sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
ity anenābhedenaiva hi goloka eva nivasatīty evakāraḥ saṃghaṭate yato
|
GR14
|
spo ba ji lta ba de bzhin du spo ba spyad pa dang
|
T
|
matsyādhānī kuveṇī syād baḍiśaṃ matsyavedhanam
|
GS25
|
pradadhanamime dve samyakprahāṇe śuklapakṣyāṇāṃ dharmāṇāmanutpannānāmutpādāya
|
T06
|
isaprakāra unakī adhyakṣatā meṃ ilāhābāda viśvavidyālaya ke bhautikī vibhāga meṃbarī unnati huī
|
H
|
ākāśasya guṇaṃ śabdam abhivyaktātmakaṃ manaḥ grasate ca yadā so pi śāmyati pratisaṃcare manaso vyaktam avyaktaṃ brāhmaḥ sa pratisaṃcaraḥ tad ātmaguṇam āviśya mano grasati candramāḥ manasy uparate dhyātmā candramasy avatiṣṭhate
|
GE07
|
sthaṇḍilasthaṃ varāroha ātmastha ca viśeṣata kartavyā vidhivat pūjā sadā ekāntasatkriyā baliṃ ca vaṭukaṃ deva kṣetrapālādi yoginīm datvā nivedya saṃkalpya vidyāpīṭhe kramasya ca tataḥ praveśayecchiṣyaṃ puṣpahastaṃ suyantritam devasya paścime bhāge puṣpaṃ muñcāpayet tataḥ
|
GSP30
|
But their being quoted in our context shows that they may also apply to eternalism
|
E
|
mukhyaprayojanavaśāt kathāṅgānāṃ samanvaye
|
GK16
|
duruktaśalyaṃ hṛdi nikhātaṃ tejaḥsaṃdīpanam indriyaupatāpi ca iti
|
GS38
|
tyāgī vivekī kuśalaḥ kulīnaḥ kalābhivijñaḥ sumatir dhanāḍhyaḥ
|
GS39
|
So this process of gaining seclusion is a process not only of growing up but also of gaining freedom
|
E
|
vā anāgāmiphalaṃ vā arhattvaṃ vā pratyekabodhiṃ vā
|
K05
|
tataś ca rūpāder asadākāratā prāpnoti turagaviṣāṇavad iti pūrvoditam eva dūṣaṇam āpadyate athāsatsvabhāvā tadā kharaviṣāṇavad vijñānarūpatāṃ parityajati tyāge vijñānasantānānupapattiḥ tadanupapattau caityavandanādikriyānarthakyam e ito pi vijñānasantānānupapattis tadutpādakavijñānasya pūrvāparasahotpannavijñānaṃ prati svarūpāviśeṣāt
|
GS26
|
śikhaṇḍakṛtaśekharaḥ phaṇapaṭīṃ dadhat
|
GR14
|
tatas tat tebhyorthāntaraṃ ghaṭaḥ yathā udakadhāraṇam asambhavi paṭe ghaṭe sambhavat
|
T14
|
nye dga lhag par chags pas ras yug po che las nyams pa la gzigs
|
T
|
Va gṛhān vrajitvāvraj
|
GSD37
|
bhāryāsutāṃśca parivāra manonukūlān anapekṣacittu tyajate vidu dharmahetoḥ
|
K09
|
evaṃ vaivāhikaṃ kṛtvā pūjayet puruṣottamam
|
GR14
|
na cānyataravaikalye tadabhāvaḥ
|
GSP31
|
ayaṃ prayogo vyutkrāntakasamāpatteḥ yadā tu prathamātsāsravāt tṛtīyamanāsravaṃ dhyānaṃ samāpadyate tasmātsāsravamākāśānantyāyatanaṃ tasmādanāsravamākiñcanyāyatanam evaṃ punaḥ pratilomam tadā visabhāgatṛtīyadravyagamanādabhiniṣpannā bhavati
|
T07
|
munirvā cakravartī vā prātaste bahvitā sutaḥ
|
T09
|
vedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā
|
K02
|
dge slong dag khyed kyi sems ni di lta buo
|
T
|
śaka mayam dhūmam ārāt apaśyam viṣūvatā paras enā avareṇa ukṣāṇam pṛśnim apacanta vīrāḥ tāni dharmāṇi prathamāni āsan
|
GV00
|
ye rāṣṭrādhikṛtās teṣāṃ cārair jñātvā viceṣṭitam
|
GSD36
|
śabdābhivyaktipakṣanirāsaḥ
|
GSP29
|
ces smras so des pa bla ma tshur
|
T
|
dūtīkarmāṇi
|
GS39
|
Ketumbaraga and Matanga Ariya
|
E
|
bhūmibhūmipratilambhāpratyudāvartyakuśalo bhavati
|
K09
|
yatraikā tatra saṁcāro nāsti
|
T02
|
spaṣṭa hai ki bhārata ke do prāṃto kī janasaṃkhyā aura kṣetraphala ko milā le tojāpāna bana jāye
|
H
|
evaṃ kimākṛtiḥ ko vā kimādeśaśca kiṃkṛtaḥ kiṃrūpaḥ kiṃmayaḥ kohaṃ kiṃ gṛhṇāmi tyajāmi kim tenāhaṃ nāma nehāsti bhāvābhāvopapattimān anahaṃkārarūpasya saṃbandhaḥ kena me katham asatyalamahaṃkāre saṃbandhaḥ kasya kena kaḥ saṃbandhābhāvasaṃsiddhau vilīnā dvitvakalpanā
|
GSP27
|
taddharṃmarahitaḥ sraṣṭā nāmagotravivarjitaḥ mantā manaḥ sthito devo manasā parivarjitaḥ
|
GP12
|
etān daśa pramukha kṛtvā pūjita te mayā sugata sarve
|
K09
|
dgongs ka kha bye dri zhim ldan pa bzhin
|
T
|
cakāra surasā vaktram aśītiṃ yojanāyatam hanūmān acala prakhyo navatiṃ yojanocchritaḥ cakāra surasā vaktraṃ śatayojanam āyatam tad dṛṣṭvā vyāditaṃ tv āsyaṃ vāyuputraḥ sa buddhimān dīrghajihvaṃ surasayā sughoraṃ narakopamam
|
GE09
|
tadaikamindriyajñānaṃ keśoṇḍukadvicandrādau visaṃvādyupalabdhamiti ghaṭādiṣvapi sarvameva pratyakṣaṃ visaṃvādi saṃbhāvyatām
|
T11
|
usake bāda hama logoṃ ne mulāyama siṃha jī tathākuṃvara revatī ramaṇa siṃha jī ke kahane para usa bāta ko māna liyā lekina netāoṃ kībātacīta meṃ jo phaisalā huā thā āja taka usa para koī kāryavāhī nahīṃ huī mānyavara rāyala hoṭala vālī ghaṭanā ke do mānanīya sadasya yahāṃ para maujūda hai unakesātha pulisa ne hāthāpāī kī thī
|
H
|
There are these six classes of craving craving for forms craving for sounds craving for odors craving for flavors craving for tangibles craving for mindobjects
|
E
|
calaccintācitaṃ cakramārūḍhe bhrānta ātmani prohyamāne tṛṇa iva sāvartaṃ kālasāgare
|
GSP27
|
rgyal chen bzhii ris kyi lha rnams su skyes pa de
|
T
|
tāriṇy āpaccharaṇyair navanutikusumasragbhir abhyarcayāmi
|
T01
|
āśritam ādheyam āśrayastadādhāraḥ
|
GK16
|
vivarṇaḥ pāmaro nīcaḥ prākṛtaś ca pṛthagjanaḥ
|
GS25
|
tathā te ṅgīkṛtaṃ putri tat satyaṃ setsyate dhruvaṃ
|
K14
|
kṣaṇikatvāt
|
T07
|
raktau saṃnipatitāv iti
|
T07
|
praṇamyamānaṃ devaiś ca siddhair vidyādharais tathā agropaviṣṭagaruḍaṃ śeṣaśayyāgataṃ harim sa dadarśa caturbhistaiḥ prāpito devaputrakaiḥ kasya nābhyudaye heturbhavetsādhusamāgamaḥ tato rcitaṃ devaputraiḥ kaśyapādyaiś ca saṃstutam naravāhanadattas tamastauṣītprāñjaliḥ prabhum
|
GK21
|
pradhvasāt pūrvam utpatter uttarakālamasato rthāntarabhūtaṃ vastu sat ity ucyate kriyāguṇavyapadeśānāṃ bhāvāt vii saccāsat viii sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryakāraṇena nāyaṃ gauryo na vahati asat ity upacaryate
|
GSP32
|
bhavanti nānāvidhadoṣabhājāś caranti ye kāmacarīṃ jaghanyām yac cakravartitvam avāpnuvanti bhavanti śakrās tridaśeśvarāś ca brahmāṇa īśā doubtful vaśavarttinaś ca tad brahmacaryaṃ vipulaṃ caritvā jātyandhabhāvā vadhirā visaṃjñā śvaśūkaroṣṭrāḥ kharavānarāś ca
|
T04
|
etad vaḥ pitaraḥ pātram
|
GV06
|
kāśmīrikāṇāṃ tatprāptyai ciram āsīn manorathaḥ
|
GK23
|
When you have developed this concentration in this way you should develop this concentration with directed thought evaluation you should develop it with no directed thought a modicum of evaluation you should develop it with no directed thought no evaluation you should develop it accompanied by rapture not accompanied by rapture endowed with a sense of enjoyment you should develop it endowed with equanimity
|
E
|
asatyavacanāni ca na kathayatyapi niratyayaiḥ paramaviśrambhopagatairvayasyakaiḥ na ca ciraṃ pareṣāṃ krudhyati kroddho pi ca pareṣāṃ na marmāṇi kīrtayati paraiśca kāyena vācā vāhataḥ san pratisaṃkhyāya dharmatāṃ vā pratisarati ātmānameva vā parādhikaṃ paśyati
|
T06
|
viṣamanayanajvālājālāvalīḍhaparākramo luṭhati madanastanvaṅgīnāṃ nitambaśilātale
|
GK22
|
And how is there unyoking from ignorance There is the case where a certain person discerns as it actually is present the origination the passing away the allure the drawbacks the escape from the six sense media When he discerns as it actually is present the origination the passing away the allure the drawbacks and the escape from the six sense media then with regard to ignorance concerning the six sense media he is not obsessed with notknowing
|
E
|
tatra teṣāṃ mukhe taptalauhaguḍā niveśayet
|
K08
|
bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge
|
GE09
|
ākaṇṭhaṃ parirabhya dorlatikayā niṣpīya vaktrāmbujaṃ kakṣāntaḥstanamaṇḍalodarataṭīṃ cañcannakhairāmṛśan
|
GS39
|
bāgha ke paṃje kī coṭa maśīnī hathaure kī coṭa ke samāna bhayaṃ kara hotīhai hāthī yā bhaiṃse ke jisa bhī aṃga para yaha dānavī paṃjā para jātā hai vahīṃ serakta ke pāṃca jharane eka sātha phūṭa nikalate haiṃ kara pīrā ke sāthasātha rakta kīkamī bhī abhāge paśu ko nirbala banā detī hai
|
H
|
chos dang mthun pai khang bzang chur dpag tshad gcig
|
T
|
tathā hi kauśikendriyāṇāṃ pramāṇaṃ nopalabhyate
|
K02
|
yamalaukikā mārgato nivārayitavyāḥ hetuto nivārayitavyā phalato nivārayitavyāḥ
|
K05
|
rgyal po chen po de de bzhin te
|
T
|
dharma eva parā nītirdharmālloko nurajyate rañjitena hi lokena neha nāmutra vañcyate adharmeṇa tu yā nītistayā loko parajyate lokoparañjanāccaiva neha nāmutra nandati parātisaṃdhānaparā kaṣṭā durgatipaddhatiḥ anarthavidyā duṣprajñairarthavidyā kathaṃ kṛtā
|
T10
|
yaha śauka bhīhamārī ādata bigāra kara hamāre mānasa ko barā juā khelane meṃ pravṛtta karatā hai ataḥ paise dāva para lagākara koī bhī khela khelanā parale sire kī mūrkhatā hai paisebhī gamāo aura ādata bhī bigāro
|
H
|
yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe tato ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat tasmin pratihate cāstre vismayo me mahān abhūt bhūyaś caiva mahārāja saviśeṣam ahaṃ tataḥ
|
GE07
|
bhārata kī sarvottama ḍolomāiṭa khāneṃvīramitrapura pānapośa evaṃ anya aneka sthānoṃ meṃ sthita hai
|
H
|
tathā nirvahaṇaṃ ceti nāṭake pañca sandhayaḥ
|
GK18
|
janayanti voryotsāhaṃ sattvapratiṣṭhāpanāya saṃgṛhṇanti dhyānāni sattvacittaparijñānāya bhāvayanti prajñāmavidyānirodhāya praviśanti tathatādvāramāsaṅgaprahāṇāya pradarśayānti gaṃbhīratamāmalakṣaṇāṃ śūnyatācaryām anuśaṃsanti puṇyaṃ buddhabījānucchedāya
|
T04
|
Between the first and the second lies the practice which because it involves mastering the skills of each task has to be gradual
|
E
|
bai mngon par shes pa la sems mngon par gtod
|
T
|
tasya prayogaphalam asti na tu phalaparipūriḥ
|
T07
|
uttarītum aśakyāṃ ca pūrṇām ālokya jāhnvavīm taraṅgahastair asakṛd vārayantīm ivocchritaiḥ
|
GK21
|
START BrhUp
|
GV05
|
paratā pūrvatvamananyāpekṣāhamiti aparatvam apūrṇatvamanyāpekṣitedamiti atra ca tattvadvaye bhāvānāṃ dhyāmalādhyāmalarūpāṇāmubhayāṃśasparśāt parāparatvamiti vedyabhāvaniṣṭhā daśā tattvasvarūpā tadavabhāsayitṛmantreśvarādiśuddhapramātṛsaṃvedyavastusārā
|
GSP30
|
ālayana etad dharma x x x chela x x x x x
|
T14
|
pracaṇḍapavanoddhūtātpuṣpāṇīva mahātaroḥ ayaḥpiṇḍādivottaptāttāḍitātkaṇapaṅkayaḥ dhārā varṣamuca iva sīkarā iva nirjharāt tatpurāgnimahādāhātsphuliṅgā iva bhāsurāḥ tayoścaṭacaṭāsphoṭaṃ śṛṇvatkodaṇḍayordvayoḥ baladvayamabhūtprekṣāmūkaṃ śānta ivāmbudhiḥ
|
GSP27
|
khyod blo gzhan du ma gyur zhig
|
T
|
tvam agne saprathā asi see above
|
GV06
|
parebhyaśca vistareṇa saṃprakāśayiṣyanti
|
K10
|
ity ākūtajuṣas tava stavakṛtā vaitālikenodite lajjante pramadāḥ parasparam abhiprekṣyārayo bibhyati kasyacit Skmsauka bhīme prasthānabhāji sphuradasijaladāpahnutadveṣivahnau gṛhṇītāhnāya sarve bhuvi bhuvanabhujaś cāmaraṃ vā diśo vā
|
GK22
|
yathaikaikaḥ keśas taimirikeṇa nopalabhyate keśasamūhas tūpalabhyate
|
GSP29
|
janma ke paścāt jaisejaise bālaka barā hotā hai usakī saṃvegātmakapratikriyāe yathāharṣa prasannatā jijñāsā krodha bhaya īrṣyā śatrutā ādi adhika spaṣṭa rūpa meṃ ubharane lagatī haiṃ
|
H
|
arthajño rthavibhāvanāṃ prakurute vācā padaiś cāmalair duḥkhasyottaraṇāya duḥkhitajane kāruṇyatas tanmayaḥ
|
T06
|
na hi suvikrāntavikrāmin śrāvakayānikānāṃ vā pratyekabuddhayānikānāṃ vā caturvaiśāradyaṃ bhavati nāpi tathāgatasteṣāṃ caturvaiśāradyamadhitiṣṭhati bodhisattvabhūmireṣā suvikrāntavikrāmin yasyāṃ caturvaiśāradyamanuprāpyate praṇidhānavaśena tatkasmāddhetoḥ
|
K06
|
I too have conviction persistence mindfulness concentration discernment What if I were to endeavor to realize for myself the Dhamma that Alara Kalama declares he has entered dwells in having realized it for himself through direct knowledge So it was not long before I quickly entered dwelled in that Dhamma having realized it for myself through direct knowledge
|
E
|
usakā kāraṇayaha hai
|
H
|
The reflecting cha
|
GSP31
|
ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt
|
GSD36
|
blon po thams cad la mthar gyis bka bab par gyur gyi
|
T
|
vañcanapravaṇā veśyā dvijā matpitaro yathā
|
GK21
|
atha daśamaḥ khaṇḍaḥ
|
GV06
|
keṣāṁcidanyeṣāṁ viduṣāṁ matānusāraṁ cilupaṇḍitaḥ kasyacid yoginaḥ putraḥ svayaṁ pitrā saha śambhaladeśamagāt
|
T16
|
tatrādhikāritālabdhyai dīkṣāṃ gṛhṇīta daiśikāt tena mantrajñānayogabalādyadyatprasādhayet tatsyādasyānyatattvepi yuktasya guruṇā śiśoḥ dīkṣā hyasyopayujyeta saṃskriyāyāṃ sa saṃskṛtaḥ
|
GSP30
|
bhūyaḥ paribhavaklāntilajjāvidhuritānanam
|
GK20
|
sulatānā ḍākū aura usake anuyāyī bhāthū loga eka aparādhījanajāti se sambandhita the sulatāna ḍākū kā āṃtaka miṭāne ke lie ucca aṃgrejaadhikārī pulisa va phauja kī sahāyatā se saphala ho sake sulatānā ḍākū kī patnī aurausakī jāti ke aneka logoṃ ko aṇḍemāna meṃ nirvāsita kara diyā gayā
|
H
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.