sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
dbang du bya bai rdzas chang gis bkang ba dang
|
T
|
anaikāntikatā kārye prativandhādisambhavāt
|
T16
|
mi ri mu ru
|
T
|
cittasamatādibhirupekṣāyā ādimadhyāvasānāvasthā vyākhyātāḥ
|
T06
|
śrotasī triyave syātāṃ śaṅkhākṛtisuśobhanāne
|
T14
|
vajrāṃkuśadharā naumi bhīmasenasamanvitām
|
GSP30
|
vṛṣṭyutpādanaṁ
|
T16
|
yathaihikāmuṣmikakāmalampaṭaḥ suteṣu dāreṣu dhaneṣu cintayan
|
GP10
|
iti pṛṣṭo gṛhapatistena provāca sasmitaḥ
|
T09
|
sā cāsya prabhā vimalā
|
K07
|
bodhisattvo pi ca praviśya pramuditamanobhiḥ praṇayibhiḥ suhṛdbandhubhiḥ pratyudgataḥ svabhavanam anyasminn ahani bahir niṣkramya taṃ cintāmaṇiṃ
|
T09
|
saṃprayuddhau raṇe dṛṣṭvā tāv ubhau nararākṣasau
|
GE07
|
So any brahmans contemplatives who are of the doctrine view that whatever an individual feels pleasure pain neither pleasurenorpain is entirely caused by what was done before slip past what they themselves know slip past what is agreed on by the world
|
E
|
ato jñāyate sarvāsu bhūmiṣu asti sukhā vedaneti
|
T07
|
te vā ete tharvāṅgirasa etad itihāsapūrāṇam abhyatapan
|
GV05
|
autpal sngon po bdun gyis mchod
|
T
|
āpakedhana kī surakṣā ke lie eka yuktiyukta vyavasthā yaha hai ki usakā kevala tīsarābhāga hī baiṃka khāte meṃ rakheṃ eka tīsarā bhāga surakṣā jamā peṭī meṃ aura ekatīsarā ghara para saṃbhāla kara rakheṃ jaba kā āra ṃmbha ho
|
H
|
Dont say that Ananda
|
E
|
āha no hīdaṃ bhagavaṃ bhagavān āha
|
K05
|
Consciousness thus unestablished not proliferating not performing any function is released
|
E
|
asmākamapi
|
T16
|
tāni ratnāni loke pracaranti
|
K07
|
GS24
|
|
nāpyāyayanti
|
GV02
|
hamārī ūrjā kāpramukha srota īṃdhana peṭroliyama kā bharapūra dohana bhī hamārī kheta kī śaita kīāvaśyaka
|
H
|
samūhe bhedasya cānavasthāditi
|
GSP29
|
gaṇanā
|
T04
|
virupākṣādayaḥ sarve nāgendrā garuḍā api
|
K08
|
tasyeti prakṛtasya hṛdayasyetyarthaḥ
|
GV05
|
tacca vaijayantādatīvālpapramāṇam
|
T03
|
vṛndaḥ
|
T17
|
bhakṣaṇābhiprāya iti vā arthaḥ
|
GK16
|
ayaṃ bhāvaḥ śrītve prasiddhāyāḥ śriyas tatra kāmanaiva śrūyate
|
GR14
|
śūnyakāśo yāvadvyāptaḥ tāvadeva svacittaṁ vyāpya sthāpanīyam
|
T16
|
de dag brgal bai pha rol na yang gsum
|
T
|
adhārmiko hyayaṃ rājā hyadharmapakṣamāśritaḥ
|
K12
|
sabhojanatāyāñ ca
|
K01
|
tasyānekavidho bhedaḥ karmaṇaḥ parikīrtitaḥ
|
T04
|
ayamarthassatyo mithyā vetyādisaṃśayāśca vastutaḥ pravartante tatpravṛttirna syādityarthaḥ
|
GK16
|
about this Śrīharșa and it is difficult to say if he is identi
|
GK19
|
vedakaraṇavedikaraṇapadayorarthaḥ
|
GSP28
|
atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat
|
K05
|
ākarṇapūrṇam ācāryo balavān abhyavāsṛjat
|
GE07
|
yathaiva bhramaṇādīnāṃ bhāgā jātyādilakṣitāḥ kramānuvṛttirevaṃ syāttālvādidhvanivarṇabhāk
|
T04
|
steng gyogs med pa dang
|
T
|
na kṛṣṇā nātigaurāṅgī tanvī mṛduvacās tathā
|
GS39
|
Pravāv
|
K01
|
iha ca prathame praśna uktaṃ vettha yadito dhi prajāḥ prayantīti
|
GV05
|
na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo vatāragaveṣiṇyo vatāraṃ lapsyante
|
K05
|
yo bhagavan jihvāsaṃsparśapratyayavedanāyā anutpādo na sā jihvāsaṃsparśapratyayavedanā
|
K02
|
ajñātabhāvicaurādi doṣairnityavināśinā
|
GK22
|
vaiśiṣṭyābhyāṃ bhaktir udayate
|
GR14
|
ātmavṛttān tāṃs tadadhiṣṭhitān kuryātp
|
GS39
|
etacca bhāṣyakāradivarṇitaliṅgaviśiṣṭaparibhāṣāyā anyathānupapattyānumīyate
|
T02
|
punaruktyānarthakyamiti cet
|
GV05
|
saṃbhave sati tacchaśvad vinā kālāntareṇa tu
|
GR14
|
sirapara camakadāra mukuṭa gārhānīlā paridhāna paṃkhoṃ ke nimna bhāga para nayanoṃ kesamāna jare anaginata belabūṭe
|
H
|
bodhisattva uvāca
|
T09
|
na saṃjñāniśritā
|
K06
|
aparāntato bodhisattvo nopaiti
|
K02
|
yaha samitīisa bāre meṃ aura mārgadarśikāoṃ ke bhītara yojanāeṃ svīkṛta karane ke lienirṇaya legī
|
H
|
pūrvo vāśabda uttarāpekṣayā
|
T03
|
nabhasi kuṭajapuṣpasaṃbhāragaṃdhāsavonmattabhṛṃgāṃganā gīyamānāgame
|
GK17
|
caturṇāmapyanujñātaḥ parṣadāṃ maṇḍale vidhiḥ
|
T02
|
yaha samāna rūpa se sahī hai ki yahausake anusāra jisake ki anusāra kṛtya karanā hotā hai vidhi kī sṛṣṭi karatāhai
|
H
|
janayan utpādayan lakṣaṇayā jānan ity arthaḥ mano hi jñānadvāreṇaiva sarvaṃ janayati ubhayathāpi mokṣa eveti bhāvaḥ
|
GSP27
|
dhanvantari meṃ yaha inakā prathama lekha hai
|
H
|
tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti
|
GSP33
|
nerves impotency failure of the action of the bowels and
|
GSP31
|
gnod sbyin kum bi ra yang
|
T
|
dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ
|
GP11
|
na tvidamiti pratipattiḥ
|
GSP36
|
sukuṇḍaladharāś cānyā vicchinnamṛditasrajaḥ
|
GE09
|
Physical food gross or refined contact as the second intellectual intention the third and consciousness the fourth
|
E
|
unake isa āśvāsana para mukhyamaṃtrī ko kāle jhaṇḍe dikhānā roka diyā gayā thā
|
H
|
kriyāśaktiḥ krameṇa bhede sarvakartṛtvasya kiṃcitkartṛtvāpteḥ
|
GSP30
|
śārṅga kaumodaki pāñcajanya daityāntakṛnnandaka śatruvahne
|
GK20
|
When he says to renounce something we should renounce it even if it means putting our life on the line even if it means dying
|
E
|
It has to stop
|
E
|
PV IV PVin II v Cf Ch Lindtner
|
T14
|
tadā kuta ete dharmāḥ prādurbhaviṣyanti
|
K03
|
praveśo nirṇayanaṃ ca
|
GS38
|
isa saṃgharṣakī preraka śaktiyā kyā rahī haiṃ aura isake sandarbha meṃ eka tarapha sāṃskṛtikayā sattāsthiti tathā dūsarī tarapha ārthika paristhiti ke bīca pārasparika sambandhakyā rahe haiṃ
|
H
|
labhate rājā vaiduryaratnaṃ muktāṃ haritapāṣāṇāṃ ca sarvaratnam
|
K14
|
una roḍja ko liṃka roḍja se kanaikṭanahīṃ kiyā gayā hai
|
H
|
pradyotayaddiśaḥ sarvā liṅgaṃ mūle pradṛśyate
|
GP12
|
kṣīṇe tu makāre bījabhāvakṣayādamātra oṃkāre gatir na vidyate kvacid ity arthaḥ
|
GV05
|
isa prakāra vibhāga kī ora se ṭhīka yojanā va samanvaya meṃ kamī thī
|
H
|
narakebhyaḥ samuttārya svargehamabhiyojitaḥ kukāryakṣetrarūḍhāya narakaskandhavāhine
|
GSP27
|
yātāste rasasārasaṃgrahavidhiṃ niṣpīḍya niṣpīḍya ye
|
GK22
|
upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ
|
GSD36
|
samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ
|
GS40
|
evam uktvā tamavaśaṃ visasarja surakṣitam sa yuktyā tīrthayātrāyāṃ dūraṃ vīrabhujo nṛpaḥ
|
GK21
|
vastusataḥ prakārāntarābhāvāt
|
T04
|
bkra shis ldan gyi bu bram zei khyeu yang dag rgyal ba lags so
|
T
|
kadācit saṃsparśapratighātābhyāṃ śītoṣṇavijñaptirbhavati
|
T07
|
jaba sāikila savāra kanaṭaplesa pahuṃce to yaha sāpha patā calā ki saraka agara kucha minaṭa pahale nahīṃ banāī gaī hai to bhī ise bane ekaghaṃṭe se jyādā nahīṃ huā
|
H
|
jagatāṃ vayam eveha kṛpayā kiṃkarāḥ kṛtāḥ
|
T09
|
hā daiva hataka
|
GK20
|
dhṛtimānsuvrato bhūtvā na dharmaṃ hātumarhasi triṣu lokeṣu vikhyāto dharmeṇa yaśasā yutaḥ
|
GSP27
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.