvedadīpikā
GS40
tenāhaṃ nāma nehāsti bhāvābhāvopapattimān anahaṃkārarūpasya saṃbandhaḥ kena me katham
GSP27
to discriminative knowledge
GSP31
phags pa bdag gis rgyal poi khab ba zhig ma
T
puna koṃkaṇāvatāre kamalāvvā prakīrtitā
GSP30
de dag gis smras pa
T
kiṃ svid vayam apetārtham aśliṣṭam asamañjasam
GE07
tataḥ śatrau hate śakraḥ prāptarājyastriviṣṭapam prāviśattriṣu lokeṣu babhūva ca mahotsavaḥ
GK21
jāmbūnadavicitraṃ ca varma nirbhidya bhānumat
GE07
svabhavanaṃ ca gatvā svapārṣadyānāṃ mārāṇām ārocayati sma
K10
kṛtakaraṇīyaḥ apahatabhāro nuprāptasvakārthaḥ parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittaḥ
T04
PB bhavaty ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda
GV02
jaya jaya yogaśāyiñ jaya jaya vegadhara jaya jaya viśvamūrte jaya jaya cakradhara
GP11
zhes bya bai skabs de dag dge slong rnams kyis bcol ldan das la gsol pa dang
T
tadā prabhṛti yakṣo sau pārśvamaulir iti smṛtaḥ
GE09
āhārārthaṃ samīheta yuktaṃ tatprāṇadhāraṇam
GP10
tathāhi
T07
atha vā bhīrujanahṛdayaprakampaneṣu kā gaṇanā duryodhanasyaivaṃvidheṣu
GK20
cakṣur anāśvāsikato manasikartavyaṃ
K02
śakabāhlikasindhupahlavā mudabhājoKmudbhājo yavanaiḥ samanvitāḥ
GS41
You dont have to like me
E
vicikitsayā catuṣprakārāḥ gṛhītā bhavantīti
T07
srāvayitvā tu tān garbhān ṛṣipatnyo gṛhān yayuḥ
GP11
rgyal po lus kyi gdung ba dang bral bar gyur to
T
te vaśyam eva tasyāḥ prasādena kavisevitā
GK23
prāṇeśvaraś caraṇayoḥ patitas tavāyaṃ saṃbhāṣyatāṃ vikasatā nayanotpalena
GK22
bhagavataḥ paścādanuprāpto hitāhitaprāptiparihāralakṣaṇo dvividhaḥ svako
T03
tālamegha uvāca
GP12
yac chokam ucchoṣaṇam indriyāṇām
GSP33
la snga mai rgyud nas bzung ste spo ba byin
T
samudro antaḥ śailair makaranakharautkhātaśikharaiḥ
GS41
pravistṛtaṃ vipulamanantaṃ kāmadhātvālambanaṃ brahmavihārādi
T03
ātmanā ca srotaāpattiphalasākṣātkriyāyai jñānam utpādayati na ca bhūtakoṭiṃ sākṣātkaroti
K03
Monks there once was a time when the Dasarahas had a large drum called Summoner Whenever Summoner was split the Dasarahas inserted another peg in it until the time came when Summoners original wooden body had disappeared and only a conglomeration of pegs remained
E
Although Rahula reportedly received the above advice when he was a child MN maintains that the principles it contains can lead all the way to full Awakening
E
He who in this world has transcended the ties of both merit and demerit who is sorrowless stainless and pure him do I call a holy man
E
kāśmīra lakarī kīsundara ḍijāyanadāra cījeṃ banāne ke lie prasiddha thā
H
tāṃ ca prāptumayodhyāyāḥ kva cāsmākaṃ vinirgamaḥ vindhyāṭavyāṃ kva cānyonyaviyogo nāgaśāpataḥ
GK21
x x x x x x x x x x x
T01
And the advantage of this is that you can start doing different things with the sensations
E
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā mlecchādayo pi hi iti
GR13
tadyathāpītyādi tadyathāpītyataḥ prāk
T03
sītā rāmakalatre syāt tathā lāṅgalapaddhatau
T17
ādhārabhūta jota se kama kebhūsvāmiyoṃ ko samasta khuda kāśta karane kī svatantratā honī cāhiye
H
adhigacchan aupaniṣadikam ācaret
GS39