sentences
stringlengths
1
18.1k
label
stringclasses
76 values
Ajitasenaḥ
K09
ālokādau vyabhicārāditi bhāvaḥ
GK16
nyāsapūrvamaśeṣaṃ tu ardhyāmbuparikalpanam
GR14
bhirasa
K10
yathāśayasarvajagatsamudradharmameghābhipravarṣaṇacaryānayaṃ paripṛcchasi
K09
hirana kī pīṭha para hātha pherate huecetanānanda ne use kināre para lākara dekhā vaha lāla raṃga kī cūnarī pahane thī
H
vaiśāradyāsvabhāvatayā madhyato bodhisattvo nopaiti tat kasya hetoḥ
K02
upoṣadho nāgarājaḥ supratiṣṭhitaśca nāgarājaḥ airāvaṇo nāgarājaḥ
K06
cintāṃ kṛthā mā tadataḥ paraṃ tvaṃ satāṃ hi kṛtyodvahane smi dhuryaḥ
T09
asvatantrāḥ pradhāvanti padārthās sarva eva yat
GSP35
karuṇāvarṇe pi tathāgatamāhātmye satkṛtya dharmaśravaṇe ca
T09
tena tam abhyatisṛjāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ
GV00
ṛddhipādā iti na sthātavyam upalambhayogena
K02
Then King Yama says My good man didnt the thought occur to you observant mature I too am subject to birth have not gone beyond birth
E
yo rāgam udicchiyā aśeṣaṃ kuśa kramasaṃgāni va chetta chetu bandhanāni
K14
evaṃ yāvat sarvadharmeṣv ime sarvadharmā iyaṃ sarvadharmāṇāṃ dharmateti na vikopayitavyā
K03
śrutismṛtyuditaṃ dharmaṃ manasāpi na laṅghayet
GP12
vrajastrīṇāṃ vilāpaś ca mathurālokanaṃ tataḥ
GP10
anityā bata saṃskārā utpādavyayadharmiṇaḥ utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukhaṃ
T17
Thats how it is for us here From the cessation of birth comes the cessation of agingdeath
E
lekina senā kā hathiyāra bana cuke isa aikṭa ko haṭāne ke lie logoṃ ke jyādātara āṃdolana śāṃtipūrvaka hī rahe jisakā eka udāharaṇa hai śarmilāiroma
H
Your powers of evaluation have to be ripe your directed thought firm
E
indriyāyattaprakāśā hyarthaḥ
T16
rāmacāpavisṛṣṭena śareṇāntakareṇa tam
GE09
yathāgotrakulakalpamaraṇye keśānikhaneyuḥ taṃvinidadhatyeke māṇavakaḥ punaḥ snātvā
GV06
vai śāstravihitena puṇyena karmaṇā bhavati tadviparotena viparīto bhavati pāpaḥ pāpenetyevaṃ
GV05
śākyaputrāṇām agrataḥ pray
T17
nāgākhyā mīnadevī ca tathā caiva tu ambikā
GSP30
naivādhikatvaṃ dharmāṇāṃ nyūnatā vā prayojikā
GS24
yo hyanādiṣṭādacaḥ purvastasya vidhiṁ prati sthānivat
T02
You have a fine delivery clear faultless that makes the meaning intelligible
E
yaśca barṣaṁ yāvad āsīt
T16
tripadārthasaṅkīrṇati pāṭhassādhuḥ
GK16
munaya ūcuḥ
GP11
Emphasize the positive things so they really do get stronger
E
barabara bhūtana māra girāyī choṭemoṭe karīṃ ahārā jai dinanirmala bhūta na mile tai dina karīṃ upavāsa kālī kaṃḍare chore bāna kulakulakulakula kālīcarai bāvana vighākei bhalāī tavana kālī āya garha gurudohāī mahādeva dohāī chattīsoṃ koṭī devatā kaśdohāī
H
bālāsaṅgatacārī hi drīgham addhāna śocati
K14
tṛtīyaṃ svastikaṃ nāma mudrāpūrvakramavrate
GSP30
If your happiness is more inwardly based you need less and less from the outside world
E
kurvann apīva jagatāṃ mahatām anantaspandaṃ na kiñcana karoti kadācanāpi
GSP35
gzhan yang
T
mahābrahmaṇo devāḥ prajñāyante
K02
kurvatv etāni nāma prasabham iha manaś cintitāny āśu khedaṃ
GK22
iti hi bho jinaputrā imān daśa bodhisattvavimokṣān pramukhān kṛtvā aprameyāsaṃkhyeyāni
K09
tanmukhena tayoḥ puṣṭigamanāt
T06
ātmanaḥ sadṛśāñ śūrān kiṃkarān nāma rākṣasān
GE09
nirākarotina
GSP29
apāmablakṣaṇaviruddhatvāt taraṅgo jāyate
T07
Stressful lord
E
viprakīrṇasya tantrasya kriyate sārasaṅgrahaḥ
GS24
caantaspunarācāmetācam
GSD37
hastyārohabhayaṃ syād dviradavināśaś ca maṇḍalasamāptau
GS41
asya ca mahataḥ pṛthivīcālasyāsya cāsecanakasya tathāgatātmabhāvasya saṃdarśanāya
K03
san se yahapākṣika ho gayā
H
ānimittāpraṇihitākāśānutpādānirodhājātābhāvāsaṃkleśāvyavadānatathatāvitathatānanyatathatādharmatādharmasthititādharmaniyāmatācintyatābhūtakoṭyanabhisaṃskārasvapnanirmāṇamāyāmarīcipratiśrutkāpratibhāsapratibimbagandharvanagaranimnayā
K03
dhyātvā smṛtvāpi nāmāpi samuccārya bhajanti ye
K08
nasvāhākṛtīścavapāmcaantareṇavācamvisṛjeta
GV02
isake viparīta sahakārī sāmūhika khetī pūrṇatayā aicchika haiṃaura inakā prabaṃdha janatāṃtrika praṇālī se sadasyoṃ dvārā kiyā jātā hai
H
isakā pramukhakāraṇoṃ meṃ eka yaha bhī thā ki jvalana ke lie jo rāsāyanika rūpa se sahī miśraṇahonā thā jaisā ki usī iṃjana meṃ vāyu evaṃ peṭrola kā miśraṇa vaha dahana kakṣake aṃdara upalabdha nahīṃ raha pāyā jisase jñāta hotā hai ki proḍyūsara gaisa kosīdhe hī dahana kakṣa meṃ peṭrola ke lie upayukta hai binā kisī saṃśodhana kejalānā ucita nahīṃ hai
H
rājahaṃsa iva prāṃśuḥ sajālāṅgulipallavaḥ
T09
kiṃ tarhi ekātmatattvapratipattipradhānāḥ
GSP33
ina donoṃ ke jīvana kā ḍālī para barā prabhāva parā
H
āyadvāralakṣaṇāny āyatanāni
K03
aviparyayādviśuddhaṃ kevalamutpadyate jñānam
GSP31
kasmāt
T07
ato pūtāḥ
GV05
lasīkā
T17
dharmaratnaprajñāsamudānītamahāsārthavāhaiḥ
XX
gyod pas de nyid du mi snang bar gyur to
T
tathā hi yac ca nāma ye cāveṇikabuddhadharmā ubhayam etan na saṃvidyate nopalabhyate
K02
nanu sattvādiguṇavikārasya sukhaduḥkhamohātmakasya kāryabhūte jagatprapañce darśanāt tadguṇavatyāḥ prakṛter eva jagatkartṛtocitā na punar nirguṇasya brahmaṇaḥ
GSD36
bhagavan bodhisatvasya cittam agram ākhyāyati yāvatiruttaram ākhyāyati tat kasmād dhetos tathā hy anāsravacittair na śakyate paryādīya
K07
pradīpaṃ vihāyāpyupalabhyeta
T07
nahīṃ subroto dīvāra ke kisī hisse kotoranā maiṃ bilakula ṭhīka nahīṃ samajhatā unhoṃne ghabarākara kahā
H
vakāśadānādvāyurvarddhanāt tejaḥ pākādāpaḥ saṃgrahātpṛthivī dhāraṇāt samastāvayavopetaṃ
GSP31
tadaikā devatā svargāc cyutvā karmānubhoginī
K14
draṁṣṭā nipīḍitadhara sadyakiraṇa vighnahantā
T02
somaśca vākca sa yatsomaṃ krīṇātyāgatyā evāgatena yajā ityanāgatena ha vai sa somena yajate yo krītena yajate
GV03
Msa
T06
pratiśrutkopamaḥ śabdo antarīkṣaṃ yathā nabhaḥ
XX
na nirdhāraṇe
GS24
mṛṣīṣṭa
GS24
sahadarśanenaiva ca tasya evaṃrūpaṃ sukhaṃ saṃpratilabhate sma tadyathāpi nāma prathamadhyānasamāpanno bhikṣurekāgreṇa manasikāreṇa
K05
śarīratrayakarmabhyāṃ cakravadbhrāmyate sadā
GP12
bahuśaḥ katthase karṇa kauravyasya samīpataḥ
GE07
karoti śatrūnapi sānukampānākampayatyeva tu sānukampān
T09
atha khalu sudhanaḥ śreṣṭhidārakaḥ sāgarameghasya bhikṣoḥ pādau śirasābhivandya sāgarameghaṃ
K09
ṣaḍvidhasyādhvamārgasya sādhāraṇagatasya tu
GR13
nirodhī cārdhapādastu lalāṭānte samuccaret
GR13
nityamimakṣara akṣaya uktā
XX
doṣānprasavati sphārānvāsanāvalitā matiḥ kīrṇakaṇṭakabījā bhūḥ kaṇṭakaprasaraṃ yathā
GSP27
devatābhir apy evaṃ bhagavata ārocitam
K01
tathāpi guṇādivicārasyānekādhikaraṇasādhyatvena bahvāyāsasādhyatvātsaṅkhyāvat saṃjñāyā
GSP28
tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ
GE09
sarveṣāṃ dveṣādīnāṃ prabandhapuṣṭayā dṛḍhīkāro bhavatyato vandhanagāḍhīkaraṇānmokṣaprāptiparipanthārthenāsya
T06
inakī kyā bhūmikā hai ye saṃgaṭhana ātmarakṣā kī chaṭapaṭāhaṭa hai
H
kāṃcin navasu anupūrvavihārasamāpattiṣu
K03
Having bowed down to me he sat to one side
E
tasmāt ete prāṅmukhāḥ eva
GS41
vaimalyaviśuddhirvimuktirvisaṃyogaśca vāryādīnāmiva rajojalādibhyaḥ prabhāsvarāyāścittaprakṛteranavaśeṣamāgantukamalebhyo visaṃyogāt
T06