sentences
stringlengths 1
18.1k
⌀ | label
stringclasses 76
values |
---|---|
Ajitasenaḥ
|
K09
|
ālokādau vyabhicārāditi bhāvaḥ
|
GK16
|
nyāsapūrvamaśeṣaṃ tu ardhyāmbuparikalpanam
|
GR14
|
bhirasa
|
K10
|
yathāśayasarvajagatsamudradharmameghābhipravarṣaṇacaryānayaṃ paripṛcchasi
|
K09
|
hirana kī pīṭha para hātha pherate huecetanānanda ne use kināre para lākara dekhā vaha lāla raṃga kī cūnarī pahane thī
|
H
|
vaiśāradyāsvabhāvatayā madhyato bodhisattvo nopaiti tat kasya hetoḥ
|
K02
|
upoṣadho nāgarājaḥ supratiṣṭhitaśca nāgarājaḥ airāvaṇo nāgarājaḥ
|
K06
|
cintāṃ kṛthā mā tadataḥ paraṃ tvaṃ satāṃ hi kṛtyodvahane smi dhuryaḥ
|
T09
|
asvatantrāḥ pradhāvanti padārthās sarva eva yat
|
GSP35
|
karuṇāvarṇe pi tathāgatamāhātmye satkṛtya dharmaśravaṇe ca
|
T09
|
tena tam abhyatisṛjāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ
|
GV00
|
ṛddhipādā iti na sthātavyam upalambhayogena
|
K02
|
Then King Yama says My good man didnt the thought occur to you observant mature I too am subject to birth have not gone beyond birth
|
E
|
yo rāgam udicchiyā aśeṣaṃ kuśa kramasaṃgāni va chetta chetu bandhanāni
|
K14
|
evaṃ yāvat sarvadharmeṣv ime sarvadharmā iyaṃ sarvadharmāṇāṃ dharmateti na vikopayitavyā
|
K03
|
śrutismṛtyuditaṃ dharmaṃ manasāpi na laṅghayet
|
GP12
|
vrajastrīṇāṃ vilāpaś ca mathurālokanaṃ tataḥ
|
GP10
|
anityā bata saṃskārā utpādavyayadharmiṇaḥ utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukhaṃ
|
T17
|
Thats how it is for us here From the cessation of birth comes the cessation of agingdeath
|
E
|
lekina senā kā hathiyāra bana cuke isa aikṭa ko haṭāne ke lie logoṃ ke jyādātara āṃdolana śāṃtipūrvaka hī rahe jisakā eka udāharaṇa hai śarmilāiroma
|
H
|
Your powers of evaluation have to be ripe your directed thought firm
|
E
|
indriyāyattaprakāśā hyarthaḥ
|
T16
|
rāmacāpavisṛṣṭena śareṇāntakareṇa tam
|
GE09
|
yathāgotrakulakalpamaraṇye keśānikhaneyuḥ taṃvinidadhatyeke māṇavakaḥ punaḥ snātvā
|
GV06
|
vai śāstravihitena puṇyena karmaṇā bhavati tadviparotena viparīto bhavati pāpaḥ pāpenetyevaṃ
|
GV05
|
śākyaputrāṇām agrataḥ pray
|
T17
|
nāgākhyā mīnadevī ca tathā caiva tu ambikā
|
GSP30
|
naivādhikatvaṃ dharmāṇāṃ nyūnatā vā prayojikā
|
GS24
|
yo hyanādiṣṭādacaḥ purvastasya vidhiṁ prati sthānivat
|
T02
|
You have a fine delivery clear faultless that makes the meaning intelligible
|
E
|
yaśca barṣaṁ yāvad āsīt
|
T16
|
tripadārthasaṅkīrṇati pāṭhassādhuḥ
|
GK16
|
munaya ūcuḥ
|
GP11
|
Emphasize the positive things so they really do get stronger
|
E
|
barabara bhūtana māra girāyī choṭemoṭe karīṃ ahārā jai dinanirmala bhūta na mile tai dina karīṃ upavāsa kālī kaṃḍare chore bāna kulakulakulakula kālīcarai bāvana vighākei bhalāī tavana kālī āya garha gurudohāī mahādeva dohāī chattīsoṃ koṭī devatā kaśdohāī
|
H
|
bālāsaṅgatacārī hi drīgham addhāna śocati
|
K14
|
tṛtīyaṃ svastikaṃ nāma mudrāpūrvakramavrate
|
GSP30
|
If your happiness is more inwardly based you need less and less from the outside world
|
E
|
kurvann apīva jagatāṃ mahatām anantaspandaṃ na kiñcana karoti kadācanāpi
|
GSP35
|
gzhan yang
|
T
|
mahābrahmaṇo devāḥ prajñāyante
|
K02
|
kurvatv etāni nāma prasabham iha manaś cintitāny āśu khedaṃ
|
GK22
|
iti hi bho jinaputrā imān daśa bodhisattvavimokṣān pramukhān kṛtvā aprameyāsaṃkhyeyāni
|
K09
|
tanmukhena tayoḥ puṣṭigamanāt
|
T06
|
ātmanaḥ sadṛśāñ śūrān kiṃkarān nāma rākṣasān
|
GE09
|
nirākarotina
|
GSP29
|
apāmablakṣaṇaviruddhatvāt taraṅgo jāyate
|
T07
|
Stressful lord
|
E
|
viprakīrṇasya tantrasya kriyate sārasaṅgrahaḥ
|
GS24
|
caantaspunarācāmetācam
|
GSD37
|
hastyārohabhayaṃ syād dviradavināśaś ca maṇḍalasamāptau
|
GS41
|
asya ca mahataḥ pṛthivīcālasyāsya cāsecanakasya tathāgatātmabhāvasya saṃdarśanāya
|
K03
|
san se yahapākṣika ho gayā
|
H
|
ānimittāpraṇihitākāśānutpādānirodhājātābhāvāsaṃkleśāvyavadānatathatāvitathatānanyatathatādharmatādharmasthititādharmaniyāmatācintyatābhūtakoṭyanabhisaṃskārasvapnanirmāṇamāyāmarīcipratiśrutkāpratibhāsapratibimbagandharvanagaranimnayā
|
K03
|
dhyātvā smṛtvāpi nāmāpi samuccārya bhajanti ye
|
K08
|
nasvāhākṛtīścavapāmcaantareṇavācamvisṛjeta
|
GV02
|
isake viparīta sahakārī sāmūhika khetī pūrṇatayā aicchika haiṃaura inakā prabaṃdha janatāṃtrika praṇālī se sadasyoṃ dvārā kiyā jātā hai
|
H
|
isakā pramukhakāraṇoṃ meṃ eka yaha bhī thā ki jvalana ke lie jo rāsāyanika rūpa se sahī miśraṇahonā thā jaisā ki usī iṃjana meṃ vāyu evaṃ peṭrola kā miśraṇa vaha dahana kakṣake aṃdara upalabdha nahīṃ raha pāyā jisase jñāta hotā hai ki proḍyūsara gaisa kosīdhe hī dahana kakṣa meṃ peṭrola ke lie upayukta hai binā kisī saṃśodhana kejalānā ucita nahīṃ hai
|
H
|
rājahaṃsa iva prāṃśuḥ sajālāṅgulipallavaḥ
|
T09
|
kiṃ tarhi ekātmatattvapratipattipradhānāḥ
|
GSP33
|
ina donoṃ ke jīvana kā ḍālī para barā prabhāva parā
|
H
|
āyadvāralakṣaṇāny āyatanāni
|
K03
|
aviparyayādviśuddhaṃ kevalamutpadyate jñānam
|
GSP31
|
kasmāt
|
T07
|
ato pūtāḥ
|
GV05
|
lasīkā
|
T17
|
dharmaratnaprajñāsamudānītamahāsārthavāhaiḥ
|
XX
|
gyod pas de nyid du mi snang bar gyur to
|
T
|
tathā hi yac ca nāma ye cāveṇikabuddhadharmā ubhayam etan na saṃvidyate nopalabhyate
|
K02
|
nanu sattvādiguṇavikārasya sukhaduḥkhamohātmakasya kāryabhūte jagatprapañce darśanāt tadguṇavatyāḥ prakṛter eva jagatkartṛtocitā na punar nirguṇasya brahmaṇaḥ
|
GSD36
|
bhagavan bodhisatvasya cittam agram ākhyāyati yāvatiruttaram ākhyāyati tat kasmād dhetos tathā hy anāsravacittair na śakyate paryādīya
|
K07
|
pradīpaṃ vihāyāpyupalabhyeta
|
T07
|
nahīṃ subroto dīvāra ke kisī hisse kotoranā maiṃ bilakula ṭhīka nahīṃ samajhatā unhoṃne ghabarākara kahā
|
H
|
vakāśadānādvāyurvarddhanāt tejaḥ pākādāpaḥ saṃgrahātpṛthivī dhāraṇāt samastāvayavopetaṃ
|
GSP31
|
tadaikā devatā svargāc cyutvā karmānubhoginī
|
K14
|
draṁṣṭā nipīḍitadhara sadyakiraṇa vighnahantā
|
T02
|
somaśca vākca sa yatsomaṃ krīṇātyāgatyā evāgatena yajā ityanāgatena ha vai sa somena yajate yo krītena yajate
|
GV03
|
Msa
|
T06
|
pratiśrutkopamaḥ śabdo antarīkṣaṃ yathā nabhaḥ
|
XX
|
na nirdhāraṇe
|
GS24
|
mṛṣīṣṭa
|
GS24
|
sahadarśanenaiva ca tasya evaṃrūpaṃ sukhaṃ saṃpratilabhate sma tadyathāpi nāma prathamadhyānasamāpanno bhikṣurekāgreṇa manasikāreṇa
|
K05
|
śarīratrayakarmabhyāṃ cakravadbhrāmyate sadā
|
GP12
|
bahuśaḥ katthase karṇa kauravyasya samīpataḥ
|
GE07
|
karoti śatrūnapi sānukampānākampayatyeva tu sānukampān
|
T09
|
atha khalu sudhanaḥ śreṣṭhidārakaḥ sāgarameghasya bhikṣoḥ pādau śirasābhivandya sāgarameghaṃ
|
K09
|
ṣaḍvidhasyādhvamārgasya sādhāraṇagatasya tu
|
GR13
|
nirodhī cārdhapādastu lalāṭānte samuccaret
|
GR13
|
nityamimakṣara akṣaya uktā
|
XX
|
doṣānprasavati sphārānvāsanāvalitā matiḥ kīrṇakaṇṭakabījā bhūḥ kaṇṭakaprasaraṃ yathā
|
GSP27
|
devatābhir apy evaṃ bhagavata ārocitam
|
K01
|
tathāpi guṇādivicārasyānekādhikaraṇasādhyatvena bahvāyāsasādhyatvātsaṅkhyāvat saṃjñāyā
|
GSP28
|
tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ
|
GE09
|
sarveṣāṃ dveṣādīnāṃ prabandhapuṣṭayā dṛḍhīkāro bhavatyato vandhanagāḍhīkaraṇānmokṣaprāptiparipanthārthenāsya
|
T06
|
inakī kyā bhūmikā hai ye saṃgaṭhana ātmarakṣā kī chaṭapaṭāhaṭa hai
|
H
|
kāṃcin navasu anupūrvavihārasamāpattiṣu
|
K03
|
Having bowed down to me he sat to one side
|
E
|
tasmāt ete prāṅmukhāḥ eva
|
GS41
|
vaimalyaviśuddhirvimuktirvisaṃyogaśca vāryādīnāmiva rajojalādibhyaḥ prabhāsvarāyāścittaprakṛteranavaśeṣamāgantukamalebhyo visaṃyogāt
|
T06
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.