sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
Āyurvedadīpikā
|
GS40
|
atha cāsacchastraśravaṇābhiniśavaśād viparyastamatayaḥ saṃvṛtau asantamanṛtamapi nityādivasturupatayā samāropya yathā rūpapratibhāsaṃ tathaiva
|
T04
|
dussvapnam iva tad dṛṣṭvā ṭakkādicaritaṃ kṣaṇāt
|
GK23
|
jīvanake prathama māha se hī svabhāvataḥ bālaka śārīrika kauśala prāpta karane kī auraunmukha hotā hai
|
H
|
bution of the work to the famous poet a point to which we
|
GK19
|
iti niṣkrāntau
|
GK20
|
jitam asmākam udbhinnam asmākam ṛtam asmākam tejaḥ asmākam brahma asmākam svar asmākam yajñaḥ asmākam paśavaḥ asmākam prajāḥ asmākam yajñaḥ asmākam paśavaḥ asmākam prajāḥ asmākam
|
GV00
|
tasya cārādhanaṃ kṛtvā nārī vā puruṣo pi vā
|
GP12
|
duḥṣprajña asamāhitaṁ
|
K10
|
dod chags gnya rengs khyer bai sems
|
T
|
tatra kā nṛpativallabhe kathā
|
GK22
|
bcom ldan das kyis bka stsal pa
|
T
|
kathaṃ ca subhūte aprameyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā
|
K05
|
apām avo na samudre
|
GV01
|
doṣa udbhāvitaḥ svasaṃvedanaṃ nābhyupagataṃ yogijñānaṃ ca yogina eva na santi kutas
|
XX
|
naśākhorī ko apanī samasyāeṃ dūra karane ke tarīke ke taura para mānasika sukūna pāne ke vikalpa ke taura para yā khuda ko śāṃta dikhāne ke lie yuvaka isa vikṛti ke jāla meṃ phaṃsate cale jā rahe haiṃ
|
H
|
We use gold and silver
|
E
|
kaṣṭaṃ bhoḥ kaṣṭam
|
GK20
|
na vedanān na saṃjñān na saṃskārān na vijñānaṃ pūrvāntāparāntapratyutpannair yojayati na viyojayati
|
K07
|
gandhaka tāmra bhasma abhraka bhasma śu gūgala tathāśu
|
H
|
na khalu bhāvanābalāvalambispaṣṭataraparimitetarapadārthadarśanasamakālābhyāsato vivakṣā na bhavati vivakṣābhāve pi pūrvāvedhato vacanaṃ nahi vacanānāṃ sannihitaiva vivakṣā kāraṇaṃ pūrvāvedhatonyamanaso pi padavākyaviviktapāṭhadarśanāt anekapūrvābhyastakriyāprakramadarśanācca anena pūrvāparaparyālocanamantareṇāpi sannihitapratipattṛprativacanaṅkathamiti pratyuktaṃ
|
T11
|
yasmaitvamvasodānāyaśikṣasisarāyaspoṣamaśnute
|
GV01
|
digdeśakāle pūrvādau prāgudakpratyagādayaḥ
|
GS25
|
nirākaroti bhagavān bhāvasaṅkalpavibhramam
|
T03
|
bcom ldan das kyis gsol zin nas phyag bcabs te lhung bzed gyu bar rig nas
|
T
|
āha
|
T03
|
ārabdhavīryatayā yathoktārthānuṣṭhānaṃ prati kāyādisukhallikatvena kasyacidabhiniveśaḥ syādityasaktau kāyādīnāmasvabhāvatayā deśanāvavādaḥ
|
T03
|
tryaśrastrikoṇe caturasraraṅge gatipracāraścaturasra eva
|
GK18
|
jñānadhaḥ sū
|
GSP29
|
tatrādhyuvāsa siprāyā maṭhikāṃ tīrasīmani dṛśyasthāpitamṛddarbhabhikṣābhāṇḍamṛgājinām
|
GK21
|
kāścitsaṃsṛtayo dīrgha svapnajāgrattayā sthitāḥ kāścitpunaḥ svapnajāgrajjāgratsvapnāstathetarāḥ
|
GSP27
|
Yes lord the monks replied to the Blessed One
|
E
|
na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati
|
K03
|
ṣaḍviṃśo dhyāyaḥ
|
GK18
|
isī saṃdarbha meṃ mujhe eka aura ghaṭanā yāda ātī hai jo hamāre philma udyoga aura videśī philma udyoga ke caritra ko spaṣṭa karatī hai
|
H
|
sacen me bhagavan bodhiprāptasya
|
K07
|
yo māṃ niṣpiṣya saṃgrāme jīvan hanyāt padā ruṣā
|
GE07
|
ma re re zhing ong bas de dag gis gtses
|
T
|
If you dont have the admirable ones youve got work to do there as well
|
E
|
viṣastambapuṣpita iveha narendra kāyaḥ oghe tiruhyati kathaṃ nu ratirmamātra
|
K08
|
annadaṃ ca daridrāṇāṃ bhavejjanmanijanmani
|
GP12
|
aṣṭau vātahomā aṣṭau diśā iti digbhya evaitair vṛṣṭim āvartayanti māndā vaśā jyotiṣmatīr
|
GV00
|
indro pi rājaputrasya tasya rājyapradāyinaḥ hāraṃ svakaṇṭhataḥ kaṇṭhe nyadhādvijayaśobhinaḥ
|
GK21
|
po la zhon nas bang mdzod stug po can
|
T
|
jaisā uparokta tarka meṃ varṇita hai prāyaḥ prakārakī saṃkriyāoṃ kā vivaraṇa nidhi vahana lekhā meṃ nihita hotā hai
|
H
|
We have suffering and the path to the end of suffering doesnt lie far away
|
E
|
pdvitīyābhijātāś ca mahāvidyākarāś ca ye
|
K10
|
prāñjaliṃ kṛtvedamavocat
|
K10
|
null |
XX
|
saṃbodhicittasya vivardhitasya guṇāmburaśeḥ satatānukūlā
|
T03
|
vāme tu paścime śaṅkhaṃ padmaṃ tadapare smṛtam
|
GR14
|
bhogaistaireva taireva tucchairvayamamī kila paśya jarjaratāṃ nītā vātairiva giridrumāḥ
|
GSP27
|
de la bdag gis di skad ces gsol to
|
T
|
mārgā dūrataraṃ sūkṣmataraṃ gambhīrataraṃ jñānam
|
T03
|
itthaṃ vaco rākṣasamantriṇau tau
|
GP11
|
mchis so
|
T
|
cchōjā as grathanavaicitrya ın his comm on Alamkārasarvasva ed Janaki p
|
GK19
|
bhagavannāgato smīti nivedya samupāsarat
|
K08
|
bho bhavann iti vayasyaḥ samāne hani jātaḥ
|
GSD37
|
With what is there a conjunction today
|
E
|
varaṃ tad dhanur udyamya kharaṃ samabhidhāvata
|
GE09
|
byang chub mchog ni dod pai phyir
|
T
|
na ca sarvadharmeṣvavinivartanīyavaśitāprāptimavakrāntā bhavanti
|
K05
|
ṛṇam tathā rūpaśatam ca yasya tau tulyavittau ca kim aśvamaulyamupajāti
|
GS41
|
mṛdutaratāmarasāruṇapādavraṇatitivisravadasrajalaughāḥ
|
GK17
|
brahmovāca
|
GP11
|
eka ṭārca uṭhāī usakīlālalāla koparī para apanī sūkhī uṃgaliyoṃ kā śiṃkajā kasā
|
H
|
tatpuruṣaś ca samāso bhavati
|
GS24
|
coraṭ
|
GS24
|
hoteva pūrvacittaye prādhvare
|
GV01
|
mākandakorakagalanmakarandapūradhārānubaddhapunaruktataṭākatoyām
|
T13
|
kṣutpipāsahatāḥ kecin nyaṣīdanta mṛtā iva
|
K14
|
āha no hīdaṃ bhagavan
|
K05
|
jālagavākṣakayukto vimānasaṃjñas trisaptakaāyāmaḥ
|
GS41
|
api me jivitaṃ yātu na ca yāyāṃ gṛhād bahiḥ
|
K14
|
paśyan vyākaraṇapṛśnaṃ pṛṣṭvā samabhyacodayat
|
T17
|
duḥkhasaṃjñā
|
T06
|
But when we put it down its no longer heavy on us
|
E
|
What do you think Tissa Is consciousness constant or inconstant
|
E
|
uttīrṇastu taṭe yāvaddṛṣṭvā śrīvṛkṣamagrataḥ
|
GP12
|
bhūtasargavi
|
GSP31
|
atha nāpekṣate nityaḥ pratyayānsahakāriṇaḥ tathāpi tadviyuktoyaṃ kārako nāntyahetuvat nijastasya svabhāvoyaṃ teṣāmeva hi sannidhau kārakatvamataḥ kāryaṃ tadbhāvepi na sarvadā
|
T04
|
sabhayeṣu araṇyeṣu ekākī vasase katham
|
K01
|
sa cen mamāra sṛñjaya caturbhadrataras tvayā
|
GE07
|
abhūtvā yasya cotpādo bhūtvā cāpi vinaśyati
|
T04
|
svalakṣaṇaśūnyatābhāvatayā manasikārābhāvatā veditavyā ŚsP II
|
K02
|
kṣatradharmaṃ vicintyājau dhig dhig ity eva cābravīt
|
GE07
|
kaścid asmatkule smākaṃ piṇḍamatra pradāsyati
|
GP12
|
śalākāpihitāsyaś ca śastrakośaḥ susaṃcayaḥ
|
GS40
|
dei tshe dge slong gis dge slong la dge slong gi lag nas chos gos dag bskur ba na
|
T
|
ghume
|
K12
|
sattvā evaṃ jānīyuh
|
K05
|
athovajrovaisāmidhenyaḥ
|
GV02
|
kun tu chags par gyur ba rnams yod la
|
T
|
puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalaṃ tathā
|
GS40
|
We speak thus in line with the Contemplatives words
|
E
|
anu tvā rodasī ubhe spardhamānamadadetām
|
GV00
|
athavā pṛṣodarāditvād uttarapadayuktatayā vyavasthāpitam
|
T04
|
kālaḥ sūryādisaṃcārastattatpuṣpādijanma vā
|
GSP30
|
oṃ herūka vajra samaya sarvaduṣṭa samaya mudrā prabhaṃjaka huṃ phaṭ
|
K12
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.