sentences
stringlengths
1
18.1k
label
stringclasses
76 values
tadayamatra samadāyārtho rūpādīnāṅghaṭasya ca yathā kramamanekatvamekatvañca vahuvacanaikavacanābhidhayatvāt
T11
uktaṃ bhagavatā ātmavipattiṃ paravipattiṃ ātmasaṃpattiṃ parasaṃpattiṃ bhikṣavo bhīkṣṇaṃ pratyavekṣadhvaṃ tat kasya hetor ātmavipattiḥ bhikṣavaḥ saṃvejanīyaṃ sthānaṃ paravipattiḥ ātmasaṃpattiḥ parasaṃpattiḥ saṃvejanīyaṃ sthānam iti yāvad apareṇa samayena bhikṣavaḥ śmaśānacārikāṃ caranti
K01
na cātra kasyacit pariniṣpattiḥ
T06
samatsutvā havāmahe
GV01
So lets all meditate for a few minutes Sit comfortably erect in a balanced position You dont have to be ramrod straight like a soldier Just try not to lean forward or back to the left or the right Close your eyes and say to yourself May I be truly happy and free from suffering This may sound like a strange even selfish way to start meditating but there are good reasons for it
E
START Dkc
GK19
There is nothing of his entire body unpervaded by rapture pleasure born of composure Just like a lake with springwater welling up from within having no inflow from east west north or south and with the skies periodically supplying abundant showers so that the cool fount of water welling up from within the lake would permeate pervade suffuse fill it with cool waters there being no part of the lake unpervaded by the cool waters even so the monk permeates this very body with the rapture pleasure born of composure
E
caryāparicchedaḥ pārasavidhiḥ bandhyātaḥ santānotpattyādiḥ garūḍamaṇḍalalekhanaṁ śiṣyābhiṣekadvārā vidyādharapadasya prajñaptividhiḥ aṁjanakhaḍgādibhirvibhinnakarmasādhanaṁ mudrānandābhyāṁ cittaśuddhiḥ vajrapāṇipārṣadānāṁ mātuḥ stutiritiviṣayanirūpaṇena mantrajāpavajrajāpaprajñāmātṛdevyabhyarthanādividhinā ca saha tantramidaṁ samāptiṁ
T16
dṛṣṭamātrāśca sarvagrahakravyādakaśmalādayaḥ prapalāyante
K12
devadattaḥ pacatirūpam
GS24
vyañjanaṃ parivartate
T17
kvacit parimāṇaṃ paṭhyate
GSD36
mahīkṣayaḥ trigadabhayaṃ bhavettadā
GS41
saṃhitāḥ smaḥ iti satyasaṃdhāḥ pūrve rājānaḥ satyena saṃdadhire tasyaatikrame śapathena agnyudakasītāprākāraloṣṭahastiskandhaaśvapṛṣṭarathaupasthaśastraratnabījagandharasasuvarṇahiraṇyāny ālebhire hanyur etāni tyajeyuś caenaṃ yaḥ śapatham atikrāmet iti
GS38
pṛthivīdhātuśūnyatayā manasikāraśūnyatā veditavyā
K02
T16
Try to inhabit this world as continuously as you can the world of the present moment the world where things are kept simple body in and of itself feelings in and of themselves mind in and of itself mental qualities in and of themselves before they get turned into something else with the control key that transforms your frame of reference
E
ktvāpratyatyāt upopasargācca kecitsviṣṭakṛto nantaraṃ jayādayaḥ agniḥ sviṣṭakadvitīya āpagṛ iti sviṣṭakṛta pradhānatulyadharmatvajñāpanāditi nanuyadyatyaiva sarvapradhānahomānantara sādhāraṇyena jayādaya upadiṣṭāḥ kimartha tatra tatra jayādi pratipadyateiti vacanam
GV06
na stenasya paro loko nāyaṃ loko durātmanaḥ
GR13
bāleyā brāhmaṇāś caiva tasya vaṃśakarā bhuvi
GP11
soma mādhyaṃdinasavana
GV02
tāṃ tu buddhvā naraḥ sargaṃ bhūtānām āgatiṃ gatim
GP11
There is nothing further for this world
E
śatrupakṣāyate rīṇāṃ sarva eva suhṛjjanaḥ śatravaḥ kuṇapāyante jīvantopi sabāṃdhavāḥ āpanno pi gatāriṣṭaḥ svayaṃ khalvamṛtāyate rasāya nāyate nityamapathyamapi sevitam aniśaṃ kriyamāṇāpi ratistvabhinavāyate anāgatādikaṃ sarvaṃ karasthāmalakāyate
GP12
ayaṃ devamayīṃ dehaḥ prāpta eva viśīryate etāvad eva bhavati varalābhavijṛmbhitaiḥ yathā saṃvit sa evāhaṃ tathā smṛta iti sthitiḥ yas sarpapratyayo rajjvāṃ sa kathaṃ sarpakāryakṛt ātmany eva hi yo nāsti tasya kā kāryakāritā
GSP35
dbyung bar mi byao
T
tathābhyupetavirodha iti bhāvaḥ
T03
ye vā mṛdhe samitiśālina āttacāpāḥ
GP10
pārśvadāhaḥ
T17
vaḥ
GV01
des na sra brkyang bting bai gnas nas chas pa las chos gos rnying pa rnams dang bral ba yang mi byung na gsar pa rnams dang lta smos kyang ci tshal bar bzod pa de dag ni mi byung na cang ma gsungs shing gang dag mi bzod pa de dag ni gsungs shig
T
śvāsapraśvāsakāle evaṁ vihāya caturvāyavaḥ nāsikāyāḥ dakṣiṇe vāme ca pṛthak pṛthak chidrebhyaḥ vahanti
T16
vidheyayāgagatasāhityasya tadaṅgasāhityasya ca vivakṣitatvānna yuktaḥ prayogabheda ityarthaḥ utpattivākye kālaśravaṇaṃ adhikārādivākyagatayajisaṅkocārthamiti nirūpaṇam kimarthaṃ tarhyutpattivākye kālaśravaṇamityāśaṅkāṃ pariharati evaṃ ceti
GSP28
deśaprakḷptyartham tadā eṣaḥ doṣaḥ yadā hi sthāne dvirvacanam tadā yadi aviśeṣeṇa
GS24
nas breu chung re reo
T
vi jha vidheyāvimarśetividheyasya nyakkārasyoddeśyādarimattvāt pūrvanipātāt anuvādyamanuktvaina vidheyamudīrayet iti niyamāt
GK16
bāga bhīkahā raha gayā hai aba
H
āpāṇḍu pīnakaṭhinaṃ vartulaṃ sumanoharam karairākṛṣyatetyarthaṃ kiṃ vṛddhairapi saspṛham āpāṇḍurāḥ śirasijāstrivalī kapole dantāvalī vigalitā na ca me viṣādaḥ eṇīdṛśo yuvatayaḥ pathi māṃ vilokya tāteti bhāṣaṇaparāḥ khalu vajrapātaḥ
GK22
sadguṇasukhasaṃpattīrdatvā bhava suhatprabhuḥ
K08
viparyaye sādhyaviparyaye hetor viparītotthāpakaṃ yat pramāṇaṃ tasya vṛttyā sādhyasādhanayoḥ tannibandhanatvāt
GSP28
sattvān paripācayati
K03
ācāryavānpuruṣo veda chāu
GV05
gnyis po doms kyi sba ba sbubs su nub pa dang
T
rājā bhavati cakravartīti
K01
tasmin samaye vijñānaṃ nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñāpayati vijñānam etad iti
K02
kiyatyavajñā soḍhavyā
GK19
mtshang dru ba dang
T
de rnams kyis dris pa drang srong de ji lta bu yin des ji ltar gyur pa smras pa dang de rnams kyis smad par brtsams pa ser snai zil gyis non pai lhas bras bu drang srong rnams la ma byin gyi snod ma yin pai rkun po rnams la byin no
T
yat īm
GV01
taṃ hiraṇyabhujaṃ pretya tad dīnāraṃ samayācata
K14
niḥkleśa ityucyate
K10
upavāsyabhiṣekāhe vedyagnau juhuyānmanūn n rājā hariti cha kha gha ja ña ṭa ca purohitamathartvijamiti kha gha cha ja ṭa ca juhuyādamūniti ṅa p vaiṣṇavānaindramantrāṃstu sāvitrīn vaiśvadaivatān
GP12
We will keep pervading him with an awareness imbued with good will and beginning with him we will keep pervading the allencompassing world with an awareness imbued with good will abundant expansive immeasurable free from hostility free from ill will Thats how you should train yourselves
E
varadānānmahābhāgā hyadhikā cocyate budhaiḥ kāruṇyāntarabhāvena na mṛtā samupāgatā mucyante darśanāttena pātakaiḥ snānamaṅgalaiḥ narmadāyāṃ nṛpaśreṣṭha ye namanti trilocanam umārudrāṅgasambhūtā yena caiṣā mahānadī lokānprāpayate svargaṃ tena puṇyatvamāgatā
GP12
bhavati cātra ślokaḥ kṛte pratikṛtaṃ kuryād tāḍite pratitāḍitam karaṇena ca tenaiva cumbite praticumbitam iti śrīvātyāyanīye kāmasūtre sāṃprayogike dvitīye dhikaraṇe cumbanavikalpās tṛtīyo dhyāyaḥ
GS39
anāprīte mṛnmaye bhoktavyam
GSD37
hālāṃki vāstavika prāpya upādhikā nāma āyurvedācārya hī hai
H
prasthais tailasya kuḍavaḥ siddho yaṣṭīpalānvitaḥ
GS40
Having transmigrated and wandered on among devas and human beings he will put an end to stress he is one going from good family to good family Having transmigrated and wandered on among two or three good families he will put an end to stress he is one with one seed
E
chi bai chos dang ldan par gyur to de la lnga brgya gtad pa gang yin pa des ni ji ltar gzugs med pai khams la bkod pa de ltar gdams ngag phog go nyis brgya lnga bcu gtad pa gang yin pa des ni ji ltar gzugs kyi khams la bkod pa de ltar gdams ngag phog go
T
prāsaprollāsibhaṅgaṃ prasṛtasitalasatketusatphenahāsyām
T01
acchidramastu hṛdayaṃ paripūrṇamastu maukharyamastamitamastu gurutvamastu
GK22
kiṃ prāptam eka eva praiṣapraiṣārthayor iti
GSP28
kanyakā nītiśāstrajñā vratacāribhūtāḥ
K14
tatkriyānuvidhānatve munayo pi na paṇḍitāḥ tasmāl lokadvayasyeṣṭaṃ kartavyaṃ te narādhipa guhyam etan mahābāho kathitaṃ te mayākhilam dvijāś ca nāvamantavyās trailokyeśvarapūjitāḥ
GE07
śrotriyasya tu pādyam arghyam annaviśeṣāṃś caprakārayet
GSD37
re re phug dei nang du dor bar gyur ro
T
saṁgrahatantrasya yadā kadā mūlatantratvenābhihitaṁ yato hi tame paricchede uttaratantre saṁgrahatantrasya praśnānutthāpya tadvyākhyā kṛtāsti
T16
evam evehaikatyasya piṇḍapātapātarāgeṇa piṇḍapāte cittaṃ saktaṃ bhavati saṃsaktaṃ cīvararāgeṇa cīvare cittam saktaṃ bhavati saṃsaktam śayanāsanarāgeṇa śayanāsane cittaṃ saktaṃ bhavati saṃsaktam sa ebhir dhutaguṇair viśodhayaty ṛjūkaroti mṛdu karmaṇyam ārjavam āsravaṃ vidheyam
T06
khagapatisavilāsapāṇivajraṃ prahatavipāṭitadṛṣṭimūlarandhram tadeva sa saṃlakṣya tīraparyantarekhaṃ prakaṭavikaṭārtagartodarabhramadbhramitajhaṣabhujagakulamaṇḍalaṃ naikavicitrādbhutāścaryamatiśayamambhasāmālayamatikrāmatastasya dharaṇīdharaśikharavipulātmabhāvasya
K10
asme iti
GV01
vṛścikairagnipuñjābhair gonasaiśca vibhūṣitā
GP12
What he has heard here he tells there to break those people apart from these people here
E
jitam asmākam udbhinnam asmākam ṛtam asmākam tejaḥ asmākam brahma asmākam svar asmākam yajñaḥ asmākam paśavaḥ asmākam prajāḥ asmākam yajñaḥ asmākam paśavaḥ asmākam prajāḥ asmākam
GV00
dei slad du dge dun gyis dge slong ming di zhes bgyi ba byin par mdzad na
T
praviśaṃśca cirāttatra nagare supratiṣṭhite apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā kvacitsāmāni chandogā gāyanti ca yathāvidhi kvacidvivādo viprāṇāmabhūdvedavinirṇaye yo tra dyūtakalāṃ vetti tasya hastagato nidhiḥ ityādikaitavair dyūtam astuvan kitavāḥ kvacit
GK21
dauvārika eṣa praveśayāmi
GK20
kuṣṭhaḥ
T06
yaugandharāyaṇaḥ atha parisamāptā vidyā
GK20
nyupya dattvā darbheṣu tān piṇḍān taṃ hastaṃ nirmṛjyād darbheṣu teṣu yeṣv eva piṇḍanirvapaṇaṃ kṛtam smṛtyantaradarśanāt darbhamūleṣu mārjanam apare ca na hastasaṃlagnasyānnasyodakasyaiva darbheṣu saṃśleṣaṇam yadi na kiṃcid api haste saṃśliṣyet tathāpi hastaṃ darbheṣu nimṛjyād eva
GSD36
sauracāndrasāvananākṣatramānapradarśanārtham āha ã
GS41
tad ucyate
T07
isa sambandha meṃhara eka ne eka prayoga kiyā tathā niṣkarṣa nikālā ki una bālakoṃ ne adhika sīkhājinakī praśaṃsā kī gaī thī
H
But before he got there one of the forest devas decided to test his loyalty to the old monk So the deva metamorphosed himself into a large golden swan and pretended to have a broken wing flying an erratic course under the trees near the path the servant was following
E
And is it fitting to regard what is inconstant stressful subject to change as This is mine
E
puṇyakṣetre kṛtaṃ puṇyaṃ bahudhā ṛddhimṛcchati
GP12
ayaṃ tad evam eveha tiṣṭhan dānavasattamāḥ
GSP35
manasā vāg abhipannā grasitā parāmṛṣṭā
GV02
niyatam ayam āyuṣmān abhivardhamāno mamāndhāyā yaṣṭibhūto bhaviṣyatīti
T09
dāyādas tasya vaikarṇo vikarṇas tasya cātmajaḥ
GP11
campaudumbarakauśāmbicedivindhyāṭavīkaliṅgāś ca puṇḍrā golāṅgūlaśrīparvatavardhamānāniKvardhamānāś ca ikṣumatīity atha taskarapāratakāntāragopabījānām tuṣadhānyakaṭukatarukanakadahanaviṣasamaraśūrāṇām
GS41
satāṃ hṛdayahāriṇyā rūḍhayā śaśiśītayā
GSP35
mānieki bāriśa kī teja bauchāra āyī
H
athāto gṛhṇātyeva
GV03
agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmi bṛhadgrāvāsi vānaspatyaḥ sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣva haviṣkṛd ehi haviṣkṛd ehi haviṣkṛd ehi
GV
maiṃ apane parivāra meṃ bāta karūṃgā lekina philahāla maiṃ istīphā de cukā hūṃ vaiṭikana ke pādarī ne kahā hai ki yūropa meṃ īsāiyoṃ ko adhika bacce paidākarane cāhie anyathā isa mahādvīpa para islāma kā varcasva kāyama ho jāegā isa pādarī ne āśaṃkā vyakta kī hai ki muslima derasabera yūropa meṃ bahusaṃkhyaka ho jāeṃge
H
putraś ca pitaraṃ mohān nirmaryādam avartata
GE07
zong thogs te rgya mtsho chen por jug tu groo
T
mar mei phreng ba gtong bar rtsom pa yin no
T
shes rab che ba rnams dang
T