sentences
stringlengths
1
18.1k
label
stringclasses
76 values
tanmātrāṇīndriyāṇi ahaṅkāre vilīyate
GSP31
athodapatad ādityapathapīvararodhakam
GSP35
gṛhītaśilpaḥ samaye kṛtvācāryaṃ pradakṣiṇam
GSD36
lobhadveṣamohaiḥ saṃprayuktākuśalā
T06
Stressful lord
E
bhogavatyāś ca yo bhartā mahāsarpo tibhīṣaṇaḥ
GP11
jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ
GE09
homaantamvā
GV06
saundaryādisphūrtilakṣaṇaṃ svasmin kṛtaṃ tvadīyopakāraṃ yo vetti sa ko nu
GR14
namaste vajradharmāya namaste vajrakarmaṇe
K12
gāṃva meṃ laṃgarā kānā koī bhī binā byāhe nahīṃ rahatā vivāha karanā sunnata hai anivārya dharma hai
H
saṃvāhyantāṃ ca śakaṭair naukābhir mā vilambatha
GP11
bhavān ācaritān dharmān āsthito gṛhamedhibhiḥ
GP10
des bsam pa
T
bisaprasūnaṃ padmam
GK16
de thams cad tsho byed kyis thos so
T
tena nāstīti vaktuṃ na pāryate
K10
akuśalasya karmaṇaḥ kuśalā dharmā dve puruṣakārādhipatiphale
T07
uccā te jātam andhaso divi sad bhūmy ā dade ugram śarma mahi śravaḥ
GV
tulyayorhi bhedābhedayoḥ kuta etat
GSP33
usakī laṃbīkahānī hai
H
ślakṣṇāṃ nadīmatikramya dhūmanetro nāma parvato dhūmāyate saṃdhūmāyate
K10
yāvadabhyupagataṃ nyāyyasya sādhanaṃ nyāya iti
GSP29
pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ
GE09
hirai majority reading for sasai
GK19
śṛṅgatumbaiś cimicimākaṇḍūrugdūyanānvitam
GS40
kṛtvā pradakṣiṇaṃ bhūmau praṇameddaṇḍavan mudā
GP10
mokṣadaśāyāṃ bhaktis tvayi kuta iva martyadharmiṇo pi na sā
GR13
naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ
GE07
śuddha ityarthālaṅkāreṇa kenāpyasaṃmiśraḥ
GK16
pratirūpātmaka kalā riprejeṃṭeśanala ārṭa ke asvīkāra meṃ isa sadī kīyūropīya kalā aura bhāratīya kalāādarśo meṃ eka ūparī samānatā dikhatī hai
H
tatprācuryaṃ cecchāprācuryam
GSP36
tasmād yantraṇamevaiṣa pratyāhāra iti
GR13
anabhilāpyavādyatūryameghasarvatathāgatastutisaṃgītimadhuranirghoṣālaṃkāram
K09
Lit with pleasure obtained through blows
GK19
i
T11
sakṛdiṣṭasyahotvamakṣitimvetthatāmtvammahyamiti
GV02
yathoktaṃ cittasaṃkleśāt sattvāḥ kliśyanti
T07
They gawked from far and near some coming so close as almost to tread on my toes
E
yathāprāptaṃ hi kartavyamasaktena sadā satā mukureṇākalaṅkena pratibimbakriyā yathā
GSP27
nad tshabs che ba zhig yod pa de
T
varṣāsu māruto duṣṭaḥ pittaśleṣmānvito jvaram
GS40
vaktrevāci
GR14
vimuñcatyagniṃ vyavasṛjati
GV03
yathā paṭādikriyā ghaṭadikriyākaraṇacakradaṇḍādyatiriktavemādikaraṇaniṣpādyā
GSP29
pūrṇena karmāṇi kṛtāni upacitāni
K10
pravrajyā pratyavasitaḥ prajñāśaucayukta udāsthitaḥ
GS38
pūrvam aharbhāgaṃ hastyaśvarathapraharaṇavidyāsu vinayaṃ gacchet
GS38
kāryasyaikakālīnatā prāpnoti
GS26
evaṃ rāmo mudā yuktā sītāṃ surucirānanām
GE09
de rnams rang rang gi chung ma rnams dang lhan
T
uccaistarāmvaṣaṭkāraḥ
GV06
saha vinyāsakāle tu vācakena mahātmanā
GR14
ekasminn api pade na vastvantaram ity uktam
GSD36
vidyābādhyatve jagato pyevaṃ
GSP31
bram zei khyeu pang nas skyes cang mi smrao
T
des pa dang ldan pas
T
āgamaya muhūrtaṃ yāvat pratyakṣībhaviṣyasi
K09
te pi sarve mayā yatnād bodhayitvā prasāditāḥ
K08
tadapyayuktameva
T04
so pi muktas tato paśyan gatiṃ kāṃcid vaṇiksutaḥ nirgatyābdhau pravahaṇaṃ dūrād āgacchad aikṣata
GK21
na tatra skandhā na dhātavo nāyatanāni na tatra cakṣurdhātur na rūpadhātur na cakṣurvijñānadhātur
K07
jalapravāhāḥ evamabhavan katham dalatpātālagalajjalavyatiriktāḥ pāḍhāvātaiḥ
GK19
The Buddha was more a poet than a strict etymologist and he may have deliberately chosen an ambiguous term that would have fruitful meanings on more than one level
E
tatra katamad ājñendriyam
K05
isabīca ke vināśakārī bhūkaṃpa aura usake bāda uṭhī sūnāmī meṃ marane vāloṃ kī saṃkhyā pāṃcahajāra kā āṃkarā pārakara gaī hai marane vāloṃ aura lāpatā logoṃ kī tādāda milākara ho gaī hai
H
tasyā guhāyā bhittibhūmiṣu parito devatānāṃ vaddhyo mūrtayaḥ saṃlakṣyante
GK23
atha viṣṇukramānkrāntvā
GV03
bhiṣaj
GS24
This is the way the mind operates
E
jaba śarīra ghara pahuṃca gayā to sāhū ke riśtedāroṃ ne vaha kharca cukā diyā
H
āmrajambūkapitthaiś ca nyagrodhair devadārubhiḥ
GP11
kāmamohābhisaṃrabdho maithunāyopacakrame
GE09
rājā samāśvasihi samāśvasihi
GK20
iti bhagavadvacanād ādareṇa nirantarabhāvanāmayapuṇyajñā nasaṃbhāraparipūrau tv ekasmin
T02
pacaty odanaṃ devadattaḥ
GS24
sādhakena vinaitena tatra yāsyāmyahaṃ katham anena sa hataḥ svārthalobhāditi vadennṛpaḥ
GK21
There is the case where a monk is skilled in the attaining of concentration in the maintenance of concentration in the exit from concentration in the preparedness for concentration in the range of concentration in the application of concentration
E
amimittapariṇāmanāmanaskāraḥ
T03
yad anyabuddhakṣetrasthā buddhā bhagavanta evam udānayanti sma sādhu damaḥ asādhu śamaḥ sādhu saṃyamaḥ sādhu cīrṇo brahmacaryāvāsaḥ sādhu
K03
jagannirmāṇavilayavilāso vyāpako mahān
GSP35
praticchandaḥ padārthānāṃ sarveṣām eṣa eva saḥ
GSP35
dhmātaṃ punaḥ svaṃ bhajate ca rūpam
GR14
vipratyayo vighātī ca so padāgatyajātikaḥ
T03
tvatkṛte hi mama prāṇā vidīryante śubhānane
GE09
K MY and Kula read tulyate tuljjai for vaJai
GK19
uttarottaravarīyasāṃ prāthamyāt
GV05
ghara kī ārthika paristhiti ṭhīka karane ke bahāne jhāraphūṃka kara mahilāoṃ ko apane vaśa meṃ kara unake sātha śārīrika saṃbaṃdha banāne vāle maheśa
H
naitadevam
T11
bhraṣṭo yathādhipatyād aiśvaryaphalāni na hy avāpnoti
T10
ci nas kyang ma la bdag srung ma med pai lam nas groo
T
tryanyāya
GS24
saṃjaya uvāca
GE07
tu lus phags mai bu yul ma ga dhai rgyal
T
anyathā sarvapramāṇāni paramārthaikaviṣayīṇi bhaveyuḥ
T04
Sūtrasthāna
GS40
btang
T
yoniśo manasikariṣyanti sarve te tathāgatair arhadbhiḥ samyaksaṃbuddhair buddhacakṣuṣā
K03
byung zhing byung ba ston pai bstan pa chos dul
T
yadi tu subantena samāsaḥ syāttadā supaḥ prāgantaraṅgatvāṭṭāpsyāt
T02