sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
svabhāva eṣa īdṛśaḥ
|
T06
|
thugs brtse bai sems kyis yul bskyangs na
|
T
|
gcig pur spyad pa brtan par spyad
|
T
|
chandasāṃ tu tathā hyete bhedāḥ prastārayogataḥ
|
GK18
|
pratyayaiḥ sādhitāstitvaṃ kathaṃ nāstirbhaviṣyati
|
K10
|
NOTES
|
GSP28
|
atha ha prāṇā ahaṃśreyasi vyūdire
|
GV05
|
grong khyer ku nya kub dzar byung ste
|
T
|
palyarājabhyām ca iti vaktavyam palyavarcasam rājavarcasam
|
GS24
|
āyustadasya nṛpaterapi rājarāje ndrasyāstu bho mitha abhāṣata dṛṣṭabhūpaḥ nirvartyodvāhayātrāmatha sadṛśakulajyotsnike śrīmahiṣyau gurvādityādiṣūccasthitaśubhadivase lagnayadvanmuhūrte śrīmān rājendrasāho nṛpakulatikalośītivasvindutulye śrīpañcamyāṁ ca jīve nigamanigaditairudvavāhe vidhānaiḥ
|
T13
|
spos pa rnams kyis ji lta ba bzhin du spo ba spyod pa dang
|
T
|
The rice seedlings in the villagers fields of that whole area were in very poor condition despite the moderately good rainfall
|
E
|
abhiṣekakumāra kahate haiṃ āmataurapara haldī ke jaivika guṇoṃ para hī dhyāna diyā jātā rahā hai jaise ki kaiṃsara aura alzāimarsa ke ilāja ke lie lekina kisī ne isase ऑpṭikala upakaraṇa banāne kī saṃbhāvanāoṃ para vicāra nahīṃ kiyā vo batāte haiṃ ki amarīkī videśamaṃtrālaya ke anumāna ke mutābika pūrī duniyā meṃ karība chaha se sātakarora bārūdī suraṃga bichāī gaī haiṃ
|
H
|
dānādiṣvanahaṃkāraḥ sāmarthyāt
|
T03
|
utpalagandho vāti sma
|
K07
|
ariṣṭas takrabhede ca nimbe ca laśune tathā
|
GS40
|
iti daityapatervākyaṃ ditirākarṇya sasnuṣā
|
GP10
|
sāpi gṛhakarmavyagratayāsmadvacanaṃ na śroṣyati
|
GK22
|
ādhunika bhārata ke audyaugikīkaraṇa keitihāsa meṃ kalakattā mahānagara kā sthānaatyanta mahatvapūrṇa hai
|
H
|
dhvajān vicitrānavaropayanti ye ca triratnālaya utsavārtham te śrīsamṛddhāḥ suguṇābhirāmā bhavanti nāthā divi bhūtale ca śrīmatpatākā avalambayanti ratnatraye ye rasābhiyuktāḥ lakṣmīśvarāste jitaduṣṭasaṃghā bhavantyadhīśā divi bhūtale ca chatrāṇi sauvarṇamayāni ye ca kauśeyadūṣṭai racitāni vā ca
|
K08
|
saṃjñābhikṣuḥ
|
T17
|
The most basic one is just learning to focus the mind on one thing and to withstand any temptation to let it go This is an important skill you need whatever your work is If you can concentrate on your work and dont let the distractions get in your way work gets done and it gets done properly
|
E
|
saceti karmaṇi prayogasya kaṭhaproktagranthavihitasaṃbandhanimittakasya kartṛtāsaṃbandhena kaṭhādiniyāmakatvāyogāt na tena vyavasthāsiddhirityarthaḥ śākhāntarīyāṅgānuṣṭhānopāyanirūpaṇam nanu śākhāntarīyāṅgānāṃ pradhānānāṃ vādhyayanavidhisiddhajñānābhāvāt kathamanuṣṭhānopapattirityāśaṅkāṃ
|
GSP28
|
nimittata ityanenānimitte ariṣṭarūpe kṣayavṛddhī nirākaroti
|
GS40
|
ava brahmadviṣo jahi
|
GV00
|
padmarāgodbhave sthāne vividhaṃ sphaṭikaṃ bhavet
|
GS40
|
bhagavatā śikṣāpadaṃ prajñaptaṃ
|
K01
|
netyādinā pratiṣedhati na pudgalasya rūpādipratipattināntarīyakaṃ jñānaṃ kiṃkha pudgala cintā bṛśyasyābhāvāda vṛśa iya tvepi na tadrūpaṃ jñānamiti kasya kimāyattā pratītiḥ na ca yad yadāyattapratītikaṃ tasya svabhāvapratibhāsa eva naśyati prakāśāyatta
|
T11
|
tat tasmāt śāstraṃ puruṣaśreyo bhidhatte
|
GSP29
|
rgyal po bram ze me sbyin gang na ba der
|
T
|
manasvī kāryārthī na gaṇayati duḥkhaṃ na ca sukham
|
GK22
|
Ready yourself for death concentrate your heart establish potent mindfulness and investigate your heart to purify it completely
|
E
|
sambhavantyevam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati
|
K08
|
sampaccalaṃ naśvarayauvanaṃ ca prāṇā bhaveyuryamadantamadhye
|
T15
|
There is the case where a monk having gone into the wilderness to the root of a tree or into an empty dwelling considers this This is empty of self or of anything pertaining to self This is called the emptiness awarenessrelease And what is the themeless awarenessrelease
|
E
|
usake anusāra pro śrīnivāsa ne svayaṃ yaha anubhava kara liyā thā ki jisa prakriyā ne maisūra meṃbrāhmaṇoṃ ke rītirivājoṃ kā anukaraṇa karane kelie prerita kiyā nimna jātiyoṃmeṃ ucca jātiyoṃ ke sāṃskṛtīka tarīkoṃ kāanukaraṇa karane kī eka sāmānya prakṛtikā hī udāharaṇa thā
|
H
|
de nas re zhig cig na
|
T
|
tasminneva śarīre mana āsīdyathā kasyacitpriye viṣaye dūraṃ gatasyāpi mano bhavati tadvat
|
GV05
|
evam ukte bhagavān maitreyaṃ bodhisattvaṃ mahāsattvam etad avocat
|
K03
|
yaś ca dipsati dipsa tam
|
GV00
|
anārambhaṇamvāidamantarikṣamapratiṣṭhānam
|
GV02
|
bāsa kī moṭāī ke anusāra hī yaha jībhabanāī jātī hai
|
H
|
vyānastayoḥ saṃdhau vartamāno vīryavatkarmahetuḥ
|
GSP33
|
durgaṃdhamānanagataṃ mukhajātarogān
|
GS40
|
rājasthāna paryaṭana vikāsa nigama āraṭīḍīsī ne śāhī ṭrena rayala rājasthāna ऑna vhīlsa āraāraoḍablū kī eka bogī meṃ spā śurūkarane meṃ apanā hī phaisalā badalakara ghāṭe kā saudā kara ḍālā
|
H
|
yadi tarhi sarvathāpi nāstyātmā kathaṃ kṣaṇikeṣu citteṣu cirānubhūtasyārthasya smaraṇaṃ bhavati pratyabhijñānaṃ vā smṛtiviṣayasaṃjñānvayāccittaviśeṣāt kīdṛśāccittaviśeṣāt yato nantaraṃ smṛtirbhavati tadābhogasadṛśasamvandhisaṃjñādimato nupahata prabhāvādāśrayaviśeṣaśokavyākṣepādibhiḥ
|
T07
|
karomi tava sāhāyyaṃ kiṃ tvahaṃ bhṛśamāturaḥ nibaddhāvadhayaḥ prāṇāḥ prayāntyeva śarīriṇām te vrajantu mamānte pi tvatsamāhitahetutām evameva vyayo yastu vyayaḥ sa parigaṇyate parārthe jīvitasyāpi vyayo lābhaśataiḥ samaḥ
|
T09
|
iyanti bimbarāṇi
|
K07
|
ŚPBr TaitS raśanādāne Cf TaitS MādhyS raśanādāna gardabharaśanāṃ richtig parisaṃkhyātum om ca vākyaniyamāt
|
GSP28
|
He only murmured with distracted look A Rahula has been born to me a fetter has been born to me And because this was what his father had said when he heard that he was born the baby was called on his namegiving day Prince Rahula After this day King Suddhodana saw that it was of no more use trying to shut Prince Siddhattha up in his pleasant palace and keep him occupied only with his own pleasure and delight so now he allowed him to go out into the city as much as he pleased
|
E
|
kapare maile haiṃ to mailesahī
|
H
|
ityāśaṅkyāha
|
GSP30
|
And thats a possibility really worth exploring
|
E
|
śoṣitasarasi nidāghe nitarām evoddhataḥ sindhuḥ
|
GK22
|
duḥkhamanapanayati
|
T06
|
hetau
|
T02
|
isake māsa kī kisma bhī sthānīya kisma kī bheroṃ kemāsa kī apekṣā acchī hotī hai pāṭanavādī deśī yā kacchī bhera kī nasla bhāratīya paścimī śuṣka pradeśa kegujarāta sambhāga meṃ pāī jātī haiṃ aura adhikatara kaccha jāmanagara bhāvanagara amarelī jūnāgarha rājakoṭa surendranagara va mahasānā jiloṃ ke kucha bhāgoṃ meṃpāī jātī hai
|
H
|
varuṇaprahitāṃ cāsmai mālām amlānapaṅkajām
|
GP11
|
asaṃtuṣṭicittaṃ sarvatathāgatadharmameghasaṃpratyeṣaṇāya
|
K09
|
Early Pali poetry dates from a time of great metrical experimentation and so there is always the possibility that a particular poem was composed in an experimental meter that never achieved widespread recognition
|
E
|
If as one pursues a certain type of flavor cognizable by the tongue If as one pursues a certain type of tactile sensation cognizable by the body If as one pursues a certain type of idea cognizable by the intellect unskillful mental qualities increase and skillful mental qualities decline that sort of idea cognizable by the intellect is not to be pursued
|
E
|
They feel good They put the mind at ease You dont have to struggle with anybody You dont have to settle any old scores It feels good to be thinking good thoughts It helps put you in the right mood to meditate Physically you work first with your posture
|
E
|
rgvedo hi yajurvedaḥ sāmavedo py atharvaṇaḥ
|
GR14
|
na sārvabhaumaṃ na rasādhipatyam
|
GR14
|
saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram rasanāmāni śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ
|
GS40
|
nanu agnikaṇamahāgnicayayoḥ kāryavailakṣaṇyaṃ nāsti dāhākhyasyaikasya
|
GSP35
|
vanoṃ kī khāka chānate hue hameṃ samaya kā dhyāna hī nahīṃ rahā thakāvaṭa ke sāthasāthabhūkha kā jora bhī barhane lagā thā merā tathā mere sahayogiyoṃ kā basa eka hī vicārathā ki jitanī jaldī ho sake cala kara pahale kucha khāyā jāye vaise cāra baje sūryāsta kā samaya nahīṃ hotā lekina viśāla tathā saghana sāla kevṛkṣa aṃdhere kā ābhāsa dene lage the
|
H
|
nīlanirbhāsānīti
|
T03
|
sarveṣām eva bhūtānāṃ yaḥ prāṇaḥ kathyate dvijaiḥ I
|
GE07
|
Vn
|
T11
|
tad iti dvitīyāsamarthāt kālavācinaḥ prātipadikād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati
|
GS24
|
yad idaṃ dṛśyate rāma tad brahmaiva nirāmayam
|
GSP27
|
yan mohād ṛṣibhir na duḥkham aparaṃ krodhāt tato vidyate
|
T09
|
sa nināya nijaṃ sarvaṃ sadā bhogyopabhogyatām tataḥ kālena tasyogradurbhikṣeṇānnasaṃcayaḥ yayau mahāvyayādekapuruṣāśanaśeṣatām tasminnavasare vyomnā samabhyetya raviprabhaḥ pratyekabuddhastasyātha vidadhe bhojanārthanām
|
T09
|
pāṇiṃ sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpya evamāha sādhu sādhu kulaputra
|
K09
|
maruto bhyakāmayanta tato ṃhogṛhītā asṛjyanta yat svatavadbhyaḥ svatvāyaiva niṣkṛtyai
|
GV00
|
ataeva devatāprasādasyāpi phalavyadhikaraṇatvānnāvāntaravyāpāratvakalpanam
|
GSP28
|
Unsustained he is not agitated Unagitated he is totally unbound right within He discerns that Birth is ended the holy life fulfilled the task done There is nothing further for this world The technique Ill be teaching is breath meditation Its a good topic no matter what your religious background
|
E
|
sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam
|
GV01
|
muṣkasrotaupaghātād dhvajabhaṅgaḥ
|
GS40
|
rakṣedānīṃ maudgalyāyana
|
K01
|
bhavataḥ karmabhūtasya darśanam avalokanam
|
GR14
|
garuḍa āsanam ucyate
|
GSP34
|
tasmād dharmāsanaṃ prāpya rājā vigatamatsaraḥ
|
GSD36
|
sa bhagavatābhihitaḥ kāśyapo nāma bhagavān buddho babhūva
|
T17
|
yad uta bhājanavivartanyeti na sattvavivartanyeti darśayati śūnye brāhme vimāne utpadyata iti mahābrahmā anye pi ca sattvā iti tadparivārāḥ tataś cyutvā brahmapurohiteṣv iti tata ābhāsvarebhyaḥ tan niryātaṃ bhavatīti tad vivartanaṃ lokasya parisamāptaṃ bhavatīty arthaḥ
|
T07
|
anāvilatvād udakapātryāḥ EĀTrip evam eva sa bata anāvilena cittena ātmārthaṃ vā jñāsyati parārthaṃ vā ubhayārthaṃ vā uttaraṃ vā manuṣyadharmam alamāryaviśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā jñāsyati vā drakṣyati vā sthānam etad vidyate
|
K10
|
pañcānāṃ saṃkalpaśca manasa evamete bhinnānāmevendriyāṇāmarthāḥ guṇapariṇāmaviśeṣāt guṇānāṃ pariṇāmo guṇapariṇāmastasya viśeṣādindriyāṇāṃ nānātvaṃ bāhyārthabhedāśca athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti
|
GSP31
|
kuṣṭhaṃ dārvī lodhram abdaṃ samaṅgā pāṭhā tiktā tejanī pītikā ca
|
GS40
|
na ca vayaṃ bhagavan sarvasattvānāṃ kiṃcidanyatsukhaṃ samanupaśyāmo nyatra prajñātaḥ
|
K06
|
isa kīṭa kī pūrṇa vikasita sūṃḍiyoṃ kī laṃbāī hātha kī choṭī uṃgalī ke barābara mi mī tathā raṃga maṭamailā hotā hai isa kīṭa ke praurha śalabhoṃ pataṃgoṃ kīlaṃbāī lagabhaga mi mī tathā moṭāī lagabhaga mi mī hotī hai paṃkhoṃ ke vistāra kesātha śalabhoṃ kī caurāī mi
|
H
|
lagabhaga meṃ phirojaśāha tugalaka ne ise vahā se ukharavā kara apanīrājadhānī meṃ yahāṃ sthāpita karavā diyā
|
H
|
viṣṇur evendradātā syād daityahantā sa eva ca mantradṛg vā sa eva syād indraṃ cānyaṃ kariṣyati brahmovāca evaṃ saṃmantrya te devā viṣṇor mantraṃ nyavedayan mamāvadhyo mahādaityo mahāśanir iti bruvan prāyād vārīśvaraṃ viṣṇuḥ śvaśuraṃ varuṇaṃ tadā
|
GP11
|
tat kiṃ manyase subhūte yā saṃskāratathatā sā bodhisattvo nyatra saṃskāratathatāyā saṃskāratathatāyāṃ bodhisattvo bodhisattve saṃskāratathatā asaṃskāratathatā bodhisattva iti tat kiṃ manyase subhūte yā vijñānatathatā sā bodhisattvo nyatra vijñānatathatāyā vijñānatathatāyāṃ bodhisattvo bodhisattve vijñānatathatā
|
K03
|
bhārata ko apanī kaida se ājāda hone dījie kyoṃki isa deśa aura duniyā ke itihāsa meṃ hamārī jiṃdagī hamārī samajha eka choṭāsā ṭukarā hai
|
H
|
kyis bka stsal pa
|
T
|
kiṃ vā tenaiva nākhyātā tasya nirdharmamūrkhata yunakti bhāryayā putraṃ pareṇa pariṇāyya yat
|
GK21
|
Craving for sensuality here means the desire for sensual objects
|
E
|
ci
|
T
|
ca santīti tasmāt satkāryam
|
GSP31
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.