sentences
stringlengths
1
18.1k
label
stringclasses
76 values
dbang du bya bai rdzas chang gis bkang ba dang
T
anaikāntikatā kārye prativandhādisambhavāt
T16
mi ri mu ru
T
cittasamatādibhirupekṣāyā ādimadhyāvasānāvasthā vyākhyātāḥ
T06
śrotasī triyave syātāṃ śaṅkhākṛtisuśobhanāne
T14
vajrāṃkuśadharā naumi bhīmasenasamanvitām
GSP30
vṛṣṭyutpādanaṁ
T16
yathaihikāmuṣmikakāmalampaṭaḥ suteṣu dāreṣu dhaneṣu cintayan
GP10
iti pṛṣṭo gṛhapatistena provāca sasmitaḥ
T09
sā cāsya prabhā vimalā
K07
bodhisattvo pi ca praviśya pramuditamanobhiḥ praṇayibhiḥ suhṛdbandhubhiḥ pratyudgataḥ svabhavanam anyasminn ahani bahir niṣkramya taṃ cintāmaṇiṃ
T09
saṃprayuddhau raṇe dṛṣṭvā tāv ubhau nararākṣasau
GE07
So any brahmans contemplatives who are of the doctrine view that whatever an individual feels pleasure pain neither pleasurenorpain is entirely caused by what was done before slip past what they themselves know slip past what is agreed on by the world
E
ato jñāyate sarvāsu bhūmiṣu asti sukhā vedaneti
T07
te vā ete tharvāṅgirasa etad itihāsapūrāṇam abhyatapan
GV05
autpal sngon po bdun gyis mchod
T
āpakedhana kī surakṣā ke lie eka yuktiyukta vyavasthā yaha hai ki usakā kevala tīsarābhāga hī baiṃka khāte meṃ rakheṃ eka tīsarā bhāga surakṣā jamā peṭī meṃ aura ekatīsarā ghara para saṃbhāla kara rakheṃ jaba kā āra ṃmbha ho
H
Dont say that Ananda
E
āha no hīdaṃ bhagavaṃ bhagavān āha
K05
Consciousness thus unestablished not proliferating not performing any function is released
E
asmākamapi
T16
tāni ratnāni loke pracaranti
K07
GS24
nāpyāyayanti
GV02
hamārī ūrjā kāpramukha srota īṃdhana peṭroliyama kā bharapūra dohana bhī hamārī kheta kī śaita kīāvaśyaka
H
samūhe bhedasya cānavasthāditi
GSP29
gaṇanā
T04
virupākṣādayaḥ sarve nāgendrā garuḍā api
K08
tasyeti prakṛtasya hṛdayasyetyarthaḥ
GV05
tacca vaijayantādatīvālpapramāṇam
T03
vṛndaḥ
T17
bhakṣaṇābhiprāya iti vā arthaḥ
GK16
ayaṃ bhāvaḥ śrītve prasiddhāyāḥ śriyas tatra kāmanaiva śrūyate
GR14
śūnyakāśo yāvadvyāptaḥ tāvadeva svacittaṁ vyāpya sthāpanīyam
T16
de dag brgal bai pha rol na yang gsum
T
adhārmiko hyayaṃ rājā hyadharmapakṣamāśritaḥ
K12
sabhojanatāyāñ ca
K01
tasyānekavidho bhedaḥ karmaṇaḥ parikīrtitaḥ
T04
ayamarthassatyo mithyā vetyādisaṃśayāśca vastutaḥ pravartante tatpravṛttirna syādityarthaḥ
GK16
about this Śrīharșa and it is difficult to say if he is identi
GK19
vedakaraṇavedikaraṇapadayorarthaḥ
GSP28
atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat
K05
ākarṇapūrṇam ācāryo balavān abhyavāsṛjat
GE07
yathaiva bhramaṇādīnāṃ bhāgā jātyādilakṣitāḥ kramānuvṛttirevaṃ syāttālvādidhvanivarṇabhāk
T04
steng gyogs med pa dang
T
na kṛṣṇā nātigaurāṅgī tanvī mṛduvacās tathā
GS39
Pravāv
K01
iha ca prathame praśna uktaṃ vettha yadito dhi prajāḥ prayantīti
GV05
na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo vatāragaveṣiṇyo vatāraṃ lapsyante
K05
yo bhagavan jihvāsaṃsparśapratyayavedanāyā anutpādo na sā jihvāsaṃsparśapratyayavedanā
K02
ajñātabhāvicaurādi doṣairnityavināśinā
GK22
vaiśiṣṭyābhyāṃ bhaktir udayate
GR14
ātmavṛttān tāṃs tadadhiṣṭhitān kuryātp
GS39
etacca bhāṣyakāradivarṇitaliṅgaviśiṣṭaparibhāṣāyā anyathānupapattyānumīyate
T02
punaruktyānarthakyamiti cet
GV05
saṃbhave sati tacchaśvad vinā kālāntareṇa tu
GR14
sirapara camakadāra mukuṭa gārhānīlā paridhāna paṃkhoṃ ke nimna bhāga para nayanoṃ kesamāna jare anaginata belabūṭe
H
bodhisattva uvāca
T09
na saṃjñāniśritā
K06
aparāntato bodhisattvo nopaiti
K02
yaha samitīisa bāre meṃ aura mārgadarśikāoṃ ke bhītara yojanāeṃ svīkṛta karane ke lienirṇaya legī
H
pūrvo vāśabda uttarāpekṣayā
T03
nabhasi kuṭajapuṣpasaṃbhāragaṃdhāsavonmattabhṛṃgāṃganā gīyamānāgame
GK17
caturṇāmapyanujñātaḥ parṣadāṃ maṇḍale vidhiḥ
T02
yaha samāna rūpa se sahī hai ki yahausake anusāra jisake ki anusāra kṛtya karanā hotā hai vidhi kī sṛṣṭi karatāhai
H
janayan utpādayan lakṣaṇayā jānan ity arthaḥ mano hi jñānadvāreṇaiva sarvaṃ janayati ubhayathāpi mokṣa eveti bhāvaḥ
GSP27
dhanvantari meṃ yaha inakā prathama lekha hai
H
tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti
GSP33
nerves impotency failure of the action of the bowels and
GSP31
gnod sbyin kum bi ra yang
T
dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ
GP11
na tvidamiti pratipattiḥ
GSP36
sukuṇḍaladharāś cānyā vicchinnamṛditasrajaḥ
GE09
Physical food gross or refined contact as the second intellectual intention the third and consciousness the fourth
E
unake isa āśvāsana para mukhyamaṃtrī ko kāle jhaṇḍe dikhānā roka diyā gayā thā
H
kriyāśaktiḥ krameṇa bhede sarvakartṛtvasya kiṃcitkartṛtvāpteḥ
GSP30
śārṅga kaumodaki pāñcajanya daityāntakṛnnandaka śatruvahne
GK20
When he says to renounce something we should renounce it even if it means putting our life on the line even if it means dying
E
It has to stop
E
PV IV PVin II v Cf Ch Lindtner
T14
tadā kuta ete dharmāḥ prādurbhaviṣyanti
K03
praveśo nirṇayanaṃ ca
GS38
isa saṃgharṣakī preraka śaktiyā kyā rahī haiṃ aura isake sandarbha meṃ eka tarapha sāṃskṛtikayā sattāsthiti tathā dūsarī tarapha ārthika paristhiti ke bīca pārasparika sambandhakyā rahe haiṃ
H
labhate rājā vaiduryaratnaṃ muktāṃ haritapāṣāṇāṃ ca sarvaratnam
K14
una roḍja ko liṃka roḍja se kanaikṭanahīṃ kiyā gayā hai
H
pradyotayaddiśaḥ sarvā liṅgaṃ mūle pradṛśyate
GP12
kṣīṇe tu makāre bījabhāvakṣayādamātra oṃkāre gatir na vidyate kvacid ity arthaḥ
GV05
isa prakāra vibhāga kī ora se ṭhīka yojanā va samanvaya meṃ kamī thī
H
narakebhyaḥ samuttārya svargehamabhiyojitaḥ kukāryakṣetrarūḍhāya narakaskandhavāhine
GSP27
yātāste rasasārasaṃgrahavidhiṃ niṣpīḍya niṣpīḍya ye
GK22
upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ
GSD36
samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ
GS40
evam uktvā tamavaśaṃ visasarja surakṣitam sa yuktyā tīrthayātrāyāṃ dūraṃ vīrabhujo nṛpaḥ
GK21
vastusataḥ prakārāntarābhāvāt
T04
bkra shis ldan gyi bu bram zei khyeu yang dag rgyal ba lags so
T
kadācit saṃsparśapratighātābhyāṃ śītoṣṇavijñaptirbhavati
T07
jaba sāikila savāra kanaṭaplesa pahuṃce to yaha sāpha patā calā ki saraka agara kucha minaṭa pahale nahīṃ banāī gaī hai to bhī ise bane ekaghaṃṭe se jyādā nahīṃ huā
H
jagatāṃ vayam eveha kṛpayā kiṃkarāḥ kṛtāḥ
T09
hā daiva hataka
GK20
dhṛtimānsuvrato bhūtvā na dharmaṃ hātumarhasi triṣu lokeṣu vikhyāto dharmeṇa yaśasā yutaḥ
GSP27