Datasets:

sentence
stringlengths
14
511
unsandhied
stringlengths
5
210
2-MA bhavāsi_V_SPr_1 putrāṇām_N_GMaP_2 mātā_N_NFeS_3 jātānām_V_GMaPPaPt,_4 janayāḥ_V_SPr_5 ca_C__6 yān_P_AMaP._7 suhṛdaḥ_N_AMaP_8 samavetān_V_AMaPPaPt_9 mantravataḥ_A_AMaP_10 varān_N_AMaP_11 prahiṇuyāt_V_SPrOp._12 prādeśa_N_Ma_13 mātrī_A_NFeS_14 bhavati_V_SPrIn._15
ro-0 nm-3 ns-1 ac-2 ac-2 cc-5 ob-5 ob-12 ac-8 co-9 xc-12 se-1 nm-14 se-1 co-14
3-PO tam_P_AMaS_1 itihāsaḥ_N_NMaS_2 ca_C__3 purāṇam_N_NNeS_4 ca_C__5 gāthāḥ_N_NFeP_6 ca_C__7 nārāśaṃsīḥ_N_NFeP_8 ca_C__9 anuvyacalan_V_PPaIn._10 vāyuḥ_N_NMaS_11 amitrāṇām_N_GMaP_12 iṣu_N_Ma_13 agrāṇi_N_ANeP_14 āñcatu_V_SPrIm._15
ob-10 ns-10 cc-2 co-2 cc-4 co-2 cc-6 co-2 cc-8 ro-0 ns-15 nm-14 nm-14 ob-15 se-10
5-SU paurṇamāsyām_N_LFeS_1 pañcadaśa_M_ANeS_2 grāsān_N_AMaP_3 bhuktvā_V__4 eka_M__5 apacayena_N_IMaS_6 apara_P__7 pakṣam_N_AMaS_8 aśnīyāt_V_SPrOp_9 amāvāsyāyām_N_LFeS_10 upoṣya_V__11 eka_M__12 upacayena_N_IMaS_13 pūrva_P__14 pakṣam_N_AMaS_15 varuṇena_N_IMaS_16 eva_T__17 bhrātṛvyam_N_AMaS_18 grāhayitvā_V_,_19 brahmaṇā_N_INeS_20 stṛṇute_V_SPrIn._21
ob-4 nu-3 ob-4 ad-9 nm-6 ob-9 am-8 ob-9 ro-0 ob-11 or-15 nm-13 or-15 am-15 co-9 ob-19 di-16 ob-19 ad-21 ob-21 se-9
3-PO tena_P_IMaS_1 sarvatra_R__2 apibhāgaḥ_A_NMaS_3 abhavat_V_SPaIn._4 apa_I__5 agham_N_ANeS_6 iti_T_._7 apāmārgaiḥ_N_IMaP_8 apamṛjate_V_PPrIn._9
ob-4 ad-4 xc-4 ro-0 or-9 fl-5 ma-6 ob-9 se-4
2-MA upa_I__1 te_P_DS_2 adhām_V_SPaIn_3 sahamānām_N_AFeS._4 viśvapsuḥ_A_NMaS_5 yajñaḥ_N_NMaS_6 arvāk_R__7 ayam_P_NMaS_8 su_R__9 vaḥ_P_AP._10 na_T__11 a_T__12 cariṣyantam_V_AMaSFuPt_13 saṃvatsaram_N_AMaS._14 hotāram_N_AMaS_15 citra_A__16 ratham_N_AMaS_17 adhvarasya_N_GMaS_18 yajñasya_N_GMaS,_19 yajñasya_N_GMaS_20 ketum_N_AMaS_21 ruśantam_A_AMaS,_22 pratyardhim_A_AMaS_23 devasya_N_GMaS_24 devasya_N_GMaS_25 mahnā_N_INeS,_26 śriyā_N_IFeS_27 tu_T__28 agnim_N_AMaS_29 atithim_N_AMaS_30 janānām_N_GMaP,_31
ad-3 ob-3 ro-0 ob-3 am-6 ns-8 ad-8 se-3 ad-8 ob-8 or-13 ad-13 se-3 ob-13 se-3 am-17 ac-15 nm-15 nm-21 co-19 nm-15 am-21 ac-29 ob-23 co-24 ob-23 ob-30 di-30 nm-15 co-23 nm-30
5-SU āpohiṣṭhīyābhiḥ_A_IFeP_1 tisṛbhiḥ_M_IFeP_2 stheyābhiḥ_N_IFeP_3 adbhiḥ_N_IFeP_4 mārjayitvā_V_,_5 mūrdhani_N_LMaS_6 abhiṣicya_V_,_7 gām_N_AMaS_8 dadāni_V_SPrIm_9 iti_T_,_10 āha_V_SPaIn._11 yat_P_NNeS_12 kiṃca_R__13 vijijñāsyam_V_NNeS_14 manasaḥ_N_GNeS_15 tat_P_NNeS_16 rūpam_N_NNeS_17
ob-5 nu-1 am-4 ob-5 ad-11 ob-7 co-5 ob-9 cc-11 ma-9 ro-0 ns-14 de-12 ac-16 nm-17 ns-17 se-11
5-SU upa_I__1 upayamanīḥ_N_AFeP_2 kalpayanti_V_PPrIn_3 cātvālāt_N_BMaS._4 om_INTJ__5 hotar_N_VMaS._6 tathā_R__7 hotar_N_VMaS._8 iti_T__9 ācakṣāṇe_V_LMaSPrPt_10 anugṛṇāti_V_SPrIn._11 kim_P_NNeS_12 nu_T__13 te_P_GS_14 mayi_P_LS_15 iti_T_._16 sāvitram_N_ANeS_17 juhoti_V_SPrIn_18 prasūtyai_N_DFeS._19
ad-3 ob-3 ro-0 ob-3 cc-10 fl-5 pa-5 fl-7 ma-8 ad-11 se-3 ns-15 di-15 nm-12 se-3 ma-15 ob-18 se-4 ad-18
3-PO atas_R__1 yatamathā_R__2 asṛjata_V_SPaIn,_3 tathā_R__4 asṛjata_V_SPaIn._5
ad-5 ma-3 ad-5 ad-5 ro-0
4-PL sa_P_NMaS_1 ha_T__2 uvāca_V_SPaIn_3 abhūt_V_SPaIn_4 bata_INTJ__5 idam_P_NNeS_6 kim_P_NNeS_7 svid_T__8 idam_P_NNeS_9 iti_T_._10 atha_R__11 u_T__12 pratiṣṭhityai_N_DFeS._13
ns-3 di-3 ro-0 cc-3 ad-4 ns-4 pa-4 di-7 ns-7 ma-7 ad-13 fi-11 se-3
4-PL tathā_R__1 u_T__2 eva_T__3 eṣa_P_NMaS_4 etat_P_ANeS_5 uparudhya_V__6 eva_T__7 paśum_N_AMaS_8 agnim_N_AMaS_9 mathitvā_V__10 agnau_N_LMaS_11 agnim_N_AMaS_12 juhoti_V_SPrIn._13 udīratām_V_PPrIm_14 avare_A_NMaP_15 ud_I__16 parāsaḥ_P_NMaP._17 iti_T__18 aṣṭābhiḥ_M_IFeP_19 hutvā_V__20 yāvatībhiḥ_A_IFeP_21 vā_C__22 kāmayīta_V_SPrOp._23 atha_R__24 śvobhūte_A_LNeS_25 aṣṭakāḥ_N_NFeP_26 paśunā_N_IMaS_27 sthālīpākena_N_IMaS_28 ca_C_._29
ad-13 di-13 fi-2 ns-6 ad-13 ad-13 di-6 ob-6 ob-10 co-6 ob-13 ob-13 ro-0 cc-19 fl-14 fl-15 fl-16 ma-17 ob-20 ad-27 ob-23 cc-23 ad-20 ad-27 ad-27 ns-27 se-13 co-27 cc-28
2-MA rātrim_N_AFeS_1 mā_P_AS_2 atyapīparaḥ_V_SPaIn._3
ob-3 ob-3 ro-0
4-PL yaḥ_P_NMaS_1 vai_T__2 bhavati_V_SPrIn,_3 yaḥ_P_NMaS_4 śreṣṭha_A__5 tām_N_AFeS_6 aśnute_V_SPrIn,_7 sa_P_NMaS_8 vai_T__9 atithiḥ_N_NMaS_10 bhavati_V_SPrIn._11 pṛthivyāḥ_N_GFeS_12 āpaḥ_N_NFeP_13 rasaḥ_N_NMaS._14 yat_P_ANeS_15 suparṇāḥ_N_NMaP_16 vivakṣavaḥ_A_NMaP,_17 anamīvāḥ_A_NMaP_18 vivakṣavaḥ_A_NMaP,_19 tatra_R__20 me_P_GS_21 gacchatāt_V_SPrIm_22 havam_N_AMaS_23 śalyaḥ_N_NMaS_24 iva_T__25 kulmalam_N_ANeS_26 yathā_T_._27
ns-3 di-3 ac-8 ns-7 nm-6 ob-7 co-3 ns-10 di-10 ro-0 co-10 nm-14 se-10 ns-13 ob-17 ns-17 di-22 ns-19 co-17 ad-22 nm-23 se-2 ob-22 ad-22 ca-24 or-24 ma-24
5-SU babhroḥ_A_GMaS._1 iti_T__2 mantra_N_Ma_3 uktam_V_ANeSPaPt_4
cc-3 ma-1 ob-4 ro-0
4-PL tasya_P_GMaS_1 yājyā_N_Fe_2 anuvākye_N_NFeZ._3 aśvinā_N_VMaZ_4 vartiḥ_N_ANeS_5 asmat_P_BP_6 ā_I_._7 gomatā_A_IMaS_8 nāsatyā_N_VMaZ_9 rathena_N_IMaS_10 iti_T_._11 āpaḥ_N_NFeP_12 vai_T__13 arkaḥ_N_NMaS._14 śyenaḥ_N_NMaS_15 na_T__16 yonim_N_AMaS_17 sadanam_N_ANeS_18 dhiyā_N_IFeS_19 kṛtam_V_ANeSPaPt_20 hiraṇyayam_A_ANeS_21 āsadam_V__22 devaḥ_N_NMaS_23 eṣati_V_SPrIn._24
nm-3 co-3 ns-4 ro-0 fl-4 fl-5 fl-6 co-4 fl-8 fl-9 ma-10 se-4 di-12 ns-12 ad-24 ma-15 or-15 ob-22 ob-20 ac-18 am-18 ad-24 ns-24 se-1
3-PO tasmai_P_DMaS_1 etat_P_ANeS_2 bhāgadheyam_N_ANeS_3 akalpayat_V_SPaIn,_4 yat_P_NNeS_5 agnyupasthānam_N_NNeS._6 ghṛtāt_N_BNeS_7 param_P_ANeS_8 maṇḍam_N_ANeS_9 iva_T__10 ati_I__11 sūkṣmam_A_AMaS_12 jñātvā_V__13 śivam_N_AMaS_14 sarva_P__15 bhūteṣu_N_LNeP_16 gūḍham_V_AMaSPaPt,_17 viśvasya_A_GMaS_18 ekam_M_AMaS_19 pariveṣṭitāram_N_AMaS_20 jñātvā_V__21 devam_N_AMaS,_22 mucyate_V_SPrIn_23 sarva_P__24 pāśaiḥ_N_IMaP._25
io-4 de-3 ob-4 ro-0 ns-6 ac-3 ob-9 ca-7 ob-12 ca-9 ad-12 ob-13 ad-23 xc-13 de-16 ob-17 ac-14 nm-20 de-20 ob-21 co-13 xc-21 se-4 de-25 ob-23
5-SU aśvaḥ_N_NMaS_1 gomṛgaḥ_N_NMaS_2 ajaḥ_N_NMaS_3 tūparaḥ_A_NMaS_4 te_P_NMaP_5 prājāpatyāḥ_A_NMaP._6 yaḥ_P_NMaS_7 ha_T__8 vai_T__9 pratiṣṭhām_N_AFeS_10 veda_V_SPaIn,_11 pratitiṣṭhati_V_SPrIn_12 same_P_LNeS,_13 pratitiṣṭhati_V_SPrIn_14 durge_N_LNeS._15
nm-5 co-1 co-1 co-1 ns-6 ro-0 ns-11 di-11 fi-8 ob-11 cs-12 se-6 ob-12 co-12 ob-14
3-PO agniḥ_N_NMaS_1 mūrdhā_N_NMaS_2 divaḥ_N_GMaS_3 kakud_N_NFeS_4 iti_T_._5
ro-0 fl-1 fl-2 fl-3 ma-4
5-SU yaśaḥ_N_ANeS_1 aham_P_NS_2 iti_T__3 ādityam_N_AMaS_4 upatiṣṭhet_V_SPrOp_5 yaśaskāmaḥ_A_NMaS_6 pūrvāhna_N_Ma_7 madhyandina_N_Ma_8 aparāhṇeṣu_N_LMaP._9 puruṣe_N_LMaS_10 ha_T__11 __C__12 ayam_P_NMaS_13 āditas_R__14 garbhaḥ_N_NMaS_15 bhavati_V_SPrIn,_16 yat_P_NNeS_17 etat_P_NNeS_18 retaḥ_N_NNeS._19
cc-5 fl-1 ma-2 ob-5 ro-0 ad-5 co-9 co-9 ob-5 ob-16 di-16 fi-11 de-15 ad-16 ns-16 se-5 ns-19 de-19 ac-15
1-RV viduḥ_V_PPaIn_1 pṛthivyāḥ_N_GFeS_2 divaḥ_N_GMaS_3 janitram_N_ANeS._4 ayam_P_NMaS_5 yaḥ_P_NMaS_6 vakraḥ_A_NMaS_7 vyaṅgaḥ_A_NMaS,_8 mukhāni_N_ANeP_9 vakrā_A_ANeP_10 vṛjinā_A_ANeP_11 kṛṇoṣi_V_SPrIn._12 tāni_P_ANeP_13 tvam_P_NS_14 brahmaṇaspate_N_VMaS_15 iṣīkām_N_AFeS_16 iva_T__17 sam_I__18 namaḥ_V_SPa._19 mā_T__20 vi_I__21 venaḥ_V_SPr._22
ro-0 nm-4 co-2 ob-1 de-6 ns-12 ac-6 co-7 ob-12 am-9 co-10 ac-14 ob-19 ns-19 vo-19 ad-19 ca-16 ad-19 se-1 ad-22 ad-22 se-15
5-SU etat_P_NNeS_1 vasubhiḥ_N_IMaP_2 rudraiḥ_N_IMaP_3 ādityaiḥ_N_IMaP_4 caritam_V_NNeSPaPt_5 vratam_N_NNeS._6 pra_I__7 syandasva_V_SPrIm_8 soma_N_VMaS_9 viśvebhiḥ_A_IMaP_10 aṃśubhiḥ_N_IMaP_11 devebhyaḥ_N_DMaP_12 uttamam_A_NNeS_13 haviḥ_N_NNeS._14 tasmāt_R__15 brāhmaṇaspatyām_A_AFeS_16 anvāha_V_SPaIn._17
de-6 ob-5 co-2 co-2 ro-0 ns-5 ad-8 se-5 vo-8 de-11 ob-8 io-14 am-14 ad-8 ad-17 ob-17 se-2
5-SU atha_R__1 asyai_P_DFeS_2 yugmena_A_IMaS_3 śalāṭu_N_Ma_4 grapsena_N_IMaS_5 treṇyā_N_IFeS_6 ca_C__7 śalalyā_N_IFeS_8 tribhiḥ_M_INeP_9 ca_C__10 kuśa_N_Ma_11 piñjūlaiḥ_N_INeP_12 ūrdhvam_A_AMaS_13 sīmantam_N_AMaS_14 vyūhati_V_SPrIn,_15 bhūḥ_N_NFeS_16 bhuvaḥ_N_NFeP_17 svar_N_NNeS_18 om_INTJ_,_19 iti_T__20 tris_R_._21 catuḥ_M_ANeS_22 vā_C_._23 ā_I__24 kalaśeṣu_N_LNeP_25 dhāvati_V_SPrIn._26
ad-15 ob-15 am-5 nm-5 ob-15 am-8 cc-8 co-5 nu-12 cc-12 nm-12 co-5 ac-14 ob-15 ro-0 cc-15 fl-16 fl-17 fl-18 ma-19 ad-15 co-21 cc-22 ad-26 ob-26 se-15
4-PL tat_P_NNeS_1 yat_P_NNeS_2 śuklam_A_NNeS,_3 tat_P_NNeS_4 vācaḥ_N_GFeS_5 rūpam_N_NNeS_6 ṛcaḥ_N_GFeS_7 agneḥ_N_GMaS_8 mṛtyoḥ_N_GMaS._9 hasti_N_Ma_10 ṛṣabham_N_ANeS_11 sahasram_M_ANeS_12 dadāmi_V_SPrIn_13 iti_T_._14 ha_T__15 uvāca_V_SPaIn_16 janakaḥ_N_NMaS_17 vaidehaḥ_N_NMaS._18
de-2 ns-3 ac-4 ns-6 nm-6 ro-0 nm-5 co-7 co-7 co-11 ob-13 nu-11 cc-16 ma-13 di-16 se-6 ns-16 fl-17
5-SU evam_R__1 saṃvatsare_N_LMaS_2 saṃvatsare_N_LMaS_3 navayajñayoḥ_N_LMaZ_4 vā_C_._5 ayam_P_NMaS_6 u_T__7 te_P_DS_8 vasiṣṭhaḥ_N_NMaS_9 dvārau_N_AFeZ_10 ṛtasya_N_GNeS_11 subhage_A_VFeS_12 vi_I__13 āvaḥ_V_SPaIn._14
or-2 ro-0 co-2 co-2 cc-4 de-9 ad-14 ob-14 ns-14 ob-14 nm-10 vo-14 ad-14 se-2
2-MA avantu_V_PPrIm_1 naḥ_P_AP_2 pitaraḥ_N_NMaP_3 su_R__4 pravācanāḥ_N_NMaP_5 uta_C__6 devī_N_NFeZ_7 deva_N_Ma_8 putre_N_NFeZ_9 ṛtāvṛdhā_A_NFeZ._10 tena_P_INeS_11 iyam_P_NFeS_12 trayī_N_NFeS_13 vidyā_N_NFeS_14 vartate_V_SPrIn._15 paśūn_N_AMaP_16 eva_T__17 tat_P_ANeS_18 praviśanti_V_PPrIn_19 a_T__20 pradāhāya_N_DMaS._21 __SCONJ__22 ca_C__23 evam_R__24 stuvīran_V_PPrOp,_25 __SCONJ__26 na_T__27 stuvīran_V_PPrOp,_28 __I__29 eva_T__30 japet_V_SPrOp._31
ro-0 ob-1 ns-1 ad-5 ac-3 cc-7 co-3 nm-9 ac-7 co-9 ad-15 de-14 am-14 ns-15 se-1 ob-19 di-16 ad-19 se-1 ad-21 ad-19 ma-25 cc-25 ad-25 ad-31 ma-28 ad-28 co-25 ad-31 di-29 se-4
1-RV akṣaḥ_N_NMaS_1 na_T__2 cakryoḥ_N_GFeZ_3 śūra_N_VMaS_4 bṛhat_A_NNeS_5 pra_I__6 te_P_GS_7 mahnā_N_INeS_8 ririce_V_SPaIn_9 rodasyoḥ_N_GFeZ._10 iḍā_N_NFeS_11 upahūtā_V_NFeSPaPt_12 iti_T__13 tat_P_ANeS_14 arvācīm_A_AFeS_15 upahvayate_V_SPrIn._16 upahūtā_V_NFeSPaPt_17 iḍā_N_NFeS_18 iti_T__19 tat_P_ANeS_20 parācīm_A_AFeS_21
ad-9 ca-1 or-1 vo-9 ns-9 ad-9 nm-8 ob-9 ro-0 ob-9 ns-12 cc-16 ma-12 ad-16 ob-16 se-9 or-21 ns-17 ma-17 or-21 co-16
3-PO svayā_A_IFeS_1 eva_T__2 enām_P_AFeS_3 devatayā_N_IFeS_4 pratigṛhṇāti_V_SPrIn._5 brahma_N_Ne_6 vādinaḥ_A_NMaP_7 vadanti_V_PPrIn._8 hotavyam_V_NNeS_9 dīkṣitasya_V_GMaSPaPt_10 gṛhe_N_LMaS_11 na_T__12 hotavyam_V_NNeS_13 iti_T_._14
de-4 di-1 ob-5 ob-5 ro-0 ob-7 ns-8 se-5 cc-8 nm-11 ob-9 ad-13 co-9 ma-9
2-MA imam_P_AMaS_1 logam_N_AMaS_2 nidadhan_V_NMaSPrPt_3 mā_T__4 u_T__5 aham_P_NS_6 riṣam_V_SPa._7 udīcīnāṁ_A_AMaP_8 asya_P_GMaS_9 padaḥ_N_AMaP_10 nidhattāt_V_SPrIm_11 iti_T_,_12 ucyamāne_V_LNeSPrPt,_13 sam_I__14 asya_P_GMaS_15 tanuvā_N_IFeS_16 bhava_V_SPrIm_17 iti_T_,_18 upākaraṇa_N_Ne_19 barhiṣoḥ_N_GNeZ_20 anyatarat_P_ANeS_21 dakṣiṇena_R__22 śāmitram_N_AMaS_23 prāc_A__24 agram_N_ANeS_25 udak_A__26 agram_N_ANeS_27 vā_C__28 nyasyati_V_SPrIn._29
de-2 de-3 ac-6 ad-7 di-7 ns-7 ro-0 cc-13 fl-8 fl-9 fl-10 ma-11 ad-29 or-29 fl-14 fl-15 fl-16 ma-17 co-20 nm-21 ob-29 ca-23 ob-29 am-25 ac-21 am-27 co-25 cc-27 se-7
3-PO etābhiḥ_P_IFeP_1 vai_T__2 devān_N_AMaP_3 yajamānaḥ_V_NMaSPrPt_4 hvayati_V_SPrIn._5
ob-5 di-5 ob-5 ns-5 ro-0
4-PL śchṛṇattu_V_SPrIm_1 tvā_P_AS_2 vāc_N_NFeS_3 iti_T_,_4 payasā_N_INeS_5 āśchṛṇatti_V_SPrIn._6 yat_SCONJ__7 aṣṭau_M_ANeP_8 kṛtvas_R__9 akṣarat_V_SPaIn_10 sā_P_NFeS_11 eva_T__12 aṣṭa_M__13 akṣarā_N_NFeS_14 gāyatrī_N_NFeS_15 abhavat_V_SPaIn._16 agneḥ_N_GMaS_17 ardham_N_ANeS_18 pratyupanatam_V_ANeSPaPt_19 yūpasya_N_GMaS_20 kuryāt_V_SPrOp_21 bahiṣṭāt_R__22 ninatam_V_ANeSPaPt._23 tasmāt_R__24 u_T__25 a_T__26 dakṣiṇīyā_A_NFeS_27
or-6 fl-1 fl-2 ma-3 ob-6 ro-0 ma-10 nu-9 ad-10 ad-16 de-14 di-11 nu-14 ac-15 ns-16 se-6 ob-19 ob-21 xc-21 nm-18 se-6 ad-23 co-19 ad-27 di-27 ad-27 se-5
5-SU sāyam_R__1 prātar_R__2 sandhyā_N_Fe_3 niḥsaraṇam_N_NNeS_4 bhaikṣa_N_Ne_5 caraṇam_N_NNeS_6 agni_N_Ma_7 indhanam_N_NNeS._8
ad-4 co-1 ob-4 ro-0 ob-6 co-4 ob-8 co-4
2-MA śam_N_NNeS_1 ahobhyaḥ_N_DNeP._2 yajñaḥ_N_NMaS_3 vai_T__4 makhaḥ_N_NMaS._5 ṣaḍ_M_NNeP_6 jātā_V_NNePPaPt_7 bhūtā_N_NNeP_8 prathama_A__9 jāḥ_A_NMaS_10 ṛtasya_N_GNeS._11 puṇye_A_LNeS_12 nakṣatre_N_LNeS_13 sthālīpākam_N_AMaS_14 śrapayitvā_V__15 etābhyaḥ_P_DFeP_16 devatābhyaḥ_N_DFeP_17 juhuyāt_V_SPrOp_18 indrāya_N_DMaS_19 marudbhyaḥ_N_DMaP_20 parjanyāya_N_DMaS_21 aśanyai_N_DFeS_22 bhagāya_N_DMaS._23
ns-2 ro-0 se-2 di-3 ns-3 nu-8 ac-8 ns-10 am-10 se-2 nm-10 am-13 ob-15 ob-15 ad-18 de-17 io-18 se-5 nm-17 co-19 co-19 co-19 co-19
4-PL hanū_N_NFeZ_1 sa_R__2 jihve_N_NFeZ_3 prastotuḥ_N_GMaS._4 pari_I__5 viśvā_A_NNeP_6 id_T__7 tā_P_NNeP_8 vām_P_GZ_9 savaneṣu_N_LNeP_10 pravācyā_V_NNeP._11
ns-4 ad-3 ac-1 ro-0 ad-11 ns-8 di-6 ns-11 nm-8 ob-11 se-4
3-PO tān_P_AMaP_1 dikṣu_N_LFeP_2 upādadhāt_V_SPaIn._3 iti_T__4 śuśruma_V_PPaIn_5 pūrveṣām_P_GMaP,_6 ye_P_NMaP_7 naḥ_P_DP_8 tat_P_ANeS_9 vyācacakṣire_V_PPaIn._10
ob-3 ob-3 ro-0 ad-5 se-3 ob-5 ns-10 io-10 ob-10 ac-6
2-MA ā_I__1 jagmathuḥ_V_ZPaIn_2 parākāt_A_BMaS_3 divaḥ_N_BMaS_4 ca_C__5 gmaḥ_N_BFeS_6 ca_C__7 martyam_N_AMaS._8 sa_P_NMaS_9 yaḥ_P_NMaS_10 ha_T__11 evam_R__12 vidvān_V_NMaSPaPt_13 iḍayā_N_IFeS_14 carati_V_SPrIn_15 etām_P_AFeS_16 ha_T__17 eva_T__18 prajātim_N_AFeS_19 prajāyate_V_SPrIn,_20 yām_P_AFeS_21 manuḥ_N_NMaS_22 prājāyata_V_SPaIn._23
ad-2 ro-0 ob-2 ap-3 cc-4 co-4 cc-6 ob-2 di-15 ns-15 di-13 ad-13 ac-10 ob-15 cs-20 de-19 di-20 fi-17 ob-20 se-2 ob-23 ns-23 ac-19
3-PO dakṣiṇāvatā_A_IMaS_1 eva_T__2 yajñena_N_IMaS_3 yajate_V_SPrIn._4 ūrjam_N_AFeS_5 vaḥ_P_GP_6 bhakṣīya_V_SPaOp._7 rathāḥ_N_NMaP_8 tāvantaḥ_A_NMaP_9 eva_T__10 ime_P_NMaP_11 hema_N_Ne_12 bhāṇḍāḥ_N_NMaP_13 patākinaḥ_A_NMaP_14 hayaiḥ_N_IMaP_15 vinītaiḥ_V_IMaPPaPt_16 sampannāḥ_V_NMaPPaPt_17 rathibhiḥ_N_IMaP_18 citra_A__19 yodhibhiḥ_A_IMaP_20 ekaikaḥ_P_NMaS_21 __SCONJ__22 labhate_V_SPrIn_23 sahasra_M_Ne_24 paramām_A_AFeS_25 bhṛtim_N_AFeS_26 aṅgāni_N_ANeP_27 na_T__28 prakṣālayīta_V_SPrOp._29
am-3 di-1 ob-4 ro-0 ob-7 nm-5 se-4 ns-9 se-4 di-9 de-8 nm-13 ac-8 co-13 ob-17 ac-15 co-13 co-15 ad-20 ac-18 ns-23 ma-23 ad-9 nu-25 ac-26 ob-23 ob-29 ad-29 se-2
4-PL divākīrtya_N_Ne_1 sāmā_N_NMaS_2 bhavati_V_SPrIn._3 tat_P_ANeS_4 eva_T__5 upariṣṭāt_R__6 yūpa_N_Ma_7 śakalam_N_AMaS_8 adhinidadhāti_V_SPrIn._9
nm-2 ro-0 co-2 ad-9 di-4 ad-9 nm-8 ob-9 se-2
2-MA pra_I__1 su_R__2 vaḥ_P_GP_3 āpaḥ_N_VFeP_4 mahimānam_N_AMaS_5 uttamam_A_AMaS_6 kāruḥ_N_NMaS_7 vocāti_V_SPa_8 sadane_N_LNeS_9 vivasvataḥ_N_GMaS._10 taiḥ_P_IMaP_11 vipravāse_N_LMaS_12 anyebhyaḥ_P_DMaP_13 api_T__14 śrotriyebhyaḥ_N_DMaP._15 saḥ_P_NMaS_16 agnaye_N_DMaS_17 bhāgine_A_DMaS_18 ajam_N_AMaS_19 kṛṣṇa_A__20 grīvam_N_AMaS_21 ālabhata_V_SPaIn._22 tathā_R__23 iti_T_._24
ad-8 ad-8 nm-5 vo-8 ob-8 am-5 ns-8 ro-0 ob-8 nm-9 ns-12 or-15 de-15 di-15 se-8 ns-22 io-22 fl-17 ob-22 am-21 ac-19 se-8 se-7 ma-23
4-PL anantam_A_AMaS_1 eva_T__2 saḥ_P_NMaS_3 tena_P_IMaS_4 lokam_N_AMaS_5 jayati_V_SPrIn._6
am-5 di-1 ns-6 ob-6 ob-6 ro-0
2-MA tiraścirājeḥ_A_BMaS_1 asitāt_A_BMaS_2 pṛdākoḥ_N_BMaS_3 pari_I__4 saṃbhṛtam_V_ANeSPaPt_5 yaḥ_P_NMaS_6 vidyuti_N_LFeS,_7 sa_P_NMaS_8 parama_A__9 puruṣaḥ_N_NMaS._10 mṛdu_A_NNeS_11 ślakṣṇam_A_NNeS_12 vāyoḥ_N_GMaS._13
ob-5 co-1 co-1 ca-1 ro-0 ns-7 ac-8 ns-10 am-10 se-5 or-13 co-11 se-5
4-PL āditye_N_LMaS_1 eva_T__2 tat_P_ANeS_3 ātmānam_N_AMaS_4 juhoti_V_SPrIn._5
ob-5 di-1 ad-5 ob-5 ro-0
5-SU yat_P_ANeS_1 devāḥ_N_VMaP._2 iti_T__3 māsara_N_Ne_4 kumbham_N_AMaS_5 plāvyamānam_V_AMaSPrPt._6 pratipāṇaḥ_N_NMaS_7 ca_C__8 kaḥ_P_NMaS_9 anyaḥ_P_NMaS_10 asti_V_SPrIn_11
or-5 fl-1 ma-2 nm-5 ro-0 ac-5 ns-10 cc-10 de-10 se-5 co-10
2-MA imām_P_AFeS_1 hi_T__2 asmai_P_DMaS_3 oṣadhim_N_AFeS_4 ā_I__5 harāmi_V_SPrIn_6 arundhatīm_N_AFeS._7 kṛṇvan_V_NMaSPrPt_8 saṃcṛtam_N_AFeS_9 vicṛtam_N_AFeS_10 abhiṣṭaye_N_DFeS_11 induḥ_N_NMaS_12 siṣakti_V_SPrIn_13 uṣasam_N_AFeS_14 na_T__15 sūryaḥ_N_NMaS._16
de-4 di-6 io-6 ob-6 ad-6 ro-0 nm-4 ac-12 ob-8 co-9 ad-8 ns-13 se-6 or-16 ma-16 ad-13
2-MA kroṣṭā_N_NMaS_1 varāham_N_AMaS_2 niḥ_I__3 atakta_V_SPaIn_4 kakṣāt_N_BMaS._5 tayoḥ_P_GMaZ_6 śayyām_N_AFeS_7 antareṇa_R__8 daṇḍaḥ_N_NMaS_9 gandha_N_Ma_10 liptaḥ_V_NMaSPaPt_11 vāsasā_N_INeS_12 sūtreṇa_N_INeS_13 __C__14 parivītaḥ_V_NMaSPaPt_15 tiṣṭhati_V_SPrIn._16 idam_P_ANeS_17 aham_P_NS_18 rakṣaḥ_N_ANeS_19 abhitiṣṭhāmi_V_SPrIn_20
ns-4 ob-4 ca-5 ro-0 ob-4 nm-7 ob-16 ca-7 ns-16 ob-11 ac-9 ob-15 co-12 cc-13 co-11 se-4 ad-20 ns-20 ob-20 se-11
2-MA amitra_N_Ma_1 senām_N_AFeS_2 maghavan_N_VMaS_3 asmān_P_AP_4 śatrūyatīm_V_AFeSPrPt_5 abhi_I__6 yuvam_P_NZ_7 tām_P_AFeS_8 indra_N_VMaS_9 vṛtrahan_N_VMaS_10 agniḥ_N_NMaS_11 ca_C__12 dahatam_V_ZPrIm_13 prati_I_._14 ekā_M_NFeS_15 hi_T__16 eva_T__17 iṣuḥ_N_NFeS_18 iti_T__19 ākhyāyataḥ_V_NMaPPrPt._20
nm-2 nm-8 or-2 ob-5 ac-2 ca-4 ns-13 ob-13 vo-13 ap-9 co-9 cc-11 ro-0 ad-13 cc-20 di-15 di-15 ns-15 ma-15 se-13
5-SU hotā_N_NMaS_1 yakṣat_V_SPa_2 iti_T_,_3 asau_P_NMaS_4 hotāram_N_AMaS_5 codayati_V_SPrIn._6 dṛṣadā_N_IFeS_7 iva_T__8 pra_I__9 mṛṇa_V_SPrIm_10 rakṣaḥ_N_ANeS_11 indra_N_VMaS._12 tat_P_ANeS_13 atikramya_V__14 eva_T__15 anubrūyāt_V_SPrOp_16 pṛṣṭhatas_R__17 iva_T__18 āgnīdhram_N_AMaS_19 kṛtvā_V_._20
cc-6 fl-1 ma-2 ns-6 ob-6 ro-0 ad-10 ca-7 ad-10 se-6 ob-10 vo-10 ob-14 ad-16 di-14 se-4 ad-20 ca-17 ob-20 ad-16
5-SU tasmāt_R__1 nigama_N_Ma_2 sthānāni_N_NNeP._3 tejasvī_A_NMaS_4 bhavati_V_SPrIn._5
ad-3 nm-3 ro-0 xc-5 se-3
5-SU yaḥ_P_NMaS_1 tu_T__2 prāyaścittena_N_INeS_3 śudhyet_V_SPrOp_4 tasmin_P_LMaS_5 śuddhe_A_LMaS_6 śātakumbha_N_Ne_7 mayam_A_ANeS_8 pātram_N_ANeS_9 puṇyatamāt_A_BMaS_10 hradāt_N_BMaS_11 pūrayitvā_V__12 sravantībhyaḥ_N_BFeP_13 __C__14 tatas_R__15 enam_P_AMaS_16 apaḥ_N_AFeP_17 upasparśayeyuḥ_V_PPrOp_18
ns-4 di-4 ob-4 ac-16 ns-6 ad-12 nm-8 ac-9 ob-12 am-11 ob-12 ad-18 co-11 cc-13 ad-18 io-18 ob-18 ro-0
3-PO sā_P_NFeS_1 vāc_N_NFeS_2 abravīt_V_SPaIn._3 strī_N_Fe_4 kāmāḥ_N_NMaP_5 vai_T__6 gandharvāḥ_N_NMaP._7 mayā_P_IS_8 eva_T__9 striyā_N_IFeS_10 bhūtayā_V_IFeSPaPt_11 paṇadhvam_V_PPrIm_12 iti_T_._13 avasṛjya_V_,_14 śūdraḥ_N_NMaS_15 pradravet_V_SPrOp._16
de-2 ns-3 ro-0 ob-5 cc-3 di-5 ns-5 ob-12 di-8 xc-11 ac-8 pa-5 ma-12 ad-16 ns-16 se-3
1-RV jīvāḥ_A_NMaP_1 jyotiḥ_N_ANeS_2 aśīmahi_V_PPaOp._3 svāhā_INTJ__4 devebhyaḥ_N_DMaP._5 iti_T__6 pūrvam_P_AMaS_7 parivapyam_N_AMaS_8 hutvā_V_,_9 juhvām_N_LFeS_10 upastīrya_V_,_11 hiraṇya_N_Ne_12 śakalam_N_AMaS_13 avadhāya_V_,_14 kṛtsnām_A_AFeS_15 vapām_N_AFeS_16 avadāya_V_,_17 hiraṇya_N_Ne_18 śakalam_N_AMaS_19 upariṣṭāt_R__20 kṛtvā_V__21 abhighārayati_V_SPrIn._22 jayantī_V_NFeSPrPt_23 pratyātiṣṭhantī_V_NFeSPrPt_24 sparaṇī_A_NFeS_25 nāma_R__26 vai_T__27 asi_V_SPrIn._28
ad-3 ob-3 ro-0 or-9 fl-4 ma-5 am-8 ob-9 ad-22 ob-11 co-9 nm-13 ob-14 co-9 am-16 ob-17 co-9 nm-19 ob-21 ad-21 co-9 se-3 se-19 co-23 co-23 ad-23 di-23 co-23
3-PO puras_R__1 upasādayet_V_SPrOp._2 varṣasya_N_GMaS_3 saṃkᄆptyai_N_DFeS_4 annam_N_NNeS_5 saṃkalpate_V_SPrIn._6
ad-2 ro-0 nm-4 ad-6 ns-6 se-2
4-PL śāntiḥ_N_NFeS_1 vai_T__2 pratiṣṭhā_N_NFeS_3 ekāhaḥ_N_NMaS._4 ṛtasya_N_GNeS_5 nābhau_N_LFeS_6 adhi_I__7 sam_I__8 punāmi_V_SPrIn._9 ūna_A__10 atiriktau_V_NMaZPaPt_11 bhavataḥ_V_ZPrIn._12 sarve_P_NMaP_13 ete_P_NMaP_14 puṇya_A__15 lokāḥ_N_NMaP_16 bhavanti_V_PPrIn._17
ro-0 di-1 co-1 ns-1 nm-6 ob-9 ca-6 ad-9 se-1 co-11 se-1 co-11 de-14 ns-16 nm-16 se-2 co-16
2-MA namaḥ_N_NNeS_1 visṛjyamānāyai_V_DFeSPrPt._2 saḥ_P_NMaS_3 yaḥ_P_NMaS_4 icchet_V_SPrOp,_5 putraḥ_N_NMaS_6 me_P_DS_7 śuklaḥ_A_NMaS_8 jāyeta_V_SPrOp,_9 vedam_N_AMaS_10 anubruvīta_V_SPrOp,_11 sarvam_P_ANeS_12 āyuḥ_N_ANeS_13 iyāt_V_SPrOp,_14 iti_T__15 kṣīraudanam_N_AMaS_16 pācayitvā_V_,_17 sarpiṣmantam_A_AMaS_18 aśnīyātām_V_ZPrOp._19
ns-2 ro-0 di-5 ns-5 cs-19 ns-9 io-9 am-6 cc-5 ob-11 pa-9 am-13 ob-14 pa-11 ma-14 ob-17 ad-19 ob-19 se-2
2-MA tam_P_AMaS_1 āsyadhvam_V_PPaIn_2 ūrmim_N_AMaS_3 adyā_R__4 su_R__5 hastāḥ_N_NMaP._6 na_T__7 me_P_DS_8 abravīt_V_SPaIn_9 iti_T_._10
de-3 ro-0 ob-2 ad-2 ad-6 ac-2 ad-9 io-9 se-2 ma-9
5-SU teṣu_P_LMaP_1 ca_C__2 udaka_N_Ne_3 upasparśanam_N_NNeS_4 tāvantam_A_AMaS_5 kālam_N_AMaS._6
ad-4 cc-4 ob-4 ro-0 de-6 ob-4
2-MA sam_I__1 gacchadhvam_V_PPrIm._2
ad-2 ro-0
5-SU sarvāsu_P_LFeP_1 catasṛṣu_M_LFeP_2 śilāsu_N_LFeP_3 maṇikam_N_ANeS_4 pratiṣṭhāpayet_V_SPrOp._5 pṛthivyāḥ_N_BFeS_6 adhi_I__7 saṃbhava_V_SPrIm_8 iti_T_._9 araṅgaraḥ_N_NMaS_10 vāvadīti_V_SPrIn_11 tredhā_R__12 baddhaḥ_V_NMaSPaPt_13 varatrayā_N_IFeS._14 irām_N_AFeS_15 u_T__16 ha_T__17 praśaṃsati_V_SPrIn._18 anirām_N_AFeS_19 apabādhatām_V_SPrIm._20 iti_T__21 vā_C_._22 tasmāt_R__23 iyam_P_NFeS_24 medhyā_A_NFeS_25 bhavat_V_SPaIn._26
de-3 nu-3 ob-5 ob-5 ro-0 cc-5 fl-6 fl-7 ma-8 co-6 fl-10 fl-11 fl-12 fl-13 fl-14 fl-15 fl-16 fl-17 fl-18 fl-19 ma-20 cc-10 ad-26 ns-26 xc-26 se-5
5-SU sthālīpāka_N_Ma_1 āvṛtā_N_IFeS_2 anyat_P_NNeS._3
nm-2 or-3 ro-0
5-SU madhumatīḥ_A_NFeP_1 oṣadhīḥ_N_NFeP._2 iti_T__3 paridhānīyā_V_NFeS._4 revatyaḥ_A_NFeP_5 sarvāḥ_P_NFeP_6 devatāḥ_N_NFeP._7 sā_P_NFeS_8 te_P_GS_9 sumatiḥ_N_NFeS_10 bhūtu_V_SPaIm_11 asme_P_DP._12
cs-4 fl-1 ma-2 ro-0 ns-7 de-7 se-4 de-10 nm-10 se-4 co-10 io-10
4-PL teṣām_P_GMaP_1 prāṇam_N_AMaS_2 eva_T__3 gāyatryā_N_IFeS_4 āvṛñjata_V_PPaIn,_5 cakṣuḥ_N_ANeS_6 triṣṭubhā_N_IFeS,_7 śrotram_N_ANeS_8 jagatyā_N_IFeS,_9 vācam_N_AFeS_10 anuṣṭubhā_N_IFeS._11 anyā_P_NFeS_12 vaḥ_P_GP_13 anyām_P_AFeS_14 avatu_V_SPrIm._15
nm-2 ob-5 di-2 ob-5 ro-0 co-5 or-6 co-5 or-8 co-5 or-10 ns-15 nm-12 ob-15 se-5
4-PL tat_P_NNeS_1 sām_N_NNeS_2 pañcadaśa_M__3 hastāt_N_BMaS_4 eka_M__5 uttaram_A_ANeS_6 ā_I__7 aṣṭādaśa_M__8 hastāt_N_BMaS_9 iti_T__10 tala_N_Ma_11 utsedhaḥ_N_NMaS_12 iyam_P_NFeS_13 vīrudh_N_NFeS_14 madhu_N_Ne_15 jātā_V_NFeSPaPt_16 madhuścut_A_NFeS_17 madhulā_A_NFeS_18 madhūḥ_A_NFeS._19
ns-2 ro-0 nu-4 ob-6 nu-6 se-2 ca-9 nu-9 co-4 cc-9 nm-12 ns-6 de-14 ns-16 ob-16 se-4 co-16 co-16 co-16
5-SU gomithunam_N_ANeS_1 dattvā_V__2 upayaccheta_V_SPrOp._3 śukrāḥ_A_NMaP_4 pavadhvam_V_PPrIm_5 arṇasā_N_INeS._6 parāñcaḥ_A_NMaP_7 vai_T__8 eteṣām_P_GMaP_9 prāṇāḥ_N_NMaP_10 bhavanti_V_PPrIn_11 iti_T__12 āhuḥ_V_PPaIn_13 ye_P_NMaP_14 parāñgbhiḥ_A_IFeP_15 bahiṣpavamānābhiḥ_A_IFeP_16 stuvate_V_PPrIn_17 iti_T_._18 sa_P_NMaS_19 brahmā_N_NMaS_20 samabhavat_V_SPaIn._21
ob-2 ad-3 ro-0 xc-5 se-3 ob-5 xc-11 di-11 nm-10 ns-11 cc-13 ma-11 se-3 ns-17 ac-16 ob-17 ac-9 ma-17 ad-21 xc-21 se-7
5-SU tena_P_IMaS_1 ha_T__2 maruttaḥ_N_NMaS_3 āvikṣitaḥ_N_NMaS_4 īje_V_SPaIn._5 duhe_V_SPrIn_6 prātar_R_._7
ob-5 di-5 ns-5 fl-3 ro-0 se-5 ad-6
5-SU adhvaryo_N_VMaS._1 iti_T__2 āmantritaḥ_V_NMaSPaPt,_3 hoyi_INTJ__4 hotar_N_VMaS._5 iti_T__6 sarvatra_R__7 pratiśṛṇoti_V_SPrIn._8 saḥ_P_NMaS_9 atapyata_V_SPaIn._10
cc-3 ma-1 ad-8 cc-8 fl-4 ma-5 ad-8 ro-0 ns-10 se-8
1-RV indrasya_N_GMaS_1 śuṣmam_N_AMaS_2 īrayan_V_NMaSPrPt_3 apasyubhiḥ_A_IMaP_4 induḥ_N_NMaS_5 hinvānaḥ_V_NMaSPrPt_6 ajyate_V_SPrIn_7 manīṣibhiḥ_A_IMaP._8 vajraḥ_N_NMaS_9 vai_T__10 yūpaḥ_N_NMaS,_11 vācam_N_AFeS_12 yaccha_V_SPrIm_13 iti_T_._14 ca_C__15 āha_V_SPaIn._16
nm-2 ob-3 ac-5 ob-6 ns-7 ac-5 ro-0 ob-7 se-7 di-9 ns-9 cc-16 fl-12 ma-13 cc-16 se-7
3-PO tasmāt_R__1 yasya_P_GMaS_2 dakṣiṇatas_R__3 keśāḥ_N_NMaP_4 unmṛṣṭāḥ_V_NMaPPaPt,_5 tām_P_AFeS_6 jyeṣṭhalakṣmī_N_NFeS_7 prājāpatyā_A_NFeS_8 iti_T_,_9 āhuḥ_V_PPaIn._10 antarikṣam_N_NNeS_11 __N_._12 ayajñaḥ_N_NMaS_13 vai_T__14 eṣaḥ_P_NMaS,_15 yaḥ_P_NMaS_16 apatnīkaḥ_A_NMaS._17 saṃveśanīm_A_AFeS_18 saṃyamanīm_A_AFeS_19 graha_N_Ma_20 nakṣatra_N_Ma_21 mālinīm_A_AFeS_22 prapannaḥ_V_NMaSPaPt_23 aham_P_NS_24 śivām_A_AFeS_25 rātrīm_N_AFeS._26
ad-10 nm-4 ad-5 ns-5 ac-6 io-10 cc-10 am-7 ma-7 ro-0 se-10 ns-11 se-10 di-13 ns-13 ns-17 ac-15 ac-26 co-18 co-21 ob-22 co-18 se-1 ns-23 am-26 ob-23
2-MA devāvīḥ_A_NMaS_1 devān_N_AMaP_2 haviṣā_N_INeS_3 yajāsi_V_SPr._4 pra_I__5 vaḥ_P_GP_6 devatrā_R__7 vācam_N_AFeS_8 kṛṇudhvam_V_PPrIm._9 eṣa_P_NMaS_10 te_P_GS_11 rudra_N_VMaS_12 bhāgaḥ_N_NMaS._13
ad-4 ob-4 ob-4 ro-0 ad-9 nm-8 ad-9 ob-9 se-4 ns-13 nm-13 vo-13 se-5
1-RV yuvoḥ_P_GZ_1 rāṣṭram_N_ANeS_2 bṛhat_A_ANeS_3 invati_V_SPrIn_4 dyauḥ_N_NMaS,_5 yau_P_NMaZ_6 setṛbhiḥ_A_IMaP_7 a_T__8 rajjubhiḥ_N_IMaP_9 sinīthaḥ_V_ZPrIn._10 prāñcam_A_AMaS_11 utkaram_N_AMaS_12 utkirati_V_SPrIn._13 anvārabdhāyām_V_LFeSPaPt,_14 uttarāḥ_A_AFeP_15 āhutīḥ_N_AFeP_16 hutvā_V_,_17 jaya_N_Ma_18 ādi_N_ANeS_19 pratipadyate_V_SPrIn._20 tapaḥ_N_NNeS_21 eva_T__22 dvitīyaḥ_A_NMaS._23
nm-2 ob-4 am-2 ro-0 ns-4 ns-10 ob-10 ad-9 ac-7 ac-1 ac-12 ob-13 se-4 ad-17 am-16 ob-17 ad-20 nm-19 ob-20 se-4 or-23 di-21 se-7
4-PL sākṣāt_R__1 eva_T__2 saṃvatsaram_N_AMaS_3 ārabhante_V_PPrIn._4 abhūt_V_SPaIn_5 u_T__6 prārthaḥ_A_NMaS_7 takmā_N_NMaS._8 adbhiḥ_N_IFeP_9 bhūmiḥ_N_NFeS_10 abhipannā_V_NFeSPaPt_11 grasitā_V_NFeSPaPt_12 parāmṛṣṭā_V_NFeSPaPt._13
ad-4 di-1 ob-4 ro-0 se-4 di-5 xc-5 ns-5 ob-11 ns-11 se-1 co-11 co-11
3-PO sā_P_NFeS_1 sūta_V_PaPt_2 vaśā_N_NFeS_3 bhavat_V_SPaIn._4
ns-4 ac-3 xc-4 ro-0
2-MA bheṣajam_N_NNeS,_1 asi_V_SPrIn._2 bheṣajam_N_NNeS_3 gave_N_DMaS_4 aśvāya_N_DMaS_5 puruṣāya_N_DMaS_6 bheṣajam_N_NNeS._7 sukham_N_NNeS_8 meṣāya_N_DMaS_9 meṣyai_N_DFeS._10 catasraḥ_M_NFeP_11 ājya_N_Ne_12 prakṛtayaḥ_N_NFeP_13 bhavanti_V_PPrIn_14 ūdhanyam_A_NNeS_15 __C__16 vāhyam_A_NNeS_17 __C__18 dadhi_N_NNeS_19 __C__20 payaḥ_N_NNeS_21 __C_._22
ro-0 co-1 nm-1 ob-3 co-4 ob-7 co-3 co-3 ob-8 co-9 nu-13 nm-13 ns-14 se-1 nm-13 cc-15 co-15 cc-17 co-15 cc-19 co-15 cc-21
4-PL annam_N_ANeS_1 eva_T__2 asmai_P_DMaS_3 upākaḥ_V_SPaIn._4
ob-4 di-1 io-4 ro-0
3-PO tasmin_P_LMaS_1 ajuhot_V_SPaIn._2
ob-2 ro-0
1-RV kṣetrasya_N_GNeS_1 patinā_N_IMaS_2 vayam_P_NP_3 hitena_A_IMaS_4 iva_T__5 jayāmasi_V_PPrIn_6 gām_N_AMaS_7 aśvam_N_AMaS_8 poṣayitnū_A_ANeP._9
nm-2 ob-6 ns-6 ad-6 ma-4 ro-0 ob-6 co-7 co-7
2-MA ārāt_R__1 agnim_N_AMaS_2 kravyādam_N_AMaS_3 nirūhan_V_NMaSPrPt,_4 jīvātave_N_DFeS_5 te_P_DS_6 paridhim_N_AMaS_7 dadhāmi_V_SPrIn._8 satya_A__9 uttarā_A_NFeS_10 ha_T__11 eva_T__12 asya_P_GMaS_13 vāc_N_NFeS_14 uditā_V_NFeSPaPt_15 bhavati_V_SPrIn_16
ad-4 ob-4 ac-2 ad-8 ad-8 io-8 ob-8 ro-0 am-10 xc-15 di-15 di-11 nm-14 ns-15 se-8 au-15
4-PL tasmāt_R__1 yāvat_SCONJ__2 ṛcā_N_IFeS_3 yajuṣā_N_INeS_4 sāmnā_N_INeS_5 kuryuḥ_V_PPrOp,_6 tūṣṇīm_R__7 tāvat_R__8 brahmā_N_NMaS_9 āsīta_V_SPrOp._10 avara_A__11 daurbalyāt_N_BNeS_12
ad-6 ma-6 ob-6 co-3 co-3 ad-10 ad-10 ad-10 ns-10 ro-0 nm-12 se-10
3-PO yaḥ_P_NMaS_1 pāpmanā_N_IMaS_2 tamasā_N_INeS_3 gṛhītaḥ_V_NMaSPaPt_4 manyeta_V_SPrOp,_5 saḥ_P_NMaS_6 etam_P_AMaS_7 aindram_A_AMaS_8 napuṃsakam_A_AMaS_9 ālabheta_V_SPrOp._10 catuṣpād_N_NMaS_11 sakalaḥ_A_NMaS_12 yajñaḥ_N_NMaS_13 cāturhautra_N_Ne_14 vinirmitaḥ_V_NMaSPaPt._15 caturvidhaiḥ_A_IMaP_16 sthitaḥ_V_NMaSPaPt_17 mantraiḥ_N_IMaP_18 ṛtvigbhiḥ_N_IMaP_19 vedapāragaiḥ_N_IMaP._20
ns-5 ob-4 ap-2 xc-5 ac-6 ns-10 de-9 xc-10 ob-10 ro-0 se-10 am-13 ns-11 ob-15 co-11 am-18 co-11 ob-17 co-18 ac-19
4-PL prāṇāḥ_N_NMaP_1 vai_T__2 gayāḥ_N_NMaP._3 tasmāt_R__4 tena_P_INeS_5 ubhayam_A_ANeS_6 śṛṇoti_V_SPrIn_7 śravaṇīyam_V_NNeS_8 ca_C__9 a_T__10 śravaṇīyam_V_ANeS_11 ca_C_._12
ro-0 di-1 ns-1 ad-7 ob-7 ob-7 se-1 nm-6 cc-8 ad-11 co-8 cc-11
5-SU samastābhiḥ_A_IFeP_1 caturthām_A_AFeS_2 pratīyeta_V_SPrOp_3 etasyām_P_LFeS_4 codanāyām_N_LFeS._5 niḥ_I__6 daha_V_SPrIm_7 hṛtsu_N_LNeP_8 śokaiḥ_N_IMaP._9
ob-3 ob-3 ro-0 de-5 ob-3 ad-7 se-3 ob-7 ob-7
4-PL jugupseta_V_SPrOp_1 anṛtāt_N_BNeS._2 dakṣiṇam_A_ANeS_3 agre_N_LNeS_4 pratimuñcate_V_SPrIn._5
ro-0 ob-1 ob-5 ob-5 se-1
3-PO na_T__1 vai_T__2 brahmaṇvat_A_NNeS_3 riṣyati_V_SPrIn._4 dvis_R__5 parimṛjet_V_SPrOp_6
ad-4 di-4 ns-4 ro-0 ad-6 se-4
1-RV upa_I__1 gha_T__2 id_T__3 enā_P_INeS_4 namasā_N_INeS_5 gṛṇīmasi_V_PPrOp,_6 tritaḥ_N_NMaS_7 na_T__8 yān_P_AMaP_9 pañca_M_AMaP_10 hotṝn_N_AMaP_11 abhiṣṭaye_N_DFeS_12 āvavartat_V_SPa_13 avarān_A_AMaP_14 cakriyā_N_IFeS_15 avase_V_._16
ad-6 di-6 fi-2 de-5 ob-6 ro-0 ad-13 ma-7 ob-13 nu-11 or-7 ad-13 cc-6 xc-13 ob-16 ad-13
2-MA tava_P_GS_1 id_T__2 viṣṇo_N_VMaS_3 bahudhā_R__4 vīryāni_N_NNeP._5 idam_P_ANeS_6 vaso_A_VMaS_7 sutam_V_ANeSPaPt_8 andhaḥ_N_ANeS,_9 pibā_V_SPrIm_10 su_R__11 pūrṇam_V_ANeSPaPt_12 udaram_N_ANeS,_13 anābhayin_A_VMaS_14 rarima_V_PPaIn_15 te_P_DS._16 eṣaḥ_P_NMaS_17 etāni_P_ANeP_18 cakāra_V_SPaIn_19 indraḥ_N_NMaS,_20 viśvā_A_ANeP_21 yaḥ_P_NMaS_22 ati_I__23 śṛṇve_V_SPrIn_24 vāja_N_Ma_25 dāvā_A_NMaS_26 maghonām_A_GMaP._27 tam_P_AMaS_28 brāhmaṇaspatyam_A_AMaS_29 ālabheta_V_SPrOp._30
ro-0 di-1 vo-1 ad-1 ns-1 de-9 vo-15 ac-9 ob-15 pa-15 ad-12 xc-10 ob-10 vo-15 se-1 io-15 ns-19 ob-19 se-1 ap-18 ob-24 ns-24 ca-21 ac-20 ob-26 xc-24 nm-26 ob-30 xc-30 se-3
2-MA mā_T__1 parā_I__2 sṛpaḥ_V_SPa._3 na_T__4 ātmānam_N_AMaS_5 balinam_A_AMaS_6 manye_V_SPrIn_7 tvayi_P_LS_8 tasmāt_R__9 viśaṅkite_V_LMaSPaPt._10 tubhyam_P_DS_11 juhvati_V_PPrIn_12 juhvataḥ_V_NMaPPrPt._13
ad-3 ad-3 ro-0 ad-7 ob-7 xc-7 se-3 ns-10 ad-10 ad-7 io-12 se-3 ad-12
1-RV ramadhvam_V_PPrIm_1 me_P_GS_2 vacase_N_DNeS_3 somyāya_A_DNeS_4 ṛtāvarīḥ_A_VFeP_5 upa_I__6 muhūrtam_N_ANeS_7 evaiḥ_N_IMaP._8 te_P_NMaP_9 parābhavan_V_PPaIn._10
ro-0 nm-3 ob-1 am-3 vo-1 ad-1 ob-1 ob-1 ns-10 se-1
3-PO te_P_NMaP_1 somena_N_IMaS_2 rājnā_N_IMaS_3 sarvāḥ_P_AFeP_4 diśaḥ_N_AFeP_5 ajayan_V_PPaIn._6
ns-6 ob-6 ap-2 de-5 ob-6 ro-0
4-PL pratitiṣṭhati_V_SPrIn,_1 yaḥ_P_NMaS_2 evam_R__3 veda_V_SPaIn._4 yāvat_SCONJ__5 ha_T__6 vai_T__7 ātmanā_N_IMaS_8 devān_N_AMaP_9 upāste_V_SPrIn,_10 tāvat_R__11 asmai_P_DMaS_12 devāḥ_N_NMaP_13 bhavanti_V_PPrIn._14
ro-0 ns-4 ad-4 cs-1 ma-10 di-10 fi-6 ob-10 ob-10 ad-14 ad-14 io-14 ns-14 se-1
1-RV sindhubhyaḥ_N_DFeP_1 havyam_N_ANeS_2 ghṛtavat_A_ANeS_3 juhota_V_PPrIm._4
ob-4 ob-4 am-2 ro-0
5-SU ājyam_N_ANeS_1 juhuyāt_V_SPrOp_2 haviṣaḥ_N_GNeS_3 anādeśe_N_LMaS_4 sakṛt_R__5 upastaraṇa_N_Ne_6 avadāne_N_NNeZ._7 sa_P_NMaS_8 naḥ_P_DP_9 bodhi_V_SPaIm_10 sahasya_A_VMaS_11 praśaṃsyaḥ_V_NMaS,_12 yasmin_P_LMaS_13 su_R__14 jātāḥ_V_NMaPPaPt_15 iṣayanta_V_PPaIn_16 sūrayaḥ_N_NMaP,_17 yam_P_AMaS_18 agne_N_VMaS_19 yajñam_N_AMaS_20 upayanti_V_PPrIn_21 vājinaḥ_N_NMaP_22 nitye_A_LNeS_23 toke_N_LNeS_24 dīdivāṃsam_V_AMaSPaPt_25 sve_A_LMaS_26 dame_N_LMaS._27 jarayā_N_IFeS_28 eva_T__29 visraṃsate_V_SPrIn._30
ob-2 ro-0 nm-4 ad-2 ad-7 co-7 se-2 ns-10 io-10 se-2 vo-10 xc-10 ob-16 ad-15 ac-17 ac-12 ns-16 ob-21 vo-21 ac-18 co-16 ns-21 de-24 ob-25 ac-18 de-27 co-24 ob-30 di-28 se-3
4-PL atha_R__1 yat_P_ANeS_2 manasā_N_INeS_3 saṃkalpayate_V_SPrIn,_4 na_T__5 tat_P_ANeS_6 manasā_N_INeS_7 āha_V_SPaIn_8 iti_T_._9 samacīkᄆpam_V_SPaIn_10 iti_T_._11 sa_P_NMaS_12 ha_T__13 asmai_P_DMaS_14 vācam_N_AFeS_15 uvāda_V_SPaIn._16 bibhṛhi_V_SPrIm_17 mā_P_AS._18 pārayiṣyāmi_V_SFuIn_19 tvā_P_AS_20 iti_T_._21 veṇuḥ_N_NMaS_22 asi_V_SPrIn._23 vānaspatyaḥ_A_NMaS_24 asi_V_SPrIn._25 sarvatas_R__26 mā_P_AS_27 pāhi_V_SPrIm_28 iti_T_._29 vaiṇavam_A_AMaS_30 daṇḍam_N_AMaS._31
ad-8 ma-4 ob-4 ad-8 ad-8 ad-8 ob-8 ro-0 ad-8 cc-8 ma-10 ns-16 di-16 io-16 ob-16 se-8 cc-16 ob-17 pa-17 ob-19 ma-19 or-31 co-22 pa-22 co-24 ad-28 ob-28 pa-25 ma-28 am-31 se-8
5-SU vācaṃniyamau_A_NMaZ_1 āsāte_V_ZPrIn_2 ā_I__3 nakṣatrāṇām_N_GMaP_4 udayāt_N_BMaS._5 vārevṛtam_A_NNeS_6 hi_T__7 asya_P_GMaS._8
ad-2 ro-0 ca-5 nm-5 ad-2 se-2 di-6 nm-6
1-RV divaḥ_N_BMaS_1 pṛthivyāḥ_N_BFeS_2 pari_I__3 ojaḥ_N_NNeS_4 udbhṛtam_V_NNeSPaPt._5 yaṃsat_V_SPa_6 yakṣa_N_Ne_7 bhṛt_A_NMaS_8 vicetāḥ_A_NMaS_9 mṛgāṇām_N_GMaP_10 na_T__11 hetayaḥ_N_NFeP_12 yanti_V_PPrIn_13 ca_C__14 imāḥ_P_NFeP_15 bṛhaspateḥ_N_GMaS_16 ahi_N_Ma_17 māyāṁ_N_AMaP_18 abhi_I__19 dyūn_N_AMaP._20
ob-5 co-1 ca-1 ns-5 ro-0 se-5 ob-8 ac-9 ns-6 ob-13 ca-10 ns-13 co-6 cc-13 de-12 nm-12 nm-18 ac-20 ca-20 ob-13
5-SU param_P_NNeS_1 mṛtyo_N_VMaS._2 iti_T__3 ca_C__4 eke_M_NMaP_5 prāśana_N_Ne_6 ante_N_LMaS._7 tam_P_AMaS_8 manasā_N_INeS_9 atyeti_V_SPrIn._10 ūrjā_N_IFeS_11 eva_T__12 enam_P_AMaS_13 paśubhiḥ_N_IMaP_14 vyardhayati_V_SPrIn._15
or-5 fl-1 ma-2 cc-5 ro-0 nm-7 or-5 ob-10 ob-10 se-5 ob-15 di-11 ob-15 co-11 se-3
4-PL na_T__1 pāpīyān_A_NMaS_2 bhavati_V_SPrIn._3 tāḥ_P_NFeP_4 naḥ_P_AP_5 ūrje_N_DFeS_6 dadhātana_V_PPrIm_7 mahe_A_DMaS_8 raṇāya_N_DMaS_9 cakṣase_V_._10 vi_I__11 made_N_LMaS_12 vivakṣase_V_SPrIn._13 yaḥ_P_NMaS_14 devaḥ_N_NMaS_15 agnau_N_LMaS,_16 yaḥ_P_NMaS_17 apsu_N_LFeP,_18 yaḥ_P_NMaS_19 viśvam_A_ANeS_20 bhuvanam_N_ANeS_21 āviveśa_V_SPaIn,_22 yaḥ_P_NMaS_23 oṣadhīṣu_N_LFeP,_24 yaḥ_P_NMaS_25 vanaspatiṣu_N_LFeP,_26 tasmai_P_DMaS_27 devāya_N_DMaS_28 namaḥ_N_NNeS_29 namaḥ_N_NNeS._30
ad-3 xc-3 ro-0 ad-7 ob-7 ad-7 se-3 am-9 ob-10 co-6 ad-13 ob-13 se-3 de-15 ns-22 ob-22 co-22 or-17 co-22 ac-21 or-19 ac-28 co-22 or-23 co-22 or-25 ac-28 se-3 ns-28 co-29
5-SU brahma_N_NNeS_1 jajñānam_V_NNeSPaPt._2 bhavāśarvau_N_NMaZ._3 iti_T__4 āsannam_A_AMaS_5 araṇye_N_LNeS_6 parvatam_N_AMaS_7 yajate_V_SPrIn._8
or-8 fl-1 fl-2 ma-3 ac-7 ob-8 ob-8 ro-0
2-MA hvayāmi_V_SPrIn_1 rātrīm_N_AFeS_2 jagataḥ_N_GNeS_3 niveśanīm_A_AFeS._4 pūrvedyus_R__5 pitṛbhyaḥ_N_DMaP_6 dadyāt_V_SPrOp_7 odanam_N_AMaS_8 kṛsaram_N_AMaS_9 pāyasam_N_AMaS_10 catur_M__11 śarāvasya_N_GMaS_12 vā_C__13 apūpān_N_AMaP._14
ro-0 ob-1 nm-4 ac-2 ad-7 io-7 se-1 ob-7 co-8 co-8 nu-12 nm-14 cc-14 co-8
3-PO janayaḥ_N_NFeP_1 tvā_P_AS_2 a_T__3 chinna_V_PaPt_4 patrāḥ_N_NFeP_5 devīḥ_N_NFeP_6 viśvadevyāvatīḥ_A_NFeP_7 pṛthivyāḥ_N_GFeS_8 sadhasthe_N_LNeS_9 aṅgirasvat_R__10 pacantu_V_PPrIm_11 ukhe_N_VFeS_12 iti_T_._13 manaḥ_N_ANeS_14 dhyāyat_V_ANeSPrPt_15 sarve_P_NMaP_16 prāṇāḥ_N_NMaP_17 anudhyāyanti_V_PPrIn._18 amṛtasya_N_GNeS_19 eṣa_P_NMaS_20 setuḥ_N_NMaS._21 atisṛṣṭau_N_LFeS_22 ha_T__23 asya_P_GMaS_24 etasyām_P_LFeS_25 bhavati_V_SPrIn,_26 yaḥ_P_NMaS_27 evam_R__28 veda_V_SPaIn._29
ro-0 fl-1 fl-2 fl-3 fl-4 fl-5 fl-6 fl-7 fl-8 fl-9 fl-10 fl-11 ma-12 ob-18 ac-14 de-17 ns-18 se-1 nm-21 ns-21 se-1 ob-26 di-26 nm-22 de-22 se-3 ns-29 ad-29 cs-26
5-SU anyatas_R__1 tu_T__2 dhanam_N_ANeS_3 krīṇīyāt_V_SPrOp_4 na_T__5 vikrīṇīta_V_SPrOp._6
ob-4 di-4 ob-4 ro-0 ad-6 co-4
4-PL dvau_M_NMaZ_1 bāhū_N_NMaZ_2 yajña_N_Ma_3 mukham_N_NNeS_4 vai_T__5 ātithyam_N_NNeS._6 tat_P_NNeS_7 etat_P_NNeS_8 satyam_N_NNeS._9 te_P_NMaP_10 ete_P_NMaP_11 asurāḥ_N_NMaP_12 asambhāvyam_A_ANeS_13 parābhūtāḥ_V_NMaPPaPt._14
ro-0 ns-1 nm-4 se-1 di-4 ns-4 de-8 ns-9 se-1 de-12 de-12 ns-14 ad-14 se-3
5-SU sauryaḥ_A_NMaS_1 akṣi_N_Ne_2 āmaye_N_LMaS._3
ro-0 nm-3 ad-1
5-SU vasantaḥ_N_NMaS_1 grīṣmaḥ_N_NMaS_2 śarad_N_NFeS_3 iti_T__4 ṛtavaḥ_N_NMaP_5 varṇa_N_Ma_6 ānupūrvyeṇa_N_INeS._7 tam_P_AMaS_8 jāyā_N_NFeS_9 uvāca_V_SPaIn_10 __INTJ__11 pate_N_VMaS_12 ime_P_NMaP_13 eva_T__14 kulmāṣāḥ_N_NMaP_15 iti_T__16 tūṣṇīm_R__17 uttarām_A_AFeS_18
cs-5 co-1 co-1 ma-1 ro-0 nm-7 ob-5 io-10 ns-10 se-5 di-15 vo-15 ns-15 di-13 cc-10 ma-15 or-18 se-5