sentences
stringlengths
1
18.1k
label
stringclasses
76 values
If one recognizes any of ones own actions among them then just guard against the conceit I am good
E
etad vai vyākaraṇaṃ dhātvarthavacanaṃ śaikṣyaṃ chandovacanaṃ athottarau dvau dvādaśakau vargau vedarahasikī vyākhyātā mantraḥ kalpo brāhamaṇam ṛg yajuḥ eṣā vyāhṛtiś caturṇāṃ vedānām ānupūrveṇoṃ bhūr bhuvaḥ svar iti vyāhṛtayaḥ
GV02
atithiḥ kuśaputrepi kope prāghuṇakepi ca
T17
yathoktaṃ sūtre yat rūpaṇamanityaṃ duḥkhaṃ vipariṇāmadharma ayaṃ rūpasyādīnava iti
T07
samattagandhaṃ
T17
parāṃ vrajati vikriyāṃ na hi bhayaṃ tataḥ paśyati yatastu bhayaśaṅkayā sukṛśayāpi saṃspṛśyate vinīta iva nīcakaiścarati tatra śāntoddhavaḥ sa kadācittasya mahāsattvasya visrabdhaprasuptasya nidrāvaśādvā pracalāyataḥ sahasaivopari nipatati sma
T09
dravati yadi na nārī prauḍharāgārtiyuktā mṛdunidhuvanayoge dantasandhau salīlam
GS39
chos nyid yin te
T
na tapobhir na dānena na tīrthair api jāyate
GSP27
yang drang por spring ba
T
ābhāsa rucirā muktāḥ kāyataḥ sarvadarśino tayāvabhāsitāḥ kṣetrāḥ sattvāśca sukhitāstayā bodhisattvasahasrāṇi antarikṣe sthitāni ca divyātikrāntapūjāya pūjyante vadatāṃ varam maheśvarā devaputrā vaśavartī praharṣitāḥ nānāprakārapūjābhiḥ pūjenti guṇasāgaram
K09
gocarī gaṇamukhyā ca yoginyaḥ ṣaṭ kule sthitāḥ
GR13
tiraskṛtya tenaiva dakṣiṇena pathā gacchan dadarśa mahārgaḍapraṭitaprakaṭapuṭacaturdvāradāruṇaṃ sureśvareṇāpy abhedyottuṅgāyasaviśālaprākārapariveṣṭitam antarbhramaccakramaṇḍalālokapramuktadamadamāśabdagambhīrabhairavam āyasaṃ nagaraṃ tasya ca dvāradeśam upacakrāma
T09
kṣiptaviśodhitayoḥ ardham tayoḥ gatabhagaṇarāśibhāgaliptāḥ iti anyaḥ viniyogaḥ kuṭṭākāraviniyogaḥ tu pradarśitaḥ eva iti yuge vyatīpātasaṃkhyā vyatīpātajñānāya āryāpaścārdham āha ã raviśaśinakṣatragaṇāḥ sammiśrāḥ ca vyatīpātāḥ nakṣatrāṇām gaṇāḥ nakṣatragaṇāḥ
GS41
kṛtaṁ cātovasīyatesminviṣaye vāsarūpavidhinā tṛjādayo na bhavantīti nanvasati prayojane jñāpakam asti ca tumunṇvulau kriyāyām ityasya prayojanaṁ bhaviṣyatkāle ṇvul yathā syāt tenākenorbhaviṣyadādharmaṇyayoḥ ityatra bhaviṣyadadhikāravihitasyākasya grahaṇād varṣaśatasya pūrakaḥ putrapautrāṇāṁ darśaka ityatra ṣaṣṭhīniṣedho
T02
Als die Königin das gehört hatte beschloß sie seinen
GK21
deveṣvāghoṣatamiti tadyadevaṃ juhoti devā ha vai yajñaṃ tanvānāḥ te surarakṣasebhya āsaṅgādbibhayāṃ cakrurvajro vā ājya ta etena vajreṇājyena dakṣiṇato nāṣṭrā rakṣāṃsyavāghnaṃstathaiṣāṃ niyānaṃ nānvavāyaṃstatho evaiṣa etena vajreṇājyena dakṣiṇato nāṣṭrā rakṣāṃsyavahanti
GV03
jñānapradīpaḥ
K10
astaṅgate jināditye sarvāpattimirāpaḥaḥ aho yam uditaḥ śrīmān sthavirānandabhāskaraḥ svaprajñāguṇamāhātmyaṃ raśmibhiḥ samalaṅkṛtaṃ sthavirānandacandreṇa jagadgaganamaṇḍalaṃ sugatālokavirahād andhakārāvṛtaṃ jagat āryānandapradīpena samyag adya prakāśitaṃ
T08
na tasya citraṃ parapakṣanigrahas
GP10
hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān
GE09
prasaktapratiṣedhe anyatrāprasaṅgāt śiṣyamāṇe
GSP31
Whatever I have not objected to saying This is not allowable if it fits in with what is allowable if it goes against what is not allowable this is allowable for you
E
atha tasya rājño mātyāḥ svamāṃsaśoṇitapradānavyavasāyamavetya sambhramāmarṣavyākulahṛdayā
T09
kā ca tatra pramakti
GSP28
śaśvatkeśā yasya gātre khagendra prabhāsyante śarabhākhyo payotaḥ
GP12
śuddhāvāsā devā jaṁbudvīpe pratyekabuddhānāmārocayanti bodhisatvo cyaviṣyati riṁcatha buddhakṣetraṁ
K14
If he practices for the sake of disenchantment dispassion cessation with regard to aging death he deserves to be called a monk who practices the Dhamma in accordance with the Dhamma
E
viruddhopalabdhiprabhāvitatvāttāsām
T04
byang chub sems dpa shakya thub pa stobs dang ldan zhing gnas lnga la byang che zhes thos na
T
vivāde jayam āpnoti raṇe ca nirṛtir iva
GR13
tshe dang ldan pa dag
T
ārocayāmi imu bhāṣamāṇo mā koci kāṃkṣāṃ jane bhāṣato me mā buddhajñānaṃ kṣipiyā avīciṃ bhaveya paścā suduḥkhito kṛcchraprāptaḥ yo jālakāni upanaye cetiyeṣu lokapradīpe mahāpuṇyakṣetre so mārajālaṃ vidhāpiya apramatto bhoti narendro daśabalo niṣkileśo
K14
dmar po dang
T
aparipūrṇair daśabhir balair vaiśāradyaiḥ pratisaṃvidāveṇikabuddhadharmair mahāmaitryā mahākaruṇayā ca yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddha
K03
hamārī bhī kucha sīmāyeṃhaiṃ aura sadana ke ye jo mānanīya sadasya haiṃ usī se āpa bhī banate haiṃ sarakārabanatī haiṃ aura karmacārī yā adhikārī ko bhī aisā kāma nahīṃ karanā cāhie cāhe vahakitanā hī barā adhikārī kyoṃ na ho yadi vaha sīmāoṃ kā ullaghaṃna karegā to hamaloga kisake pāsa jāyeṃge aura hamāre pāsa kyā cārā raha jāyegā
H
haitukaḥ śūdrayājī ca ayājyānāñ ca yājakaḥ nityaṃ pratigrahe lubdho yācako viṣayātmakaḥ śyāvadanto tha vaidyaś ca asadālāpakas tathā ete śrāddhe ca dāne ca varjanīyāḥ prayatnataḥ tato devalakaś caiva bhṛtako vedavikrayī
GSD36
dung gis smras pa
T
vivādādhyāsito ṇuparimāṇavyatiriktaparimāṇāśrayaḥ dravyatvāt vivādādhyāsito mahatparimāṇavyatiriktaparimāṇāśrayaḥ dravyatvādghaṭavat paramāṇuvacca na cātrāṇutvamahattve upādhī rūpādiṣu vyabhicārāt dravyatvena viśeṣaṇe vaiyarthyam hrasvadīrghavyavahārayoranyathānupapattiśca pramāṇam
GSP32
iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā caturbhir ṛddhipādair
K03
evaṃ yuktisahasreṇa darśitaṃ dṛśyatepi ca sarvairevānubhūtaṃ ca darśayiṣyāmi cādhunā tathedamamalaṃ śāntaṃ trijagatsaṃvidambaram idaṃ tattvamatattvādi kutotra syātkathaṃ ca vā ciccamatkurute cāru cañcalācañcalātmani yattayaiva tadevedaṃ jagadityavabudhyate
GSP27
kanakavarṇasuprasannendriyāṇi sarvālaṅkāravibhūṣitāni īṣat tathāgataḥ pratimadṛṣṭijātāni tadyathā cakravartī uṣṇīṣaḥ abhyudgatoṣṇīṣa sitātapatra jayoṣṇīṣa kamaloṣṇīṣa tejorāśi unnatoṣṇīṣa iti ete ataḥ uṣṇīṣarājānaḥ pratyekabuddhānāṃ vāmataḥ ālekhya dvāre buddho bodhisattvo kāryapraveśatadakṣiṇato lokātikrāntagāmī nāma jaṭāmakuṭadhārī saumyamūrtiḥ dakṣiṇahastena akṣasūtraṃ gṛhītvā vāmahastena kamaṇḍaluṃ dvārābhimukhaḥ īṣadbhrukuṭīvadanaḥ vāmataḥ praveśe mahābodhisattva ajitañjayo nāma ālekhyaḥ
K12
Vaidya
K10
tathā manye dhanyaṃ paramasuratabrahmanirataṃ kuraṅgākṣī dīkṣāgurum akṛta kañcit sukṛtinam narasiṃhasya Skmsauka tarantīvāṅgāni sphuradamalalāvaṇyajaladhau prathimnaḥ prāgalbhyaṃ stanajaghanam unmudrayati ca dṛśor līlārambhāḥ sphuṭam apavadante saralatām aho sāraṅgākṣyās taruṇimani gāḍhaḥ paricayaḥ
GK22
nobhayena
T07
yato hi sambhogasya na dharmakāyavatvam
T16
etaduktam yathāvat saṃvṛtyā grahaṇamokṣaṇe tattvato manaskāreṇa manaskaraṇe dharmatayā traidhātukopaśleṣaṇe śūnyatā navasthānenāvasthāne nabhiniveśena sarvābhiniveśe dravyasadbhāvena sarvadharmaprajñaptau tattvajñānāsaktyānabhiniveśapūrvakasaktau samatābhāvanā
T03
ye punarviratisaṃgṛhītāḥ samyakkarmāntājīvāḥ te anena pūrvameva manaskāralābhādbodhyaṃgaireva saha labdhā bhavanti yopyāpakāntāni śīlānyucyante kena kāraṇena dīrgha kālaṃ hyetadāryāṇāṃ satāṃ samyaggatānāmiṣṭaṃ kāntaṃ priyaṃ mana āpaṃ kaccidahaṃ tadvāgduścaritasya
T06
isa prakāra chātra sarvaprathama kisī samasyā kā nirmāṇakarate haiṃ athavā samasyā kā patā lagāte haiṃ
H
na hi unmādatimiradṛṣṭyupalabdhaṃ vastu tadapagame pi tathaiva syāt
GV05
tshe dang ldan pa gang dag
T
navamyā rātryā navamyā samidhā
GV00
bzhin bzang de su zhig des di skad ces nga ni yang dag par rdzogs pai sangs rgyas od srung yin te bsod snyoms bzhed do zhes gsungs nas de la di skad ces phags pa nang du spyon cig bzhin bzang nang du spyon cig phru ba dii nang na zan dran po dang
T
mahāmedha pratiṣṭhita rājāya tathāgatāya
K12
tasmāt kāmaviṣaṃ
XX
taveme pañca paśavo vibhaktā gāvo aśvāḥ puruṣā ajāvayaḥ tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam tavedaṃ sarvam ātmanvad yat prāṇat pṛthivīm anu uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ
GV00
Coming to live here wherever I have been before I have always done whatever I could provided my health was up to it to build a basis of solid durable constructions for Buddhism
E
abhimānāvaṣṭambhaḥ stambhasthairyādaya kāryāḥ
GK18
pāpānāṃ darśayātmānaṃ śuddhānām amṛtaṃ bhava
GSD36
yaha mahārājya dakṣiṇa meṃ gaṃgā aura pūrva meṃgaṃḍakanadī ko sparśa karatā thā
H
śabdārthacitraṃ yatpūrvaṃ kāvyadvayamudāhṛtam guṇaprādhānyatastatra sthitiścitrārthaśabdayoḥ MKpr na tu śabdacitre arthasyācitratvamarthacitre vā śabdasya tathā coktam rūpakādiralaṅkārastasyānyairbahudhoditaḥ na kāntamapi nirbhūṣaṃ vibhāti vanitānanam
GK16
mkhan po
T
tṛtīyāarthe hīne upaḥadhike ca apaparī varjane āṄ maryādāvacane lakṣaṇaitthambhūtaākhyānabhāgavīpsāsu pratiparianavaḥ abhir abhāge pratiḥ pratinidhipratidānayoḥ adhiparī anarthakau
GS24
You have to develop equanimity toward the past
E
endo viśa kalaśaṃ somadhānaṃ krandannihi sūryasyopa raśmim
GV01
hanīphā jaba apane kānoṃ se sārī bāteṃ suna legī to usako aura yakīna ho jāyegā ki mitraśaktiyāṃ hālaiṃḍa para hamalā karane kī taiyāriyāṃ kara rahīṃ haiṃ aura jāhira bāta hai ki vaha sārī bātacīta jarmanī pahuṃcāyegī
H
sārva janikapustakālayoṃ kī avasthā bhī isa saṃdarbha meṃ acchī nahīṃ hai
H
yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate
K03
paśubhya ekam prāyacaditi tatpayaḥ payo hyevāgre manuṣyāśca paśavaścopajīvanti
GV03
gambhīraṃ sarvabuddhānāṃ gocaraṃ ca prajanitum
K12
saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya
GR13
So whatever happens in the meditation always stop and take stock of Wheres the observer right now in other words the part of the mind that can simply watch and not be moved by events at all Were so used to living in the part of the mind thats constantly pushed around by events that it almost seems traitorous to step back and be in the part thats not moved by anything at all not touched by anything at all that just watches seeing whats going on
E
c pāyāt kāmaḥ sa yuṣmān pravitatavanitālocanāpāṅgaśārṅgo
GK20
brahmovāca
GP11
piśācā rākṣasā yakṣā ye cānye diśi vāsinaḥ tasya hotavyadehasyanaivāyogyatvakārakāḥ citāpiṇḍhaprabhṛtitaḥ pretatvamupajāyate citāyāṃ sādhakaṃ nāma vadantyeke khageśvara kecittaṃ pretamevāhuryathā kalpavido budhāḥ tadādi tatratatrāpi pretanāmnā pradīyate
GP12
tāvac ca tāmraliptītaḥ sa tasyāḥ patir āgamat sotkaṇṭho naṅgamañjaryā maṇivarmā pitur gṛhāt
GK21
de nas bcom ldan das kyis byung ba de la tshigs su bcad de bka stsal pa
T
prathama bāta to yaha hai ki barebare audyogika saṃsthānoṃ meṃsahasroṃ vyaktiyoṃ ko majadūrī denī hotī hai aura dvitīya vyakti adhikāṃśataḥgarība aparha hote hai
H
evaṃ yo pi ṣāṇmasyaḥ sāṃvatsaro vā yathopapādakakarmakārī bhaktadāsas tasyāpy eṣa eva nyāyaḥ
GSD36
prativiṣayādhyavasāyo dṛṣṭaṃ vidham anumānam ākhyātam
GSP31
saṃghena nirjitā tīrthyā indreṇa asurā jitāḥ
K12
utpātolkām ivāśivām
GK21
aho putraviyogāgnir nirdahaty eva me manaḥ
T09
such having first enlightened the Spirits purpose
GSP31
paramapadāvagamāt prayāti nāśaṃ vihagapatismaraṇād viṣavyatheva bhārgavopākhyāne vistārotpattivarṇanaṃ nāma sargaḥ pañcatriṃśaduttaraśatatamas sargaḥ kālaḥ etāsāṃ bhūtajātīnām ūrmīṇām iva sāgare vividhānāṃ vicitrāṇāṃ latānām iva mādhave
GSP35
As for the servant he turned off the path and headed for the bush where he had hidden his crossbow and arrows
E
Remembering it one penetrates the meaning of those dhammas
E
The contemplation of the body is a practice that sages including the Lord Buddha have described in many ways
E
mināmi
GV01
vedhasaḥ
GV01
phāṇita rāba ādi ikṣu vikāra gurādi ke adhika sevana se bhojanoparānta turanta dina meṃ sone se bhojana ke bīca adhika jala pīne se atyadhikaavagāhana karane se
H
daśa ceti sahasrāṇi dvīpau candrotha bhadrakaḥ
GSP30
śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ
GE09
atha bhaikṣacaryād upāvṛtya K
GSD37
tasya rasam apīḍayat sa raso raso ha vā eṣa taṃ vā etaṃ rasaṃ santaṃ ratha ity ācakṣate parokṣeṇa parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ sa devān āgacchat
GV02
atra parvatasyopari sara ekam asti
GK23
Throughout Buddhist Asia people tend to give gifts with an eye to their symbolic promise of future reward and the list of gifts extolled in the Apadanas reads like a catalog of the gifts placed on altars throughout Buddhist Asia even today
E
Disenchanted he becomes dispassionate Through dispassion he is fully released With full release there is the knowledge Fully released He discerns that Birth is depleted the holy life fulfilled the task done There is nothing further for this world That is what the Blessed One said
E
Is feeling constant or inconstant
E
asti śubhapuṣpitaśuddho nāma samādhiḥ
K03