sentences
stringlengths
1
18.1k
label
stringclasses
76 values
Āyurvedadīpikā
GS40
atha cāsacchastraśravaṇābhiniśavaśād viparyastamatayaḥ saṃvṛtau asantamanṛtamapi nityādivasturupatayā samāropya yathā rūpapratibhāsaṃ tathaiva
T04
dussvapnam iva tad dṛṣṭvā ṭakkādicaritaṃ kṣaṇāt
GK23
jīvanake prathama māha se hī svabhāvataḥ bālaka śārīrika kauśala prāpta karane kī auraunmukha hotā hai
H
bution of the work to the famous poet a point to which we
GK19
iti niṣkrāntau
GK20
jitam asmākam udbhinnam asmākam ṛtam asmākam tejaḥ asmākam brahma asmākam svar asmākam yajñaḥ asmākam paśavaḥ asmākam prajāḥ asmākam yajñaḥ asmākam paśavaḥ asmākam prajāḥ asmākam
GV00
tasya cārādhanaṃ kṛtvā nārī vā puruṣo pi vā
GP12
duḥṣprajña asamāhitaṁ
K10
dod chags gnya rengs khyer bai sems
T
tatra kā nṛpativallabhe kathā
GK22
bcom ldan das kyis bka stsal pa
T
kathaṃ ca subhūte aprameyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā
K05
apām avo na samudre
GV01
doṣa udbhāvitaḥ svasaṃvedanaṃ nābhyupagataṃ yogijñānaṃ ca yogina eva na santi kutas
XX
naśākhorī ko apanī samasyāeṃ dūra karane ke tarīke ke taura para mānasika sukūna pāne ke vikalpa ke taura para yā khuda ko śāṃta dikhāne ke lie yuvaka isa vikṛti ke jāla meṃ phaṃsate cale jā rahe haiṃ
H
We use gold and silver
E
kaṣṭaṃ bhoḥ kaṣṭam
GK20
na vedanān na saṃjñān na saṃskārān na vijñānaṃ pūrvāntāparāntapratyutpannair yojayati na viyojayati
K07
gandhaka tāmra bhasma abhraka bhasma śu gūgala tathāśu
H
na khalu bhāvanābalāvalambispaṣṭataraparimitetarapadārthadarśanasamakālābhyāsato vivakṣā na bhavati vivakṣābhāve pi pūrvāvedhato vacanaṃ nahi vacanānāṃ sannihitaiva vivakṣā kāraṇaṃ pūrvāvedhatonyamanaso pi padavākyaviviktapāṭhadarśanāt anekapūrvābhyastakriyāprakramadarśanācca anena pūrvāparaparyālocanamantareṇāpi sannihitapratipattṛprativacanaṅkathamiti pratyuktaṃ
T11
yasmaitvamvasodānāyaśikṣasisarāyaspoṣamaśnute
GV01
digdeśakāle pūrvādau prāgudakpratyagādayaḥ
GS25
nirākaroti bhagavān bhāvasaṅkalpavibhramam
T03
bcom ldan das kyis gsol zin nas phyag bcabs te lhung bzed gyu bar rig nas
T
āha
T03
ārabdhavīryatayā yathoktārthānuṣṭhānaṃ prati kāyādisukhallikatvena kasyacidabhiniveśaḥ syādityasaktau kāyādīnāmasvabhāvatayā deśanāvavādaḥ
T03
tryaśrastrikoṇe caturasraraṅge gatipracāraścaturasra eva
GK18
jñānadhaḥ sū
GSP29
tatrādhyuvāsa siprāyā maṭhikāṃ tīrasīmani dṛśyasthāpitamṛddarbhabhikṣābhāṇḍamṛgājinām
GK21
kāścitsaṃsṛtayo dīrgha svapnajāgrattayā sthitāḥ kāścitpunaḥ svapnajāgrajjāgratsvapnāstathetarāḥ
GSP27
Yes lord the monks replied to the Blessed One
E
na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati
K03
ṣaḍviṃśo dhyāyaḥ
GK18
isī saṃdarbha meṃ mujhe eka aura ghaṭanā yāda ātī hai jo hamāre philma udyoga aura videśī philma udyoga ke caritra ko spaṣṭa karatī hai
H
sacen me bhagavan bodhiprāptasya
K07
yo māṃ niṣpiṣya saṃgrāme jīvan hanyāt padā ruṣā
GE07
ma re re zhing ong bas de dag gis gtses
T
If you dont have the admirable ones youve got work to do there as well
E
viṣastambapuṣpita iveha narendra kāyaḥ oghe tiruhyati kathaṃ nu ratirmamātra
K08
annadaṃ ca daridrāṇāṃ bhavejjanmanijanmani
GP12
aṣṭau vātahomā aṣṭau diśā iti digbhya evaitair vṛṣṭim āvartayanti māndā vaśā jyotiṣmatīr
GV00
indro pi rājaputrasya tasya rājyapradāyinaḥ hāraṃ svakaṇṭhataḥ kaṇṭhe nyadhādvijayaśobhinaḥ
GK21
po la zhon nas bang mdzod stug po can
T
jaisā uparokta tarka meṃ varṇita hai prāyaḥ prakārakī saṃkriyāoṃ kā vivaraṇa nidhi vahana lekhā meṃ nihita hotā hai
H
We have suffering and the path to the end of suffering doesnt lie far away
E
pdvitīyābhijātāś ca mahāvidyākarāś ca ye
K10
prāñjaliṃ kṛtvedamavocat
K10
null
XX
saṃbodhicittasya vivardhitasya guṇāmburaśeḥ satatānukūlā
T03
vāme tu paścime śaṅkhaṃ padmaṃ tadapare smṛtam
GR14
bhogaistaireva taireva tucchairvayamamī kila paśya jarjaratāṃ nītā vātairiva giridrumāḥ
GSP27
de la bdag gis di skad ces gsol to
T
mārgā dūrataraṃ sūkṣmataraṃ gambhīrataraṃ jñānam
T03
itthaṃ vaco rākṣasamantriṇau tau
GP11
mchis so
T
cchōjā as grathanavaicitrya ın his comm on Alamkārasarvasva ed Janaki p
GK19
bhagavannāgato smīti nivedya samupāsarat
K08
bho bhavann iti vayasyaḥ samāne hani jātaḥ
GSD37
With what is there a conjunction today
E
varaṃ tad dhanur udyamya kharaṃ samabhidhāvata
GE09
byang chub mchog ni dod pai phyir
T
na ca sarvadharmeṣvavinivartanīyavaśitāprāptimavakrāntā bhavanti
K05
ṛṇam tathā rūpaśatam ca yasya tau tulyavittau ca kim aśvamaulyamupajāti
GS41
mṛdutaratāmarasāruṇapādavraṇatitivisravadasrajalaughāḥ
GK17
brahmovāca
GP11
eka ṭārca uṭhāī usakīlālalāla koparī para apanī sūkhī uṃgaliyoṃ kā śiṃkajā kasā
H
tatpuruṣaś ca samāso bhavati
GS24
coraṭ
GS24
hoteva pūrvacittaye prādhvare
GV01
mākandakorakagalanmakarandapūradhārānubaddhapunaruktataṭākatoyām
T13
kṣutpipāsahatāḥ kecin nyaṣīdanta mṛtā iva
K14
āha no hīdaṃ bhagavan
K05
jālagavākṣakayukto vimānasaṃjñas trisaptakaāyāmaḥ
GS41
api me jivitaṃ yātu na ca yāyāṃ gṛhād bahiḥ
K14
paśyan vyākaraṇapṛśnaṃ pṛṣṭvā samabhyacodayat
T17
duḥkhasaṃjñā
T06
But when we put it down its no longer heavy on us
E
What do you think Tissa Is consciousness constant or inconstant
E
uttīrṇastu taṭe yāvaddṛṣṭvā śrīvṛkṣamagrataḥ
GP12
bhūtasargavi
GSP31
atha nāpekṣate nityaḥ pratyayānsahakāriṇaḥ tathāpi tadviyuktoyaṃ kārako nāntyahetuvat nijastasya svabhāvoyaṃ teṣāmeva hi sannidhau kārakatvamataḥ kāryaṃ tadbhāvepi na sarvadā
T04
sabhayeṣu araṇyeṣu ekākī vasase katham
K01
sa cen mamāra sṛñjaya caturbhadrataras tvayā
GE07
abhūtvā yasya cotpādo bhūtvā cāpi vinaśyati
T04
svalakṣaṇaśūnyatābhāvatayā manasikārābhāvatā veditavyā ŚsP II
K02
kṣatradharmaṃ vicintyājau dhig dhig ity eva cābravīt
GE07
kaścid asmatkule smākaṃ piṇḍamatra pradāsyati
GP12
śalākāpihitāsyaś ca śastrakośaḥ susaṃcayaḥ
GS40
dei tshe dge slong gis dge slong la dge slong gi lag nas chos gos dag bskur ba na
T
ghume
K12
sattvā evaṃ jānīyuh
K05
athovajrovaisāmidhenyaḥ
GV02
kun tu chags par gyur ba rnams yod la
T
puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalaṃ tathā
GS40
We speak thus in line with the Contemplatives words
E
anu tvā rodasī ubhe spardhamānamadadetām
GV00
athavā pṛṣodarāditvād uttarapadayuktatayā vyavasthāpitam
T04
kālaḥ sūryādisaṃcārastattatpuṣpādijanma vā
GSP30
oṃ herūka vajra samaya sarvaduṣṭa samaya mudrā prabhaṃjaka huṃ phaṭ
K12