sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
tanmātrāṇīndriyāṇi ahaṅkāre vilīyate
|
GSP31
|
athodapatad ādityapathapīvararodhakam
|
GSP35
|
gṛhītaśilpaḥ samaye kṛtvācāryaṃ pradakṣiṇam
|
GSD36
|
lobhadveṣamohaiḥ saṃprayuktākuśalā
|
T06
|
Stressful lord
|
E
|
bhogavatyāś ca yo bhartā mahāsarpo tibhīṣaṇaḥ
|
GP11
|
jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ
|
GE09
|
homaantamvā
|
GV06
|
saundaryādisphūrtilakṣaṇaṃ svasmin kṛtaṃ tvadīyopakāraṃ yo vetti sa ko nu
|
GR14
|
namaste vajradharmāya namaste vajrakarmaṇe
|
K12
|
gāṃva meṃ laṃgarā kānā koī bhī binā byāhe nahīṃ rahatā vivāha karanā sunnata hai anivārya dharma hai
|
H
|
saṃvāhyantāṃ ca śakaṭair naukābhir mā vilambatha
|
GP11
|
bhavān ācaritān dharmān āsthito gṛhamedhibhiḥ
|
GP10
|
des bsam pa
|
T
|
bisaprasūnaṃ padmam
|
GK16
|
de thams cad tsho byed kyis thos so
|
T
|
tena nāstīti vaktuṃ na pāryate
|
K10
|
akuśalasya karmaṇaḥ kuśalā dharmā dve puruṣakārādhipatiphale
|
T07
|
uccā te jātam andhaso divi sad bhūmy ā dade ugram śarma mahi śravaḥ
|
GV
|
tulyayorhi bhedābhedayoḥ kuta etat
|
GSP33
|
usakī laṃbīkahānī hai
|
H
|
ślakṣṇāṃ nadīmatikramya dhūmanetro nāma parvato dhūmāyate saṃdhūmāyate
|
K10
|
yāvadabhyupagataṃ nyāyyasya sādhanaṃ nyāya iti
|
GSP29
|
pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ
|
GE09
|
hirai majority reading for sasai
|
GK19
|
śṛṅgatumbaiś cimicimākaṇḍūrugdūyanānvitam
|
GS40
|
kṛtvā pradakṣiṇaṃ bhūmau praṇameddaṇḍavan mudā
|
GP10
|
mokṣadaśāyāṃ bhaktis tvayi kuta iva martyadharmiṇo pi na sā
|
GR13
|
naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ
|
GE07
|
śuddha ityarthālaṅkāreṇa kenāpyasaṃmiśraḥ
|
GK16
|
pratirūpātmaka kalā riprejeṃṭeśanala ārṭa ke asvīkāra meṃ isa sadī kīyūropīya kalā aura bhāratīya kalāādarśo meṃ eka ūparī samānatā dikhatī hai
|
H
|
tatprācuryaṃ cecchāprācuryam
|
GSP36
|
tasmād yantraṇamevaiṣa pratyāhāra iti
|
GR13
|
anabhilāpyavādyatūryameghasarvatathāgatastutisaṃgītimadhuranirghoṣālaṃkāram
|
K09
|
Lit with pleasure obtained through blows
|
GK19
|
i
|
T11
|
sakṛdiṣṭasyahotvamakṣitimvetthatāmtvammahyamiti
|
GV02
|
yathoktaṃ cittasaṃkleśāt sattvāḥ kliśyanti
|
T07
|
They gawked from far and near some coming so close as almost to tread on my toes
|
E
|
yathāprāptaṃ hi kartavyamasaktena sadā satā mukureṇākalaṅkena pratibimbakriyā yathā
|
GSP27
|
nad tshabs che ba zhig yod pa de
|
T
|
varṣāsu māruto duṣṭaḥ pittaśleṣmānvito jvaram
|
GS40
|
vaktrevāci
|
GR14
|
vimuñcatyagniṃ vyavasṛjati
|
GV03
|
yathā paṭādikriyā ghaṭadikriyākaraṇacakradaṇḍādyatiriktavemādikaraṇaniṣpādyā
|
GSP29
|
pūrṇena karmāṇi kṛtāni upacitāni
|
K10
|
pravrajyā pratyavasitaḥ prajñāśaucayukta udāsthitaḥ
|
GS38
|
pūrvam aharbhāgaṃ hastyaśvarathapraharaṇavidyāsu vinayaṃ gacchet
|
GS38
|
kāryasyaikakālīnatā prāpnoti
|
GS26
|
evaṃ rāmo mudā yuktā sītāṃ surucirānanām
|
GE09
|
de rnams rang rang gi chung ma rnams dang lhan
|
T
|
uccaistarāmvaṣaṭkāraḥ
|
GV06
|
saha vinyāsakāle tu vācakena mahātmanā
|
GR14
|
ekasminn api pade na vastvantaram ity uktam
|
GSD36
|
vidyābādhyatve jagato pyevaṃ
|
GSP31
|
bram zei khyeu pang nas skyes cang mi smrao
|
T
|
des pa dang ldan pas
|
T
|
āgamaya muhūrtaṃ yāvat pratyakṣībhaviṣyasi
|
K09
|
te pi sarve mayā yatnād bodhayitvā prasāditāḥ
|
K08
|
tadapyayuktameva
|
T04
|
so pi muktas tato paśyan gatiṃ kāṃcid vaṇiksutaḥ nirgatyābdhau pravahaṇaṃ dūrād āgacchad aikṣata
|
GK21
|
na tatra skandhā na dhātavo nāyatanāni na tatra cakṣurdhātur na rūpadhātur na cakṣurvijñānadhātur
|
K07
|
jalapravāhāḥ evamabhavan katham dalatpātālagalajjalavyatiriktāḥ pāḍhāvātaiḥ
|
GK19
|
The Buddha was more a poet than a strict etymologist and he may have deliberately chosen an ambiguous term that would have fruitful meanings on more than one level
|
E
|
tatra katamad ājñendriyam
|
K05
|
isabīca ke vināśakārī bhūkaṃpa aura usake bāda uṭhī sūnāmī meṃ marane vāloṃ kī saṃkhyā pāṃcahajāra kā āṃkarā pārakara gaī hai marane vāloṃ aura lāpatā logoṃ kī tādāda milākara ho gaī hai
|
H
|
tasyā guhāyā bhittibhūmiṣu parito devatānāṃ vaddhyo mūrtayaḥ saṃlakṣyante
|
GK23
|
atha viṣṇukramānkrāntvā
|
GV03
|
bhiṣaj
|
GS24
|
This is the way the mind operates
|
E
|
jaba śarīra ghara pahuṃca gayā to sāhū ke riśtedāroṃ ne vaha kharca cukā diyā
|
H
|
āmrajambūkapitthaiś ca nyagrodhair devadārubhiḥ
|
GP11
|
kāmamohābhisaṃrabdho maithunāyopacakrame
|
GE09
|
rājā samāśvasihi samāśvasihi
|
GK20
|
iti bhagavadvacanād ādareṇa nirantarabhāvanāmayapuṇyajñā nasaṃbhāraparipūrau tv ekasmin
|
T02
|
pacaty odanaṃ devadattaḥ
|
GS24
|
sādhakena vinaitena tatra yāsyāmyahaṃ katham anena sa hataḥ svārthalobhāditi vadennṛpaḥ
|
GK21
|
There is the case where a monk is skilled in the attaining of concentration in the maintenance of concentration in the exit from concentration in the preparedness for concentration in the range of concentration in the application of concentration
|
E
|
amimittapariṇāmanāmanaskāraḥ
|
T03
|
yad anyabuddhakṣetrasthā buddhā bhagavanta evam udānayanti sma sādhu damaḥ asādhu śamaḥ sādhu saṃyamaḥ sādhu cīrṇo brahmacaryāvāsaḥ sādhu
|
K03
|
jagannirmāṇavilayavilāso vyāpako mahān
|
GSP35
|
praticchandaḥ padārthānāṃ sarveṣām eṣa eva saḥ
|
GSP35
|
dhmātaṃ punaḥ svaṃ bhajate ca rūpam
|
GR14
|
vipratyayo vighātī ca so padāgatyajātikaḥ
|
T03
|
tvatkṛte hi mama prāṇā vidīryante śubhānane
|
GE09
|
K MY and Kula read tulyate tuljjai for vaJai
|
GK19
|
uttarottaravarīyasāṃ prāthamyāt
|
GV05
|
ghara kī ārthika paristhiti ṭhīka karane ke bahāne jhāraphūṃka kara mahilāoṃ ko apane vaśa meṃ kara unake sātha śārīrika saṃbaṃdha banāne vāle maheśa
|
H
|
naitadevam
|
T11
|
bhraṣṭo yathādhipatyād aiśvaryaphalāni na hy avāpnoti
|
T10
|
ci nas kyang ma la bdag srung ma med pai lam nas groo
|
T
|
tryanyāya
|
GS24
|
saṃjaya uvāca
|
GE07
|
tu lus phags mai bu yul ma ga dhai rgyal
|
T
|
anyathā sarvapramāṇāni paramārthaikaviṣayīṇi bhaveyuḥ
|
T04
|
Sūtrasthāna
|
GS40
|
btang
|
T
|
yoniśo manasikariṣyanti sarve te tathāgatair arhadbhiḥ samyaksaṃbuddhair buddhacakṣuṣā
|
K03
|
byung zhing byung ba ston pai bstan pa chos dul
|
T
|
yadi tu subantena samāsaḥ syāttadā supaḥ prāgantaraṅgatvāṭṭāpsyāt
|
T02
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.