sentences
stringlengths
1
18.1k
label
stringclasses
76 values
evam uktā tu pitrā sā nety uktvā vai punaḥ punaḥ
GP11
sacetpunaḥ subhūte lakṣaṇasaṃpadā tathāgato draṣṭavyobhaviṣyat
XX
ste de ltar na
T
tāvad gehe sukhaṃ bhuktvā gṛhī dharmaṃ samācara
XX
tatra katarobdhātuḥ
K10
Ananda and on arrival exchanged courteous greetings
E
sphītāpi rājan kauberī mlecchasaṃsargagarhitā arkādyastamaye hetuḥ paścimāpi na pūjyate āsannarākṣasā duṣṭā dakṣiṇāpyanakāśritā prācyāmudeti sūryastu prācīmindro dhitiṣṭhati jāhnavīṃ yāti ca prācīṃ tena prācī praśasyate
GK21
saṃrajanīyavastusaṃrāgaṃ ca karoti
K09
avayavaḥ
XX
tan na vidmo mahārāja kimetanmahadadbhutam etac chrutvā sa rakṣibhyaścintayām āsa bhūpatiḥ
GK21
nānuvādapunaruktayoraviśeṣaḥ
GSP29
Now this drawback too in the case of sensuality this mass of stress visible here now has sensuality for its reason sensuality for its source sensuality for its cause the reason being simply sensuality
E
dadau sadāśīrvacanaṁ ca rājñe tattraipuraṁ satramiyācca sthairyam vṛddhāstapobhirvayasā ca vṛddhā jñānena vṛddhā nyavasaṁśca hṛṣṭāḥ yatropavāsavratinaśca dhanyāstattraipuraṁ sthairyamiyācca satram tilottamorvaśī sukeśinī ca mañjughoṣayā ghṛtācikā ca menikā sarambhayā sahāpsarāḥ
T13
aśithilaparispandaḥ kunde tathaiva madhuvrato nayanasuhṛdo vṛkṣāścaite na kuḍmalaśālinaḥ
GK22
hṛdi svacchā vṛttir vijayibhujayor vīryam atulaṃ vināpy aiśvaryeṇa sphurati mahatāṃ maṇḍanam idam
GK22
tenākarṣitaṃ mahattvasattvavinayopāyajālam
K09
tathā mārkaṇḍeyapurāṇe atharvamantrairabhiṣikastu pṛthivīṃ bhuṅkte sasāgarām
GV06
bhārastu vīvadhe svarṇapalānāmayutadvaye
T17
tato lpatarakās te jāmbūdvīpakā manuṣyā ye pratyekabodhaye saṃprasthitāḥ tato lpatarakā ye anuttarāṃ samyaksaṃbodhaye saṃprasthitāḥ tato lpatarakā ye bodhaye athyāsayena caranti niṣṭhatu kauśika manuṣyāḥ tat kiṃ manyase kauśika kiyanto jāmbūdvīpe prāṇināye saptatriṃśato bodhipakṣāṇāṃ dharmāṇāṃ lābhino ye trayāṇāṃ vimokṣamukhānāṃ lābhino ye ṣṭānāṃ vimokṣamukhānāṃ
K02
na caiteṣāṃ svarūpaparatve prayojanamasti śrutavedāntārthasyāpi puṃsaḥ sāṃsārikadharmāṇāmanivṛtteḥ tasmādvedāntānāmapyātmā jñātavya iti samāmnātena vidhinaikavākyatāmāśritya kāryaparataivāśraya ṇīyeti siddham tataśca ke valasiddharūpe brahmaṇi vedāntānāṃ prāmāṇyaṃ na sidhyatīti cet
GSP36
tadā tajjanyaviśeṣagrahaṇe bhimatatvāt kāraṇagataviśeṣadharmāṇāṃ gamyatvasya
T11
dravyaṃ karma vā yadindriyāntarapratyakṣaṃ taccākṣuṣam api dṛṣṭam ayaṃ tu śabdaḥ śrotrapratyakṣo pi sanna cākṣuṣaḥ evaṃ sthito guṇaḥ ix kintu guṇasya sato pavargaḥ karmabhiḥ sādharnyam x karmabhir asya punar guṇabhūtasyāpi sādharmyapavargo vināśaḥ utpattyanantaramagrahaṇād vināśo numīyate
GSP32
gatvā avanipradeśe ślokāś caapy atra munigītāḥ
GS41
saumyakāntiprabhāsantaṃ saumyaṃ puṇyaguṇāśrayam
K08
padamadhye ca nirgatya darśayitvā ca lāghavam
GK21
tshe dang ldan pa re zhig song la ngal sor chug cig
T
niveśya doṣakṣayadhīrasaumyāṃ bhavasya tasyopari dṛṣṭilakṣmīm svayaṃ munīndrairabhiṣicyate yat prahlādinā vyākaraṇāmṛtena ūrṇāprabhābhiśca mahāmunīnāṃ niśīthacandradyutihāsinībhiḥ yadājyadhārābhirivādhvaragnirvibhāti mūrdhanyabhiṣicyamānaḥ
T03
If the Blessed One gives me permission I would like to go to the mango grove to exert myself As you are talking about exertion Meghiya what can we say Do what you think it is now time to do Then Ven Meghiya rising from his seat bowing down to the Blessed One and circling him to the right went to the mango grove
E
tatrachyatraapy avadantīṃ nirbadhnīyātp sarvā eva hi kanyāḥ puruṣeṇa prayujyamānaṃ vacanaṃ viṣahante na tu laghumiśrām api vācaṃ vadanti iti ghoṭakamukhaḥp nirbadhyamānā tu śiraḥkampena prativacanāni yojayet
GS39
ajaṃtā meṃ inaseṃ saṃbaṃdhita alpasaṃkhyaka citra haiṃ yecitra sthūla rūpa meṃ sirpha buddha kī upasthiti kā saṃketa karate haiṃ kintuinameṃ buddha ke mahāna ādarśabhāvoṃ ko nahīṃ dekhā jā sakatā
H
darśitaviṣayatvāt
GSP34
III ata āha
T07
kāryā śeṣu bhāveṣu tajñaiḥ svābhāvikā tathā
GK18
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare muṇḍa iti smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ chā iti caivamādyā smṛtirapi yathaidhāṃsi samiddho gnirbhasmasātkuruterjuna jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā bhagī
GSP33
anyathā hi ravimāsebhyaḥ adhikāḥ tu ye cāndrāḥ kālakriyāí
GS41
śūnyasiddhāntaśisikā randhrānilalavābhayā
GSP35
nāsācchede tha likhite parivartyopari tvacam
GS40
chos gos ma zin par mtshams kyi phyi rol tu song nas slar ong zhing chos gos byao snyam pa las de di snyam du sems te slar mi ong mod kyi on kyang chos gos byao snyam pa dei ni rdzogs pai mtha can gyi sra brkyang phyung ba yin no
T
etadapyuktamviparyaṇeti
GSP29
ba
T
kiṃ syāt tadarthakriyā
T11
svabhāvato lubdhā yūyamato yathāśakti saṃvibhajata datteti no smānāttha kimanyadbrūyānno hitamiti manuṣyāḥ
GV05
This is like taking your food sticking it up over your head and letting it fall down behind you the dogs are sure to get it or like bringing the food to your mouth and then tossing it out in front of you When you find this happening its a sign that your mind hasnt been made snug with its object
E
I am comfortable But I do have a slight headache How amazing friend Moggallāna How astounding How great your power might Where you saw a yakkha just now I didnt even see a dust devil The Blessed One with the divine earproperty pure and surpassing the human heard those two great beings conversing in this way
E
dharmadhātusamudbhūtā na kecit paripanthinaḥ prabhuṁjīta yathākāmaṁ nirviśaṅkena cetasā tibbatasya paravartipaṇḍitadharmaśrīmahodayenāpi nantracatuṣṭasya saṁvara dīkṣā svarūpaṁ pratipādayatāvocidarśanahāsyapāṇyāptiprabhṛtiṣvekasya sukhasya mārgīkaraṇaṁ vidhāya tatsadṛśarāgasya pariśodhanāya viśiṣṭaprajñopāyajñānaṁ
T16
dge dun gyis ma mthong bas gnas nas dbyung ba byas te bslang zin pa des
T
lakṣaṇagrahaṇasyopalakṣaṇatvān mānasapratyakṣābhyupagame pi yo doṣo ndhabadhirādyabhāvalakṣaṇaḥ so pi draṣṭavyaḥ yaiś ca mīmāṃsakaiḥ kumārilamatānusāribhir naiyāyikavaiśeṣikaiś ca svātmani kriyāvirodhena svasaṃvedanaṃ nābhyupagatam yaiś ca cārvākamīmāṃsakair yogina eva na sambhavanti
GSP28
tasmāttatrāpi na hetubhāvaṃ vyatītyāsti svāmihbāvaḥ
T07
māyāviracite loke caren nyasya kalevaram
GP10
yaha homa lona lene kā sabase acchā samaya nahīṃ hai baiṃka byāja dareṃ barhā rahe haiṃ aura yaha silasilā abhī khatma hotā nahīṃ dikha rahā hai agara āpane apanī ṭeka homa sailarī ke ke bhītara homa lona kista rakhī hai to āpake lie ababhī rāhata kī guṃjāiśa hai
H
āja ke jamāne meṃ bhraṣṭācāra karane vāle ko pakaranā takarībana nāmumakina sā ho gayā hai
H
tac chrutvā śūkaraḥ so pi samanusmṛtim āptavān
K14
deśa meṃ bālavivāha pracalitahone se santānotpādana meṃ śīghratā aura phalasvarūpa janasaṃkhyā meṃ vṛddhi hotīhai yadyapi vaidhānika rūpa se bālavivāha para pratibandha lagāyā jā cukā hai lekina bhārata ke grāmīṇa kṣetroṃ meṃ yaha prathā āja bhī kāphī pracalita hai
H
bahuvrīhigrahaṇam ā pādaparisamāpter anuvartate
GS24
vipakṣavyāvṛttyā tu vidhirūpa eva niyama parīkṣakairvyākhyāya parebhya pratipādyate kṛttikodayamālakṣya rohiṇyāsattikḷptivat nanu niyamyatvamapi karmakārakatvaṃ tacca śaktirūpaṃ kathaṃ pratyakṣam na kārakāntarapratyakṣavadupapatte kārakāntaraśaktayo pi hi na pratyakṣā
GSP28
yugapadudayapralayavatāṃ sahavedināṃ sakalasantānānām ekatvaprasaṅgāt saṃvṛtidarśitatvād anekatvasya
GSP29
duścikitsyasya bhavavyādher apanayanāya samyagauṣadheneva
GSP31
ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam
GE09
lha di ni gzhon nui skyes bu chen poi mtshan lags so lha gzhon nui gsung ni tshangs pai dbyangs dang ka la pingkai skad ltar yid du ong ba dang rngai dbyangs can lags te lha di ni gzhon nui skyes bu chen poi mtshan lags so
T
kauravā ūcuḥ
GP11
samassasadu samassasadu bhaṭṭiṇī
GK20
tadā skaṃdādicatvāro mahāvīrā mahābalāḥ indraṃ haṃtuṃ drutaṃ jagmussoyaṃ taccharaṇaṃ yayau śakrassa sāmaragaṇo bhayaṃ prāpya guhāttataḥ yayau svalokaṃ cakito na bhedaṃ jñātavānmune sa bālakastu tatraiva tasthāvānaṃdasaṃyutaḥ pūrvavannirbhayastāta nānālīlākaraḥ prabhuḥ
GP12
kāraṇena kālaḥ
GSP32
nāśanāmārthasādhakaṃ niścayamapekṣamāṇā kathaṃ svayameva sādhanatvenābhidhīyeta na cānyaliṅgamasti sarvathā adṛśyatayā tasmin kasyacit pratibandhāsiddheḥ ataeva hi seva buddhistatsiddhaye śaraṇamāśrīyate atonumānasiddhenānekāntaḥ anumānasthāpi
T11
api prāṇaparityāgaiḥ kuryāṃ teṣāṃ hitaṃ sadā
K14
Only then can you let them go
E
evaṃ karmasvakajñānabalādiṣu sarvākārakarmasvakatājñānāsaṃgāpratihatasaṃmukhībhāva iti yojayitavyam
T06
In this way we can be called their grateful loyal heirs because we listen respectfully to our parents teachings and put them into practice The verse from the Mangala Sutta that I quoted at the beginning of the talk Puja ca pujaniyanam etammangalamuttamam means Homage to those deserving homage This is the highest blessing There are two kinds of homage as weve already mentioned material homage and homage through the practice
E
asaktā rāgadveṣarūpayā āsaktyā rahitā
GSP35
tathāpi duḥkhaṃ na bhavān kartum arhati putraka
GP12
yadāpyekadine tadāmāvāsyāśrāddhātpṛthak kāryamamāvāsyāṣṭakā vṛddhiḥ kṛṣṇapakṣeiti pṛthaṅnirddeśāt
GSD36
etena vyāghātasya svarūpasataḥ śaṅkānivartakatve śaṅkā nityanivṛttā syāt
GSP29
jaba taka śeṣa kāryoṃko pūrā nahīṃ kara loge taba taka yahā nahīṃ raha pāoge
H
mṛge kuraṅgavātāyuhariṇājinayonayaḥ
GS25
atha bodhisattvo vāyasagaṇairapi paritarkyamāṇaṃ prāgeva salilatīrāntacāribhiḥ pakṣigaṇairviṣādadainyavaśagaṃ vispanditamātraparāyaṇaṃ mīnakulamavekṣya
T09
kuriṣekaṅnīṣeti ri ri ri ri ri ri
K12
śrutvā mayā yathākhyātaṃ tathā caritumarhatha iti tena samādiṣṭaṃ śrutvā sarve pi te surāḥ suprasannāśayā natvā taṃ gurumevamabruvan śāstarbhavān yadamākamācāryo dharmadeśakaḥ tadetadadbhutaṃ jātaṃ samupādeṣṭumarhati iti taiḥ prārthyamānaḥ sa ācāryastān prasāditān
K08
evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā śailaśṛṅgān drumāṃś caiva jagṛhur hṛṣṭamānasāḥ abhipetuś ca garjanto rākṣasān vānararṣabhāḥ parivārya hanūmantam anvayuś ca mahāhave sa tair vānaramukhyais tu hanūmān sarvato vṛtaḥ
GE09
kucha samaya pahale kyūbā ke netā phidelakāstro ke bāre meṃ bhī aisī hī khabara prasārita huī thī kyā inheṃ kucha siraphiroṃ yā kuṃṭhita vyaktiyoṃ kī śarāratoṃ ke rūpa meṃ dekhā jāe aphavāhoṃ kī apanī eka sāikalajī hotī hai lekina iṃṭaraneṭa para aphavāhoṃ ke prasāra ke māmale ko isa manovaijñānika pahalū se āge barhakara bhī dekhane kī jarūrata hai
H
apramāṇāḥ kulaputra bodhisattvā mahāpraṇidhānadaśadigdharmadhātutalaniṣṭhānugamanatayā
K09
sāmīpyāccāmauṭśasiti trikeṣu prayujyate tadā prathamayoriti nirddeśaḥ sādhīyān bhavati
T02
atisaṃnikṛṣṭe
T04
teṣāṃ janapadāḥ sphītāḥ kekayā madrakāstathā
GP12
Would you have any use for a man like that
E
purāṇe mokṣaśāstre ca sarvajño si mahāmate
GP11
imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ manasikurvatām idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam
K03
avikalpatvena tasya samādher bodhisattvo mahāsattvo na saṃjānīte
K03
āha āhara pātraṃ sā saṃkusāyati praticchādeti na darśayeti thero āha āhara pātraṃ sā maheśākhyena śāstṛkalpena thereṇābhigarjitā tāya dāni bhītāya tharatharāpantīya pātraṃ praṇāmitaṃ thereṇa dṛṣṭaṃ āha hi hīyāya dharmo etaṃ prakaraṇaṃ āyuṣmān mahākaśyapo bhikṣuṇām ārocayati
K01
In Buddhist cosmology the heaven realms are blissful abodes whose present inhabitants gained rebirth there through the power of their past meritorious actions Like all beings still caught in samsara however these deities eventually succumb to aging illness and death and must eventually take rebirth in other realms pleasant or otherwise according to the quality and strength of their past kamma
E
ayaṃ śraddhāpratipannaka ityucyate
XX
tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ
GE09
sahasā lokanātha ne praśna kiyā jaba hama gṛhatyāgī ho gaye haiṃtaba parivāravāloṃ kā anna yā unakī kṛpā kyoṃ grahaṇa karate haiṃ eka tejasvībālaka ke muha se isa taraha kī bāteṃ sunakara ācārya mahāśaya samajha gaye ki lokanāthaasādhāraṇa bālaka hai
H
kartikā dakṣiṇe haste vāme kapāladhāriṇī
T01
tataḥ pūrvasyaahnaḥ pracāraṃ rātrau nivāsaṃ ca grahaṇād ity anuyuñjīta tasyaapasārapratisaṃdhāne śuddhaḥ syāt anyathā karmaprāptaḥ trirātrād ūrdhvam agrāhyaḥ śaṅkitakaḥ pṛcchāabhāvād anyatraupakaraṇadarśanāt
GS38
yā dvirūpā sā vārtraghnī yat tayā krīṇīyāj jāyukam asya rāṣṭraṃ syād atha yasya tādṛśy
GV00
gṛṇāti
GV01
In doing this one sees the process of causation as it plays a role in bringing the mind to jhāna together with the various mental acts of fabrication that go into keeping it there Passage lists these acts in considerable detail The fact that the passage emphasizes the amazing abilities of Sariputta the Buddhas foremost disciple in terms of discernment implies that there is no need for every meditator to perceive all these acts in such a detailed fashion
E
bīsavīṃ śatābdī ke prārambha hote hī ādhunika udyogoṃ ke vikāsa para viśeṣabala diyā gayā durbhikṣa āyoga tathā bhāratīya rāṣṭrīya kāṃgresa ne deśa kelie tīvra audyogīkaraṇa kī māga rakhī videśī māla kā bahiṣkāra bhī kiyā gayāpara yaha sabhī prayāsa ārthika dṛṣṭikoṇa kī bajāya rājanaitika ādhāra lie hue the
H
At that point questions of self noself and notself fall aside Once theres the experience of such total freedom where would there be any concern about whats experiencing it or whether or not its a self What does it mean to be mindful of the breath
E
jisase bāta kījie vahī namratāaura sadācāra kā devatā banā mālūma detā thā
H