input_text
stringlengths
2
6.7k
target_text
stringlengths
3
10.9k
मुद्दाः भ्रष्टाचार
The question of corruption
क्रि.श.१९५२ तमवर्षम् - रायल् अस्ट्रानामिकल् सोसैटि स्वर्णपदकप्राप्तिः ।
1905 - Boss was awarded the Gold Medal of the Royal Astronomical Society.
४८ तदा यीशुरुवाच, हे यिहूदा किं चुम्बनेन मनुष्यपुत्रं परकरेषु समर्पयसि?
48 But Jesus said to him, "Judas, would you betray the Son of Man with a kiss?"
शान्तः quiet
the quietly
भारतीयसंस्कृतिः अति प्राचीना वर्तते।
Indian culture is the very ancient.
9 युष्माभिः किमद्यापि न ज्ञायते?
9 Do you know?
फोटोः पीड़ित सूर्यांश।
Photo of the sunshine.
सबल्गढ्-दुर्गः मध्यभारतस्य मध्यप्रदेश्-राज्यस्य सबल्गढ्-प्रदेशेस्य समीपे स्थितः १६-१७ तमस्य शतकस्य पर्वत-दुर्गः अस्ति।
Sabalgarh Fort is a 16-17th century hill fort near Sabalgarh, Madhya Pradesh, central India.
सप्तमः निजामः स्वतन्त्रभारतस्य पक्षं विहाय हैदराबाद्-प्रान्तस्य स्वतन्त्ररूपेण शासितुम् ऐच्छत्, किन्तु अस्य प्रदेशस्य जनाः भारतीयसङ्घस्य सदस्यतां प्राप्तुम् आन्दोलनं प्रारब्धवन्तः।
The 7th Nizam wanted to retain the independence of the Princely Hyderabad State from India, but the people of the region launched a movement to join the Indian Union.
प्रविण सातपुते • 7 years ago
Crystal • 7 years ago.
मम विषये अपि मूल्यं सोढव्याधिकं चेत् सामान्य जनेभ्यः इदं अप्राप्यमेव।
Because of the present crisis, I think it is good for you to remain as you are."
एकेन वार्ताविवृतियोगेन पिपिएफ्ए इति वदति यत् यद्यपि 1950 वर्षतः 26 जानुवारी इति दिवसं आनुष्ठानिकरूपेण अस्माकं गणराज्य गणतन्त्र दिवसं वा रूपेण स्वीकृता अस्ति, परन्तु 15 आगष्ट, 1947 वर्षस्य स्वतन्त्रता दिवसात् प्राग् बहु वर्षेभ्यः पराधीनभारतवर्षे 26 जानुवारी इत्येव दिनाङ्कं स्वतन्त्र-सङ्ग्रामीणां कृते प्रतीकिरूपेण स्वतन्त्रदिवसत्वेन स्वीकृतम् आसीत्।
But the events unfolding in later years gave us August 15th as the Indian independence day while January 26, 1950, became Republic Day marks the day the Indian Constitution came into effect
राष्ट्रीय शिक्षा नीति 1986 pdf
In 1968 - National Education Policy
Comment by समीर लाल - फ़रवरी 27, 2007 #
Posted by Sam Smith - February 27, 2013
अकरावे परिशिष्ट 4)
9A number (4)
अफ्रिका-महाद्वीपः विश्वस्य द्वितीयक्रमाङ्कस्य बृहत्तमः महाद्वीपः वर्तते ।
Africa, the motherland, is the 3rd bigger continent in the World.
मुख्य घटकः नायट्रोजन
The principal source of nitrogen
समुदाय पुनर्निवेश अधिनियम
The Community Reinvestment Act of
प्राकृतिक रेशे व कृत्रिम रेशे _ Natural Fibers and. . .
Physical and mechanical properties of natural fibers - ...
पुण्यज्ञाने शुभानिचितात्मा ध्यानाभिज्ञो प्रतपसि विरजो।
Make every effort to versss the unity of the Spirit through the bond of peace.
उत्तर-उत्पादन कम करना (Reduce), पुनः उपयोग (Reuse), पुनःचक्रण (Recycle) और पुनः प्राप्ति (Recover) ।
The solution: Reduce, reuse and recycle.
वेबसाइट प्रशासन
Web-based administration
प्रेक्षागृह अतिथि गृह
l'habitation guest house
यथार्थ प्रस्तुति।
a true submission.
पृथ्वीराजविजयस्य मते, नागार्जुनः पृथ्वीराजस्य अधिकारस्य विरुद्धं प्रत्युच्छ्रयं कृत्वा, गुडपुरदुर्गं गृहीतवान्।
According to Prithviraja Vijaya, Nagarjuna rebelled against Prithviraj's authority and occupied the fort of Gudapura.
34 सप्ताह गर्भावस्था-लक्षण, विकास और अधिक
Thirty-four years of breeding, screening and
प्रति व्यक्ति जिला योजना व्यय।
expenditures of a district.
केवल 1 पेपर।
only ONE document.
निःसंदेह ये दुर्भाग्यपूर्ण है।
But, it is definitely unfortunate.
ततः गुप्ता-मुद्रासु लक्षणा, पूर्ववंशानाम् अपेक्षया शैल्या विषये च अधिका भारतीया जाता, यत्र अधिकतया ग्रीक्-रोमन्-फारसी-शैल्यः अनुसृताः आसन्।
The imagery on Gupta coins then became more Indian in both style and subject matter compared to earlier dynasties, where Greco-Roman and Persian styles were mostly followed.
#MahaShivratri सर्वेभ्यः #महाशिवरात्रिः इति पर्वस्य हार्दिकः शुभाशयाः।
Best wishes on #MahaShivaratri.
msgstr "परवानगी तपासा व पुनः प्रयत्न करा.
+msgid "Check permissions and try again."
भारच भारी.
The load is heavy.
१९८० दशके पञ्जाब्-देशे विद्रोहः जातः।
An insurgency occurred in Punjab during the 1980s.
25+ वर्षे उत्पादन अनुभव;
10+ years of experience in production management;
विश्व रक्तदान दिवस पर रक्तदान करते रक्तदानकर्ता
Hand of blood donor for World Blood Donor Day
द्वितीयेति योगान्तरम् ।
The second one is yogurt.
रोम्नगरं इटलिदेशस्य राजधानी ।
Eternal Rome is the capital of Italy.
सॉफ्टवेअर सिस्टमः Andriod
The operating system: Android
अपि च २००६ तमे वर्षे, राज्ये सार्वजनिक-निजी-सहभागित्व-विधानेन २० उद्यम-क्षेत्राणि विकसितानि।
Also in 2006, 20 industrial sectors in public-private partnership mode were developed in the state.
सामान्य़ मणिष
The Common Man
तृतीयः सर्गः ३
In the sky:3
प्रतिपदीं शुभमुहूर्त ।
The adversaries are good.
व्यावसायिक उत्पादन व विक्रीः [edit]
Commercial production and use[edit]
भारतीयगणराज्ये २९ राज्यानि, सप्त केन्द्रायत्तप्रदेशाः (Union territories) च सन्ति ।
Asian Country India has 29 states and 7 Union Territories.
समुद्री पीसी
The sea thc
-अधिकतम स्वीकार्य विशिष्ट वजन1.8 kg/dm3.
weight of approximately 8 kg/dm3.
तस्य नेतृत्वे मराठा-साम्राज्यस्य सीमाः, वर्तमानस्य पाकिस्तानस्य पेशावरं, दक्षिणे श्रीरङ्गपत्तनम्, वर्तमानस्य पश्चिमबङ्गालराज्यस्य मेदिनीपुरं यावत् विस्तारिताः।
Under his leadership, the borders of the Maratha Empire expanded to Peshawar in present-day Pakistan, Srirangapattanam in the South, and Medinipore in present-day West Bengal.
परिभाषाओं के.
with definitions.
कुछ=ौटियायीभावयोः ५ १/ अझ० ।
Leverage 1:5 or more.
व्यायाम - 2
the stage 2
संयुक्त राज्य अमेरिका Quiz
The United States Quiz
आलोकः आर्य समाज के दस नियम Ten Rules of Arya Samaj
The ten principles of the Arya Samaj
सर्वेषां भूतानां राजा।
Kings of Bhutan.
_ अग्निशमन विभाग_
the department of fire
26 तदा स तान् दृष्द्वा कथयामास, तत् मानुषाणामशक्यं भवति, किन्त्वीश्वरस्य सर्व्वं शक्यम्।
6 Jesus looked at them and said, "With man this is impossible, but with God all things are possible."
सिङ्गलिला-रिज् इति पश्चिमस्थपूर्वहिमालयशृङ्खलाभ्यः हिमालयेन व्याप्तं पश्चिमबङ्गालराज्यं विभाजयत् प्रायः उत्तरतः दक्षिणदिशि वितनोति।
The Singalila Ridge runs roughly North to South and separates Himalayan West Bengal from the other Eastern Himalayan ranges to the west of it.
यस्य तव सः
That You're
पीड़ितों के प्रति संवेदना।
the condolences to the victims.
एकां - एक।
As one - one.
विशेषण-पदानि- यादृशम्, सामाजिक, राष्ट्रियम्।
kinds - national, social and political.
इस्रायेलनिर्मितस्य विमानस्येयं दुर्घटना।
airport of Israel.
गुमनाम (सत्यापित मालिक) - 27 मई 2020
Rose (verified owner) - May 27, 2020
domain - अग्रेषण नियम का डोमेन नाम।
domain-name - Name of the domain.
दशहरातः चतुर्दिनपूर्वं प्रारभ्यमाणं पञ्चदिवसव्यापि मेलकम् अत्र आयोज्यते।
A five-day Mela, which starts four days before Dussehra, is organized here.
पुष्पं च दीपकम्.
the flowers and lights.
देश स्तरीय-
At the level of country-
चित्रस्य निर्देशकः डानी बायल्।
The Director: Danny Boyle.
डेस्कः समन्वय केन्द्र
data coordinating center
न प्रतिसायं ।
Not a REply.
स्थाने भविष्यति ।
Future locations.
तत् न प्रचालितम् ।
It wasn't Operating.
वल्यूम् विंशति-पर्सेण्ट् न्यूनं कुरु
turn down volume twenty percent
टी20- खेलेः 6, जीते 2, हारेः 4
SRH: Played 6, Won 4, Lost 2
भेदाभेदे विसंवादः कृतस्तत्र च निर्णयः।
performance measurement: deliberations and decisions.
Redbull ऊर्जा पेय 250 ml, 355ml ब्रिटेन/संयुक्त राज्य अमेरिका/ऑस्ट्रियाई मूल
2000 Mercedes-Benz MB100 2.3L petrol from Australia and New Zealand
एकस्मात् महद्विपणिनः अथवा कार्यालयसामग्रीभण्डारे स्वस्य यन्त्रं क्रीणीत।
Buy your machine at a large retailer or office supply store.
मोलिब्डेनम (Molybdenum) धातु के गुण
Content of Molybdate (MO)
श्लाख, ऋ ष्याप्तौ ।
Good , enough.
अयं बिहारस्य प्रथमः उपमुख्यमन्त्री वित्तमन्त्री च आसीत् ।
President Uhuru was Deputy Prime Minister and Minister for Finance.
भाषण और सुनवाई विकार;
for speech-language and hearing disorders;
वय वर्षे 20.
A 20 years old.
२००८ तमे वर्षे राज्ये प्रायः ७,००० पञ्जीकृताः कम्पेनी-विशेषाः आसन्।
In 2008, the state had nearly 7,000 registered companies.
प्रिशिक्षण अवधि 440 घंटे (4 घंटे प्रति दिन) _
3 days training (4 hours per day)
१९ एते लोकाः स्वान् पृथक् कुर्व्वन्तः सांसारिका आत्महीनाश्च सन्ति।
THESE are the men who divide you, who follow mere natural instincts and do not have the Spirit.
शरीर सौष्ठव, खाद्य योजक, रसायन।
ing, food service, chemistry
- १७ प्रतिसत
some 17 percent.
दीपेन नायं सर्पः रज्जुरेवेति यथार्थज्ञानमुत्पद्यते तदा स्वयं निर्विकारा रज्जुरवतिष्ठते।
If any person thinks that he is something special, when he is nothing, he deceives himself.
केरळराज्यसर्वकारः ।
government of Kerala.
प्रति घंटाः $ 60- $ 200 + प्रति घंटे
Hourly - $60-$250 per hour
भण्डारणः पूर्वनिर्धारित 32GB, अधिकतम 128GB
Storage: 8GB built-in storage, expandable up to 32GB
मुद्रास्फीति के दुष्प्रभाव
The impacts of inflation
नैजीरिया-देशस्य केषाञ्चन मतानां वृन्दाः अपि बालदिवसं वैभवेन आचरन्ति।
Religious groups in Nigeria also celebrate children's day in grand style.
शरीरं मे विचर्षणं ।
resistance in the organs.
मेरी - भारतस्य संविधानसभायां 22 जुलाई 1947 तमे वर्षे समग्रतया अस्य ध्वजस्य स्वीकरणं जातम्।
The National Flag of India was adopted at the meeting of the Constituent Assembly on July 22, 1947.
इदं क्षेत्रं समृद्धजैवविविधतायुक्तैः पतनशीलवनैः परिवेष्टितम् अस्ति।
The area is surrounded by deciduous forests with rich biodiversity.
अन्तरान्तरा एकां
The on-line unit
उपरितने भागे, सर्वोपरि भवान् विविधानि सूचनाखण्डानि पश्येत्।
Up at the top, you'll see various pieces of information.
अतिरिक्त पदे - 434
A total of 334 additional
(5) संस्कृति एंव शिक्षा सम्बन्धि अधिकार (अनुच्छेद 29 - 30)
Cultural and Educational Rights (Articles 29-30):