sentences
stringlengths 1
18.1k
| label
stringclasses 76
values |
---|---|
evam uktā tu pitrā sā nety uktvā vai punaḥ punaḥ
|
GP11
|
sacetpunaḥ subhūte lakṣaṇasaṃpadā tathāgato draṣṭavyobhaviṣyat
|
XX
|
ste de ltar na
|
T
|
tāvad gehe sukhaṃ bhuktvā gṛhī dharmaṃ samācara
|
XX
|
tatra katarobdhātuḥ
|
K10
|
Ananda and on arrival exchanged courteous greetings
|
E
|
sphītāpi rājan kauberī mlecchasaṃsargagarhitā arkādyastamaye hetuḥ paścimāpi na pūjyate āsannarākṣasā duṣṭā dakṣiṇāpyanakāśritā prācyāmudeti sūryastu prācīmindro dhitiṣṭhati jāhnavīṃ yāti ca prācīṃ tena prācī praśasyate
|
GK21
|
saṃrajanīyavastusaṃrāgaṃ ca karoti
|
K09
|
avayavaḥ
|
XX
|
tan na vidmo mahārāja kimetanmahadadbhutam etac chrutvā sa rakṣibhyaścintayām āsa bhūpatiḥ
|
GK21
|
nānuvādapunaruktayoraviśeṣaḥ
|
GSP29
|
Now this drawback too in the case of sensuality this mass of stress visible here now has sensuality for its reason sensuality for its source sensuality for its cause the reason being simply sensuality
|
E
|
dadau sadāśīrvacanaṁ ca rājñe tattraipuraṁ satramiyācca sthairyam vṛddhāstapobhirvayasā ca vṛddhā jñānena vṛddhā nyavasaṁśca hṛṣṭāḥ yatropavāsavratinaśca dhanyāstattraipuraṁ sthairyamiyācca satram tilottamorvaśī sukeśinī ca mañjughoṣayā ghṛtācikā ca menikā sarambhayā sahāpsarāḥ
|
T13
|
aśithilaparispandaḥ kunde tathaiva madhuvrato nayanasuhṛdo vṛkṣāścaite na kuḍmalaśālinaḥ
|
GK22
|
hṛdi svacchā vṛttir vijayibhujayor vīryam atulaṃ vināpy aiśvaryeṇa sphurati mahatāṃ maṇḍanam idam
|
GK22
|
tenākarṣitaṃ mahattvasattvavinayopāyajālam
|
K09
|
tathā mārkaṇḍeyapurāṇe atharvamantrairabhiṣikastu pṛthivīṃ bhuṅkte sasāgarām
|
GV06
|
bhārastu vīvadhe svarṇapalānāmayutadvaye
|
T17
|
tato lpatarakās te jāmbūdvīpakā manuṣyā ye pratyekabodhaye saṃprasthitāḥ tato lpatarakā ye anuttarāṃ samyaksaṃbodhaye saṃprasthitāḥ tato lpatarakā ye bodhaye athyāsayena caranti niṣṭhatu kauśika manuṣyāḥ tat kiṃ manyase kauśika kiyanto jāmbūdvīpe prāṇināye saptatriṃśato bodhipakṣāṇāṃ dharmāṇāṃ lābhino ye trayāṇāṃ vimokṣamukhānāṃ lābhino ye ṣṭānāṃ vimokṣamukhānāṃ
|
K02
|
na caiteṣāṃ svarūpaparatve prayojanamasti śrutavedāntārthasyāpi puṃsaḥ sāṃsārikadharmāṇāmanivṛtteḥ tasmādvedāntānāmapyātmā jñātavya iti samāmnātena vidhinaikavākyatāmāśritya kāryaparataivāśraya ṇīyeti siddham tataśca ke valasiddharūpe brahmaṇi vedāntānāṃ prāmāṇyaṃ na sidhyatīti cet
|
GSP36
|
tadā tajjanyaviśeṣagrahaṇe bhimatatvāt kāraṇagataviśeṣadharmāṇāṃ gamyatvasya
|
T11
|
dravyaṃ karma vā yadindriyāntarapratyakṣaṃ taccākṣuṣam api dṛṣṭam ayaṃ tu śabdaḥ śrotrapratyakṣo pi sanna cākṣuṣaḥ evaṃ sthito guṇaḥ ix kintu guṇasya sato pavargaḥ karmabhiḥ sādharnyam x karmabhir asya punar guṇabhūtasyāpi sādharmyapavargo vināśaḥ utpattyanantaramagrahaṇād vināśo numīyate
|
GSP32
|
gatvā avanipradeśe ślokāś caapy atra munigītāḥ
|
GS41
|
saumyakāntiprabhāsantaṃ saumyaṃ puṇyaguṇāśrayam
|
K08
|
padamadhye ca nirgatya darśayitvā ca lāghavam
|
GK21
|
tshe dang ldan pa re zhig song la ngal sor chug cig
|
T
|
niveśya doṣakṣayadhīrasaumyāṃ bhavasya tasyopari dṛṣṭilakṣmīm svayaṃ munīndrairabhiṣicyate yat prahlādinā vyākaraṇāmṛtena ūrṇāprabhābhiśca mahāmunīnāṃ niśīthacandradyutihāsinībhiḥ yadājyadhārābhirivādhvaragnirvibhāti mūrdhanyabhiṣicyamānaḥ
|
T03
|
If the Blessed One gives me permission I would like to go to the mango grove to exert myself As you are talking about exertion Meghiya what can we say Do what you think it is now time to do Then Ven Meghiya rising from his seat bowing down to the Blessed One and circling him to the right went to the mango grove
|
E
|
tatrachyatraapy avadantīṃ nirbadhnīyātp sarvā eva hi kanyāḥ puruṣeṇa prayujyamānaṃ vacanaṃ viṣahante na tu laghumiśrām api vācaṃ vadanti iti ghoṭakamukhaḥp nirbadhyamānā tu śiraḥkampena prativacanāni yojayet
|
GS39
|
ajaṃtā meṃ inaseṃ saṃbaṃdhita alpasaṃkhyaka citra haiṃ yecitra sthūla rūpa meṃ sirpha buddha kī upasthiti kā saṃketa karate haiṃ kintuinameṃ buddha ke mahāna ādarśabhāvoṃ ko nahīṃ dekhā jā sakatā
|
H
|
darśitaviṣayatvāt
|
GSP34
|
III ata āha
|
T07
|
kāryā śeṣu bhāveṣu tajñaiḥ svābhāvikā tathā
|
GK18
|
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare muṇḍa iti smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ chā iti caivamādyā smṛtirapi yathaidhāṃsi samiddho gnirbhasmasātkuruterjuna jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā bhagī
|
GSP33
|
anyathā hi ravimāsebhyaḥ adhikāḥ tu ye cāndrāḥ kālakriyāí
|
GS41
|
śūnyasiddhāntaśisikā randhrānilalavābhayā
|
GSP35
|
nāsācchede tha likhite parivartyopari tvacam
|
GS40
|
chos gos ma zin par mtshams kyi phyi rol tu song nas slar ong zhing chos gos byao snyam pa las de di snyam du sems te slar mi ong mod kyi on kyang chos gos byao snyam pa dei ni rdzogs pai mtha can gyi sra brkyang phyung ba yin no
|
T
|
etadapyuktamviparyaṇeti
|
GSP29
|
ba
|
T
|
kiṃ syāt tadarthakriyā
|
T11
|
svabhāvato lubdhā yūyamato yathāśakti saṃvibhajata datteti no smānāttha kimanyadbrūyānno hitamiti manuṣyāḥ
|
GV05
|
This is like taking your food sticking it up over your head and letting it fall down behind you the dogs are sure to get it or like bringing the food to your mouth and then tossing it out in front of you When you find this happening its a sign that your mind hasnt been made snug with its object
|
E
|
I am comfortable But I do have a slight headache How amazing friend Moggallāna How astounding How great your power might Where you saw a yakkha just now I didnt even see a dust devil The Blessed One with the divine earproperty pure and surpassing the human heard those two great beings conversing in this way
|
E
|
dharmadhātusamudbhūtā na kecit paripanthinaḥ prabhuṁjīta yathākāmaṁ nirviśaṅkena cetasā tibbatasya paravartipaṇḍitadharmaśrīmahodayenāpi nantracatuṣṭasya saṁvara dīkṣā svarūpaṁ pratipādayatāvocidarśanahāsyapāṇyāptiprabhṛtiṣvekasya sukhasya mārgīkaraṇaṁ vidhāya tatsadṛśarāgasya pariśodhanāya viśiṣṭaprajñopāyajñānaṁ
|
T16
|
dge dun gyis ma mthong bas gnas nas dbyung ba byas te bslang zin pa des
|
T
|
lakṣaṇagrahaṇasyopalakṣaṇatvān mānasapratyakṣābhyupagame pi yo doṣo ndhabadhirādyabhāvalakṣaṇaḥ so pi draṣṭavyaḥ yaiś ca mīmāṃsakaiḥ kumārilamatānusāribhir naiyāyikavaiśeṣikaiś ca svātmani kriyāvirodhena svasaṃvedanaṃ nābhyupagatam yaiś ca cārvākamīmāṃsakair yogina eva na sambhavanti
|
GSP28
|
tasmāttatrāpi na hetubhāvaṃ vyatītyāsti svāmihbāvaḥ
|
T07
|
māyāviracite loke caren nyasya kalevaram
|
GP10
|
yaha homa lona lene kā sabase acchā samaya nahīṃ hai baiṃka byāja dareṃ barhā rahe haiṃ aura yaha silasilā abhī khatma hotā nahīṃ dikha rahā hai agara āpane apanī ṭeka homa sailarī ke ke bhītara homa lona kista rakhī hai to āpake lie ababhī rāhata kī guṃjāiśa hai
|
H
|
āja ke jamāne meṃ bhraṣṭācāra karane vāle ko pakaranā takarībana nāmumakina sā ho gayā hai
|
H
|
tac chrutvā śūkaraḥ so pi samanusmṛtim āptavān
|
K14
|
deśa meṃ bālavivāha pracalitahone se santānotpādana meṃ śīghratā aura phalasvarūpa janasaṃkhyā meṃ vṛddhi hotīhai yadyapi vaidhānika rūpa se bālavivāha para pratibandha lagāyā jā cukā hai lekina bhārata ke grāmīṇa kṣetroṃ meṃ yaha prathā āja bhī kāphī pracalita hai
|
H
|
bahuvrīhigrahaṇam ā pādaparisamāpter anuvartate
|
GS24
|
vipakṣavyāvṛttyā tu vidhirūpa eva niyama parīkṣakairvyākhyāya parebhya pratipādyate kṛttikodayamālakṣya rohiṇyāsattikḷptivat nanu niyamyatvamapi karmakārakatvaṃ tacca śaktirūpaṃ kathaṃ pratyakṣam na kārakāntarapratyakṣavadupapatte kārakāntaraśaktayo pi hi na pratyakṣā
|
GSP28
|
yugapadudayapralayavatāṃ sahavedināṃ sakalasantānānām ekatvaprasaṅgāt saṃvṛtidarśitatvād anekatvasya
|
GSP29
|
duścikitsyasya bhavavyādher apanayanāya samyagauṣadheneva
|
GSP31
|
ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam
|
GE09
|
lha di ni gzhon nui skyes bu chen poi mtshan lags so lha gzhon nui gsung ni tshangs pai dbyangs dang ka la pingkai skad ltar yid du ong ba dang rngai dbyangs can lags te lha di ni gzhon nui skyes bu chen poi mtshan lags so
|
T
|
kauravā ūcuḥ
|
GP11
|
samassasadu samassasadu bhaṭṭiṇī
|
GK20
|
tadā skaṃdādicatvāro mahāvīrā mahābalāḥ indraṃ haṃtuṃ drutaṃ jagmussoyaṃ taccharaṇaṃ yayau śakrassa sāmaragaṇo bhayaṃ prāpya guhāttataḥ yayau svalokaṃ cakito na bhedaṃ jñātavānmune sa bālakastu tatraiva tasthāvānaṃdasaṃyutaḥ pūrvavannirbhayastāta nānālīlākaraḥ prabhuḥ
|
GP12
|
kāraṇena kālaḥ
|
GSP32
|
nāśanāmārthasādhakaṃ niścayamapekṣamāṇā kathaṃ svayameva sādhanatvenābhidhīyeta na cānyaliṅgamasti sarvathā adṛśyatayā tasmin kasyacit pratibandhāsiddheḥ ataeva hi seva buddhistatsiddhaye śaraṇamāśrīyate atonumānasiddhenānekāntaḥ anumānasthāpi
|
T11
|
api prāṇaparityāgaiḥ kuryāṃ teṣāṃ hitaṃ sadā
|
K14
|
Only then can you let them go
|
E
|
evaṃ karmasvakajñānabalādiṣu sarvākārakarmasvakatājñānāsaṃgāpratihatasaṃmukhībhāva iti yojayitavyam
|
T06
|
In this way we can be called their grateful loyal heirs because we listen respectfully to our parents teachings and put them into practice The verse from the Mangala Sutta that I quoted at the beginning of the talk Puja ca pujaniyanam etammangalamuttamam means Homage to those deserving homage This is the highest blessing There are two kinds of homage as weve already mentioned material homage and homage through the practice
|
E
|
asaktā rāgadveṣarūpayā āsaktyā rahitā
|
GSP35
|
tathāpi duḥkhaṃ na bhavān kartum arhati putraka
|
GP12
|
yadāpyekadine tadāmāvāsyāśrāddhātpṛthak kāryamamāvāsyāṣṭakā vṛddhiḥ kṛṣṇapakṣeiti pṛthaṅnirddeśāt
|
GSD36
|
etena vyāghātasya svarūpasataḥ śaṅkānivartakatve śaṅkā nityanivṛttā syāt
|
GSP29
|
jaba taka śeṣa kāryoṃko pūrā nahīṃ kara loge taba taka yahā nahīṃ raha pāoge
|
H
|
mṛge kuraṅgavātāyuhariṇājinayonayaḥ
|
GS25
|
atha bodhisattvo vāyasagaṇairapi paritarkyamāṇaṃ prāgeva salilatīrāntacāribhiḥ pakṣigaṇairviṣādadainyavaśagaṃ vispanditamātraparāyaṇaṃ mīnakulamavekṣya
|
T09
|
kuriṣekaṅnīṣeti ri ri ri ri ri ri
|
K12
|
śrutvā mayā yathākhyātaṃ tathā caritumarhatha iti tena samādiṣṭaṃ śrutvā sarve pi te surāḥ suprasannāśayā natvā taṃ gurumevamabruvan śāstarbhavān yadamākamācāryo dharmadeśakaḥ tadetadadbhutaṃ jātaṃ samupādeṣṭumarhati iti taiḥ prārthyamānaḥ sa ācāryastān prasāditān
|
K08
|
evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā śailaśṛṅgān drumāṃś caiva jagṛhur hṛṣṭamānasāḥ abhipetuś ca garjanto rākṣasān vānararṣabhāḥ parivārya hanūmantam anvayuś ca mahāhave sa tair vānaramukhyais tu hanūmān sarvato vṛtaḥ
|
GE09
|
kucha samaya pahale kyūbā ke netā phidelakāstro ke bāre meṃ bhī aisī hī khabara prasārita huī thī kyā inheṃ kucha siraphiroṃ yā kuṃṭhita vyaktiyoṃ kī śarāratoṃ ke rūpa meṃ dekhā jāe aphavāhoṃ kī apanī eka sāikalajī hotī hai lekina iṃṭaraneṭa para aphavāhoṃ ke prasāra ke māmale ko isa manovaijñānika pahalū se āge barhakara bhī dekhane kī jarūrata hai
|
H
|
apramāṇāḥ kulaputra bodhisattvā mahāpraṇidhānadaśadigdharmadhātutalaniṣṭhānugamanatayā
|
K09
|
sāmīpyāccāmauṭśasiti trikeṣu prayujyate tadā prathamayoriti nirddeśaḥ sādhīyān bhavati
|
T02
|
atisaṃnikṛṣṭe
|
T04
|
teṣāṃ janapadāḥ sphītāḥ kekayā madrakāstathā
|
GP12
|
Would you have any use for a man like that
|
E
|
purāṇe mokṣaśāstre ca sarvajño si mahāmate
|
GP11
|
imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ manasikurvatām idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam
|
K03
|
avikalpatvena tasya samādher bodhisattvo mahāsattvo na saṃjānīte
|
K03
|
āha āhara pātraṃ sā saṃkusāyati praticchādeti na darśayeti thero āha āhara pātraṃ sā maheśākhyena śāstṛkalpena thereṇābhigarjitā tāya dāni bhītāya tharatharāpantīya pātraṃ praṇāmitaṃ thereṇa dṛṣṭaṃ āha hi hīyāya dharmo etaṃ prakaraṇaṃ āyuṣmān mahākaśyapo bhikṣuṇām ārocayati
|
K01
|
In Buddhist cosmology the heaven realms are blissful abodes whose present inhabitants gained rebirth there through the power of their past meritorious actions Like all beings still caught in samsara however these deities eventually succumb to aging illness and death and must eventually take rebirth in other realms pleasant or otherwise according to the quality and strength of their past kamma
|
E
|
ayaṃ śraddhāpratipannaka ityucyate
|
XX
|
tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ
|
GE09
|
sahasā lokanātha ne praśna kiyā jaba hama gṛhatyāgī ho gaye haiṃtaba parivāravāloṃ kā anna yā unakī kṛpā kyoṃ grahaṇa karate haiṃ eka tejasvībālaka ke muha se isa taraha kī bāteṃ sunakara ācārya mahāśaya samajha gaye ki lokanāthaasādhāraṇa bālaka hai
|
H
|
kartikā dakṣiṇe haste vāme kapāladhāriṇī
|
T01
|
tataḥ pūrvasyaahnaḥ pracāraṃ rātrau nivāsaṃ ca grahaṇād ity anuyuñjīta tasyaapasārapratisaṃdhāne śuddhaḥ syāt anyathā karmaprāptaḥ trirātrād ūrdhvam agrāhyaḥ śaṅkitakaḥ pṛcchāabhāvād anyatraupakaraṇadarśanāt
|
GS38
|
yā dvirūpā sā vārtraghnī yat tayā krīṇīyāj jāyukam asya rāṣṭraṃ syād atha yasya tādṛśy
|
GV00
|
gṛṇāti
|
GV01
|
In doing this one sees the process of causation as it plays a role in bringing the mind to jhāna together with the various mental acts of fabrication that go into keeping it there Passage lists these acts in considerable detail The fact that the passage emphasizes the amazing abilities of Sariputta the Buddhas foremost disciple in terms of discernment implies that there is no need for every meditator to perceive all these acts in such a detailed fashion
|
E
|
bīsavīṃ śatābdī ke prārambha hote hī ādhunika udyogoṃ ke vikāsa para viśeṣabala diyā gayā durbhikṣa āyoga tathā bhāratīya rāṣṭrīya kāṃgresa ne deśa kelie tīvra audyogīkaraṇa kī māga rakhī videśī māla kā bahiṣkāra bhī kiyā gayāpara yaha sabhī prayāsa ārthika dṛṣṭikoṇa kī bajāya rājanaitika ādhāra lie hue the
|
H
|
At that point questions of self noself and notself fall aside Once theres the experience of such total freedom where would there be any concern about whats experiencing it or whether or not its a self What does it mean to be mindful of the breath
|
E
|
jisase bāta kījie vahī namratāaura sadācāra kā devatā banā mālūma detā thā
|
H
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.