sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
If one recognizes any of ones own actions among them then just guard against the conceit I am good
|
E
|
etad vai vyākaraṇaṃ dhātvarthavacanaṃ śaikṣyaṃ chandovacanaṃ athottarau dvau dvādaśakau vargau vedarahasikī vyākhyātā mantraḥ kalpo brāhamaṇam ṛg yajuḥ eṣā vyāhṛtiś caturṇāṃ vedānām ānupūrveṇoṃ bhūr bhuvaḥ svar iti vyāhṛtayaḥ
|
GV02
|
atithiḥ kuśaputrepi kope prāghuṇakepi ca
|
T17
|
yathoktaṃ sūtre yat rūpaṇamanityaṃ duḥkhaṃ vipariṇāmadharma ayaṃ rūpasyādīnava iti
|
T07
|
samattagandhaṃ
|
T17
|
parāṃ vrajati vikriyāṃ na hi bhayaṃ tataḥ paśyati yatastu bhayaśaṅkayā sukṛśayāpi saṃspṛśyate vinīta iva nīcakaiścarati tatra śāntoddhavaḥ sa kadācittasya mahāsattvasya visrabdhaprasuptasya nidrāvaśādvā pracalāyataḥ sahasaivopari nipatati sma
|
T09
|
dravati yadi na nārī prauḍharāgārtiyuktā mṛdunidhuvanayoge dantasandhau salīlam
|
GS39
|
chos nyid yin te
|
T
|
na tapobhir na dānena na tīrthair api jāyate
|
GSP27
|
yang drang por spring ba
|
T
|
ābhāsa rucirā muktāḥ kāyataḥ sarvadarśino tayāvabhāsitāḥ kṣetrāḥ sattvāśca sukhitāstayā bodhisattvasahasrāṇi antarikṣe sthitāni ca divyātikrāntapūjāya pūjyante vadatāṃ varam maheśvarā devaputrā vaśavartī praharṣitāḥ nānāprakārapūjābhiḥ pūjenti guṇasāgaram
|
K09
|
gocarī gaṇamukhyā ca yoginyaḥ ṣaṭ kule sthitāḥ
|
GR13
|
tiraskṛtya tenaiva dakṣiṇena pathā gacchan dadarśa mahārgaḍapraṭitaprakaṭapuṭacaturdvāradāruṇaṃ sureśvareṇāpy abhedyottuṅgāyasaviśālaprākārapariveṣṭitam antarbhramaccakramaṇḍalālokapramuktadamadamāśabdagambhīrabhairavam āyasaṃ nagaraṃ tasya ca dvāradeśam upacakrāma
|
T09
|
kṣiptaviśodhitayoḥ ardham tayoḥ gatabhagaṇarāśibhāgaliptāḥ iti anyaḥ viniyogaḥ kuṭṭākāraviniyogaḥ tu pradarśitaḥ eva iti yuge vyatīpātasaṃkhyā vyatīpātajñānāya āryāpaścārdham āha ã raviśaśinakṣatragaṇāḥ sammiśrāḥ ca vyatīpātāḥ nakṣatrāṇām gaṇāḥ nakṣatragaṇāḥ
|
GS41
|
kṛtaṁ cātovasīyatesminviṣaye vāsarūpavidhinā tṛjādayo na bhavantīti nanvasati prayojane jñāpakam asti ca tumunṇvulau kriyāyām ityasya prayojanaṁ bhaviṣyatkāle ṇvul yathā syāt tenākenorbhaviṣyadādharmaṇyayoḥ ityatra bhaviṣyadadhikāravihitasyākasya grahaṇād varṣaśatasya pūrakaḥ putrapautrāṇāṁ darśaka ityatra ṣaṣṭhīniṣedho
|
T02
|
Als die Königin das gehört hatte beschloß sie seinen
|
GK21
|
deveṣvāghoṣatamiti tadyadevaṃ juhoti devā ha vai yajñaṃ tanvānāḥ te surarakṣasebhya āsaṅgādbibhayāṃ cakrurvajro vā ājya ta etena vajreṇājyena dakṣiṇato nāṣṭrā rakṣāṃsyavāghnaṃstathaiṣāṃ niyānaṃ nānvavāyaṃstatho evaiṣa etena vajreṇājyena dakṣiṇato nāṣṭrā rakṣāṃsyavahanti
|
GV03
|
jñānapradīpaḥ
|
K10
|
astaṅgate jināditye sarvāpattimirāpaḥaḥ aho yam uditaḥ śrīmān sthavirānandabhāskaraḥ svaprajñāguṇamāhātmyaṃ raśmibhiḥ samalaṅkṛtaṃ sthavirānandacandreṇa jagadgaganamaṇḍalaṃ sugatālokavirahād andhakārāvṛtaṃ jagat āryānandapradīpena samyag adya prakāśitaṃ
|
T08
|
na tasya citraṃ parapakṣanigrahas
|
GP10
|
hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān
|
GE09
|
prasaktapratiṣedhe anyatrāprasaṅgāt śiṣyamāṇe
|
GSP31
|
Whatever I have not objected to saying This is not allowable if it fits in with what is allowable if it goes against what is not allowable this is allowable for you
|
E
|
atha tasya rājño mātyāḥ svamāṃsaśoṇitapradānavyavasāyamavetya sambhramāmarṣavyākulahṛdayā
|
T09
|
kā ca tatra pramakti
|
GSP28
|
śaśvatkeśā yasya gātre khagendra prabhāsyante śarabhākhyo payotaḥ
|
GP12
|
śuddhāvāsā devā jaṁbudvīpe pratyekabuddhānāmārocayanti bodhisatvo cyaviṣyati riṁcatha buddhakṣetraṁ
|
K14
|
If he practices for the sake of disenchantment dispassion cessation with regard to aging death he deserves to be called a monk who practices the Dhamma in accordance with the Dhamma
|
E
|
viruddhopalabdhiprabhāvitatvāttāsām
|
T04
|
byang chub sems dpa shakya thub pa stobs dang ldan zhing gnas lnga la byang che zhes thos na
|
T
|
vivāde jayam āpnoti raṇe ca nirṛtir iva
|
GR13
|
tshe dang ldan pa dag
|
T
|
ārocayāmi imu bhāṣamāṇo mā koci kāṃkṣāṃ jane bhāṣato me mā buddhajñānaṃ kṣipiyā avīciṃ bhaveya paścā suduḥkhito kṛcchraprāptaḥ yo jālakāni upanaye cetiyeṣu lokapradīpe mahāpuṇyakṣetre so mārajālaṃ vidhāpiya apramatto bhoti narendro daśabalo niṣkileśo
|
K14
|
dmar po dang
|
T
|
aparipūrṇair daśabhir balair vaiśāradyaiḥ pratisaṃvidāveṇikabuddhadharmair mahāmaitryā mahākaruṇayā ca yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddha
|
K03
|
hamārī bhī kucha sīmāyeṃhaiṃ aura sadana ke ye jo mānanīya sadasya haiṃ usī se āpa bhī banate haiṃ sarakārabanatī haiṃ aura karmacārī yā adhikārī ko bhī aisā kāma nahīṃ karanā cāhie cāhe vahakitanā hī barā adhikārī kyoṃ na ho yadi vaha sīmāoṃ kā ullaghaṃna karegā to hamaloga kisake pāsa jāyeṃge aura hamāre pāsa kyā cārā raha jāyegā
|
H
|
haitukaḥ śūdrayājī ca ayājyānāñ ca yājakaḥ nityaṃ pratigrahe lubdho yācako viṣayātmakaḥ śyāvadanto tha vaidyaś ca asadālāpakas tathā ete śrāddhe ca dāne ca varjanīyāḥ prayatnataḥ tato devalakaś caiva bhṛtako vedavikrayī
|
GSD36
|
dung gis smras pa
|
T
|
vivādādhyāsito ṇuparimāṇavyatiriktaparimāṇāśrayaḥ dravyatvāt vivādādhyāsito mahatparimāṇavyatiriktaparimāṇāśrayaḥ dravyatvādghaṭavat paramāṇuvacca na cātrāṇutvamahattve upādhī rūpādiṣu vyabhicārāt dravyatvena viśeṣaṇe vaiyarthyam hrasvadīrghavyavahārayoranyathānupapattiśca pramāṇam
|
GSP32
|
iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā caturbhir ṛddhipādair
|
K03
|
evaṃ yuktisahasreṇa darśitaṃ dṛśyatepi ca sarvairevānubhūtaṃ ca darśayiṣyāmi cādhunā tathedamamalaṃ śāntaṃ trijagatsaṃvidambaram idaṃ tattvamatattvādi kutotra syātkathaṃ ca vā ciccamatkurute cāru cañcalācañcalātmani yattayaiva tadevedaṃ jagadityavabudhyate
|
GSP27
|
kanakavarṇasuprasannendriyāṇi sarvālaṅkāravibhūṣitāni īṣat tathāgataḥ pratimadṛṣṭijātāni tadyathā cakravartī uṣṇīṣaḥ abhyudgatoṣṇīṣa sitātapatra jayoṣṇīṣa kamaloṣṇīṣa tejorāśi unnatoṣṇīṣa iti ete ataḥ uṣṇīṣarājānaḥ pratyekabuddhānāṃ vāmataḥ ālekhya dvāre buddho bodhisattvo kāryapraveśatadakṣiṇato lokātikrāntagāmī nāma jaṭāmakuṭadhārī saumyamūrtiḥ dakṣiṇahastena akṣasūtraṃ gṛhītvā vāmahastena kamaṇḍaluṃ dvārābhimukhaḥ īṣadbhrukuṭīvadanaḥ vāmataḥ praveśe mahābodhisattva ajitañjayo nāma ālekhyaḥ
|
K12
|
Vaidya
|
K10
|
tathā manye dhanyaṃ paramasuratabrahmanirataṃ kuraṅgākṣī dīkṣāgurum akṛta kañcit sukṛtinam narasiṃhasya Skmsauka tarantīvāṅgāni sphuradamalalāvaṇyajaladhau prathimnaḥ prāgalbhyaṃ stanajaghanam unmudrayati ca dṛśor līlārambhāḥ sphuṭam apavadante saralatām aho sāraṅgākṣyās taruṇimani gāḍhaḥ paricayaḥ
|
GK22
|
nobhayena
|
T07
|
yato hi sambhogasya na dharmakāyavatvam
|
T16
|
etaduktam yathāvat saṃvṛtyā grahaṇamokṣaṇe tattvato manaskāreṇa manaskaraṇe dharmatayā traidhātukopaśleṣaṇe śūnyatā navasthānenāvasthāne nabhiniveśena sarvābhiniveśe dravyasadbhāvena sarvadharmaprajñaptau tattvajñānāsaktyānabhiniveśapūrvakasaktau samatābhāvanā
|
T03
|
ye punarviratisaṃgṛhītāḥ samyakkarmāntājīvāḥ te anena pūrvameva manaskāralābhādbodhyaṃgaireva saha labdhā bhavanti yopyāpakāntāni śīlānyucyante kena kāraṇena dīrgha kālaṃ hyetadāryāṇāṃ satāṃ samyaggatānāmiṣṭaṃ kāntaṃ priyaṃ mana āpaṃ kaccidahaṃ tadvāgduścaritasya
|
T06
|
isa prakāra chātra sarvaprathama kisī samasyā kā nirmāṇakarate haiṃ athavā samasyā kā patā lagāte haiṃ
|
H
|
na hi unmādatimiradṛṣṭyupalabdhaṃ vastu tadapagame pi tathaiva syāt
|
GV05
|
tshe dang ldan pa gang dag
|
T
|
navamyā rātryā navamyā samidhā
|
GV00
|
bzhin bzang de su zhig des di skad ces nga ni yang dag par rdzogs pai sangs rgyas od srung yin te bsod snyoms bzhed do zhes gsungs nas de la di skad ces phags pa nang du spyon cig bzhin bzang nang du spyon cig phru ba dii nang na zan dran po dang
|
T
|
mahāmedha pratiṣṭhita rājāya tathāgatāya
|
K12
|
tasmāt kāmaviṣaṃ
|
XX
|
taveme pañca paśavo vibhaktā gāvo aśvāḥ puruṣā ajāvayaḥ tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam tavedaṃ sarvam ātmanvad yat prāṇat pṛthivīm anu uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ
|
GV00
|
Coming to live here wherever I have been before I have always done whatever I could provided my health was up to it to build a basis of solid durable constructions for Buddhism
|
E
|
abhimānāvaṣṭambhaḥ stambhasthairyādaya kāryāḥ
|
GK18
|
pāpānāṃ darśayātmānaṃ śuddhānām amṛtaṃ bhava
|
GSD36
|
yaha mahārājya dakṣiṇa meṃ gaṃgā aura pūrva meṃgaṃḍakanadī ko sparśa karatā thā
|
H
|
śabdārthacitraṃ yatpūrvaṃ kāvyadvayamudāhṛtam guṇaprādhānyatastatra sthitiścitrārthaśabdayoḥ MKpr na tu śabdacitre arthasyācitratvamarthacitre vā śabdasya tathā coktam rūpakādiralaṅkārastasyānyairbahudhoditaḥ na kāntamapi nirbhūṣaṃ vibhāti vanitānanam
|
GK16
|
mkhan po
|
T
|
tṛtīyāarthe hīne upaḥadhike ca apaparī varjane āṄ maryādāvacane lakṣaṇaitthambhūtaākhyānabhāgavīpsāsu pratiparianavaḥ abhir abhāge pratiḥ pratinidhipratidānayoḥ adhiparī anarthakau
|
GS24
|
You have to develop equanimity toward the past
|
E
|
endo viśa kalaśaṃ somadhānaṃ krandannihi sūryasyopa raśmim
|
GV01
|
hanīphā jaba apane kānoṃ se sārī bāteṃ suna legī to usako aura yakīna ho jāyegā ki mitraśaktiyāṃ hālaiṃḍa para hamalā karane kī taiyāriyāṃ kara rahīṃ haiṃ aura jāhira bāta hai ki vaha sārī bātacīta jarmanī pahuṃcāyegī
|
H
|
sārva janikapustakālayoṃ kī avasthā bhī isa saṃdarbha meṃ acchī nahīṃ hai
|
H
|
yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate
|
K03
|
paśubhya ekam prāyacaditi tatpayaḥ payo hyevāgre manuṣyāśca paśavaścopajīvanti
|
GV03
|
gambhīraṃ sarvabuddhānāṃ gocaraṃ ca prajanitum
|
K12
|
saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya
|
GR13
|
So whatever happens in the meditation always stop and take stock of Wheres the observer right now in other words the part of the mind that can simply watch and not be moved by events at all Were so used to living in the part of the mind thats constantly pushed around by events that it almost seems traitorous to step back and be in the part thats not moved by anything at all not touched by anything at all that just watches seeing whats going on
|
E
|
c pāyāt kāmaḥ sa yuṣmān pravitatavanitālocanāpāṅgaśārṅgo
|
GK20
|
brahmovāca
|
GP11
|
piśācā rākṣasā yakṣā ye cānye diśi vāsinaḥ tasya hotavyadehasyanaivāyogyatvakārakāḥ citāpiṇḍhaprabhṛtitaḥ pretatvamupajāyate citāyāṃ sādhakaṃ nāma vadantyeke khageśvara kecittaṃ pretamevāhuryathā kalpavido budhāḥ tadādi tatratatrāpi pretanāmnā pradīyate
|
GP12
|
tāvac ca tāmraliptītaḥ sa tasyāḥ patir āgamat sotkaṇṭho naṅgamañjaryā maṇivarmā pitur gṛhāt
|
GK21
|
de nas bcom ldan das kyis byung ba de la tshigs su bcad de bka stsal pa
|
T
|
prathama bāta to yaha hai ki barebare audyogika saṃsthānoṃ meṃsahasroṃ vyaktiyoṃ ko majadūrī denī hotī hai aura dvitīya vyakti adhikāṃśataḥgarība aparha hote hai
|
H
|
evaṃ yo pi ṣāṇmasyaḥ sāṃvatsaro vā yathopapādakakarmakārī bhaktadāsas tasyāpy eṣa eva nyāyaḥ
|
GSD36
|
prativiṣayādhyavasāyo dṛṣṭaṃ vidham anumānam ākhyātam
|
GSP31
|
saṃghena nirjitā tīrthyā indreṇa asurā jitāḥ
|
K12
|
utpātolkām ivāśivām
|
GK21
|
aho putraviyogāgnir nirdahaty eva me manaḥ
|
T09
|
such having first enlightened the Spirits purpose
|
GSP31
|
paramapadāvagamāt prayāti nāśaṃ vihagapatismaraṇād viṣavyatheva bhārgavopākhyāne vistārotpattivarṇanaṃ nāma sargaḥ pañcatriṃśaduttaraśatatamas sargaḥ kālaḥ etāsāṃ bhūtajātīnām ūrmīṇām iva sāgare vividhānāṃ vicitrāṇāṃ latānām iva mādhave
|
GSP35
|
As for the servant he turned off the path and headed for the bush where he had hidden his crossbow and arrows
|
E
|
Remembering it one penetrates the meaning of those dhammas
|
E
|
The contemplation of the body is a practice that sages including the Lord Buddha have described in many ways
|
E
|
mināmi
|
GV01
|
vedhasaḥ
|
GV01
|
phāṇita rāba ādi ikṣu vikāra gurādi ke adhika sevana se bhojanoparānta turanta dina meṃ sone se bhojana ke bīca adhika jala pīne se atyadhikaavagāhana karane se
|
H
|
daśa ceti sahasrāṇi dvīpau candrotha bhadrakaḥ
|
GSP30
|
śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ
|
GE09
|
atha bhaikṣacaryād upāvṛtya K
|
GSD37
|
tasya rasam apīḍayat sa raso raso ha vā eṣa taṃ vā etaṃ rasaṃ santaṃ ratha ity ācakṣate parokṣeṇa parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ sa devān āgacchat
|
GV02
|
atra parvatasyopari sara ekam asti
|
GK23
|
Throughout Buddhist Asia people tend to give gifts with an eye to their symbolic promise of future reward and the list of gifts extolled in the Apadanas reads like a catalog of the gifts placed on altars throughout Buddhist Asia even today
|
E
|
Disenchanted he becomes dispassionate Through dispassion he is fully released With full release there is the knowledge Fully released He discerns that Birth is depleted the holy life fulfilled the task done There is nothing further for this world That is what the Blessed One said
|
E
|
Is feeling constant or inconstant
|
E
|
asti śubhapuṣpitaśuddho nāma samādhiḥ
|
K03
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.