input_text
stringlengths 2
6.7k
| target_text
stringlengths 3
10.9k
|
---|---|
. असंस्तुतः ,
|
not, in fact,
|
अपरिचितः not known न परिचितः।
|
UNKNOWNs: is unknown.
|
मुल्यः २.४ मिलियन
|
More than 2.4 million
|
मृतेषु २९ बालाः १० महिलाश्च सन्ति।
|
They include 29 men and 10 women.
|
2021 गुरु 15 अप्रैल Tax Day पर्व
|
9th July 2021, Sports Day
|
इतरस्तु तदैवेति
|
Other Phenothiazines
|
सार्वलौकिकः ।
|
The global:
|
टी 20 पदार्पण: 12 जून 2010 vs जिम्बाब्वे
|
T20 Debut: 25th June 2017 against South Africa
|
Return to कार्यसमिति
|
Returning to the labor force
|
उपयोगकर्ता समीक्षा।
|
A review of the user.
|
100% पर्यावरण के अनुकूल/नरम/सुरक्षा/आसान
|
100% environment-friendly and safe to use
|
अति उत्तम एवं उपयोगी।
|
Perfect and Very useful.
|
प्रायः स्वस्थ।
|
Usually, it is healthy.
|
दश वर्षान्यथातथ्यम Nov 2009 26
|
Dated the 26th day of November 2009
|
चितवने कान्छा - 7 years ago
|
Sahil Khan - 7 years ago
|
भत्ता तथा सुबिधा ः ३३०००
|
School grants and incentives: $32,000
|
Ans. - केवल राष्ट्रपति
|
only the President.
|
समाचार साभारः ऑपइंडिया स्टाफ़, 30TH JULY 2019
|
Newspaper advertisement agency in India on July 30, 2019
|
अहमेव न सन्देहः अहमेव सुखात् सुखम् ॥
|
Not sure i'm happy.
|
अद्य ज्याकेट् धरामि किम्
|
should i wear a jacket today
|
९१ सख्यादीनपि सत्कृत्य भो-
|
9th century AD-
|
n एषा पुस्तकम् (book)
|
Isaiah book)
|
प्रत्येकं ग्रामं लघुराज्यवत् वर्तयति स्म, प्रमुखश्च लाल् इति उच्यते स्म।
|
Each village behaved like a small state, and the chief was called Lal.
|
भवन इत्यादि।
|
of building and etc.
|
साहित्यः वर्तमान कविता का भविष्य
|
Show: The Future of the Contemporary
|
पश्चिम मध्य रेलवे (डब्ल्यूसीआर) नौकरियां
|
South Western Railways (SWR)
|
(d) केवलं 2 और 3
|
Only 2 and 3
|
अधिक उप-श्रेणियां
|
more of the subheadings
|
एषा ओलम्पिक-स्पर्धायां भारोद्धरणस्य सूची अस्ति ।
|
This is the list of Olympic records in weightlifting.
|
वरिष्ठानां महिलानाम् उपरोधः बलीयान् आसीत् येन बहुकालं प्रतिरोद्धुं न अशक्यत।
|
The pressure from the senior ladies became too compelling to be resisted for long.
|
लाभु दे भाषा शरीरा.
|
Value of body language.
|
१३ मित्राणां कारणात् स्वप्राणदानपर्य्यन्तं यत् प्रेम तस्मान् महाप्रेम कस्यापि नास्ति।
|
Greater love has no one than this, that one lay down his life for his friend.
|
पिङ्कोड् 282410 प्रान्ते अन्तर्भूतानि सर्वाणि व्याक्क्सिनेषन् केन्द्रणि आवलीरूपेण दर्शय।
|
List all vaccination centres falling in the pincode 282410
|
इतः परं एकसप्ताहानन्तरं वायुगुणः कथं भविष्यति
|
what will the weather be like a week from now
|
TOC जनसंपर्क_सितम्बर 11, 2021_ व्यवसाय विपणन, सामान्य विपणन
|
September 29th, 2021 marketing, small business, social media
|
राज्यस्य राजधानी बेङ्गळूरु तुमुकुरुनगरात् उत्तरे अस्ति ।
|
The state's capital is Bengaluru.
|
पेश्वा इत्ययं १७६७ डिसेम्बर् ११ दिनाङ्के तस्यै अनुमतिं प्रदाय, सूबेदार् तुकोजीराव् होळ्करं तस्याः सेनाध्यक्षम् अकरोत्।
|
The Peshwa granted her permission on 11 December 1767, with subhedar Tukoji Rao Holkar as her military head.
|
पुनः धन्यवाद सिंह साहब।
|
Thank you, Ms Singh.
|
चार्जिङ्ग् पायिण्ट्स् - २०३० वर्षाभ्यन्तरे ५५ दशलक्षं चार्जिङ्ग् स्टेषन्स् अपेक्ष्यन्ते।
|
Charging points: 55 million charging stations may be needed by 2030
|
उच्च शक्ति उत्पादन।
|
high power outputs.
|
ईजीपीः इजिप्शियन पाऊंड (ईजीपी)
|
In Egyptian Pound (EGP)
|
प्रतिदिन प्रशिक्षण
|
day-to-day teaching
|
कब्बन् इत्युद्यानेन सह नागरहरितक्षेत्रत्वेन विद्यमानम् इदम् अनेकासां वन्यजातीनां पक्षिणाम् इतरवन्यजीवानां च आवासः अस्ति।
|
As an urban green space along with Cubbon Park, it is also home to numerous wild species of birds and other wildlife.
|
मध्ये होमः १०
|
The Story of Home: 10
|
अभिभाषण करने की शक्ति.
|
has the power to speak.
|
(c) आनुवंशिकतः रूपांतरित खाद्य
|
b. genetically modified foods
|
टाटा ट्रस्ट्स् इत्यनेन २०१५ तमस्य वर्षस्य जुलैमासे राज्ये मत्स्यपालनस्य दुग्धस्य च उन्नयनार्थं त्रिपुराशासनेन सह सन्धिमकरोत्।
|
Tata Trusts signed a pact with the Government of Tripura in July 2015 to improve fisheries and dairy in the state.
|
अनुच्छेद 19 (1) (क): भाषण एवं अभिव्यक्ति की स्वतंत्रता।
|
Article 19 (1) governs the freedom of speech and expression.
|
ऋणस्य तिथिं राशिं च, देयधनयोजनां, वृद्धिप्रमाणं च लिखितरूपेण स्थापयित्वा उभयपक्षः हस्ताक्षरेण अङ्कयतु।
|
Put the date and amount of the loan, payment plan, and interest rate in writing and have both parties sign.
|
अयं १५२३ तमे वर्षे जन्म प्राप्नोत् ।
|
He was born in 1532.
|
अपि च, तेषां शरीर-रज्जवः पूर्वोक्तेन भिन्नरूपेण निर्मिताः भवन्ति।
|
Also, their body cords are constructed differently as described above.
|
युद्धरत औरत views
|
The women's view
|
12. प्रतिशतता व लाभ-हानि - 53
|
23 percent of the awards and 21
|
२७ यतो यूयं मयि प्रेम कुरुथ, तथाहम् ईश्वरस्य समीपाद् आगतवान् इत्यपि प्रतीथ, तस्माद् कारणात् कारणात् पिता स्वयं युष्मासु प्रीयते।
|
the Father Himself loves you because you have loved me and have believed that I come from God.
|
विकासमा प्रादेशिक असमानता
|
Regional disparities in economic development
|
कृपया पुनः आगन्तव्यम्।
|
Please returning.
|
एकस्य शिमा वल्लीची इत्यस्य वृक्षस्य स्थूलशाखायाम् अवसादः भवति ।
|
A Schima Wallichii tree has a depression on its trunk.
|
कानिचन सूत्राणि अकबरस्य द्वितीयपुत्रस्य मुरादमिर्जा इत्यस्य माता इति उद्धरन्ति ।
|
Some sources cite her to be the mother of Akbar's second son, Murad Mirza too.
|
समाप्ति तिथिः 5 वर्ष
|
Expiry date: 5 years
|
परिभाषा वैभवशाली
|
The definition of magnificence
|
अतः सूत्र ः (NH4) 2SO4
|
The formula is (NH4) 2 SO4,
|
उत्तमं संप्रवक्ष्यामि षष्टिभागैर्विभाजिते २५
|
The optimum particle size ranges between 25
|
आन्तरिक सम्प्रेषण।
|
The internal communication.
|
नृत्यविविधतायां घूमुरा नृत्यं, छौ नृत्यं, झूमैर्, महारी नृत्यं, दल्खायी, धेम्सा, गोटिपुवा च सन्ति।
|
The variety of dances includes Ghumura dance, Chhau dance, Jhumair, Mahari dance, Dalkhai, Dhemsa and Gotipua.
|
एम् ए प्रथमवर्षस्य फलितांशाः २०१५
|
The First Outing of 2015
|
(घ) भारतस्य प्रथमस्वतंत्रतासंग्रामः 1857 तमे ख़ीष्टवर्षे अभवत्।
|
The First War of Indian Independence occurred in 1857.
|
मात्रा 5 ग्राम प्रातः व सायं दूध के साथ।
|
5 grams to be taken in the morning with milk.
|
एसी स्थिति (विकल्प)
|
⌥ option (オプション)
|
फल्गुनद्याः तीरे विद्यमानम् इदं नगरं हिन्दु-बौद्ध-जैनधर्मानुयायिनां पवित्रं स्थानम् ।
|
Muktinath is the common holy site of Hindu and Buddhist.
|
दण्डधार इति
|
the condensing
|
खुदरा मुद्रास्फीति अगस्त में मामूली घटकर 6.69 प्रतिशत
|
Inflation Rate Goes Up to 5.69% in January
|
(D) भारत स्वतन्त्रता अधिनियम 1947
|
(a) Indian Independence Act of 1947
|
अनिमेसः ३ वर्ष ३ महिना ।
|
THree months.
|
आदाय तीक्ष्णतरधारं अयोविकारं (३)
|
Deferred tax liabilities (Note 3)
|
तीसरा मैचः 14 फरवरी, विशाखापट्टनम
|
24th February 2008: Vishakapatnam
|
पुनः कोड्-प्रति आगच्छन्तु ।
|
Flip back to the code.
|
ASIC, CySEC और FSB द्वारा विनियमित।
|
Regulated by ASIC, FCA, and CySEC.
|
3- मु0अ0सं0-392/16 धारा 3 उ0प्र0 गुण्डा अधिनियम थाना पिपरी ।
|
sections 163, 173 of the Dodd-Frank Act.
|
तेलः 2/3 कप
|
2/3 cup of oil
|
भगवदीयः भूत्वापि 'अहं देहस्य' इति वदामः एतावत् अनृतं न विद्यते।
|
If the ear says, "Because I am not an eye, I am not part of the body," it does not on that account cease to be part of the body.
|
3- वेबसाइटद्वारे
|
3) Through the web site
|
याति तत्सात्मतां
|
The journeys of spirit
|
- नवजातः 12% पेक्षा जास्त
|
up more than about 12 percent
|
इदम् एकम् ऐतिहासिकं भवनम् अस्ति ।
|
This is an old historical building.
|
← अपरिहार्य
|
It's an inevitable
|
1. सूचना का अधिकार अधिनियम -
|
The Right to Information Act -
|
व्याख्याः अतिशयोक्ति
|
Word: overexposed
|
वर्तमानं मौण्टैन्-समयः कः
|
what is the current mountain time
|
त्वं तु पुरुषः।
|
You are Man.
|
(c) 250 मिलियन रूपये
|
(c) Rs 200 billion
|
कार्यसंस्कृतिः ।
|
2. work culture.
|
Symfony वेबसाइट विकास
|
Symfony web development company
|
अलास्काः $ 242,850 प्रति वर्ष।
|
for $4,850 per year.
|
अस्य नाम त्वं जानासि।
|
You Know his Name.
|
C. भाषण के साथ
|
B. Conversing
|
पेपर आसान और दिलचस्प था।
|
The premise was simple and interesting.
|
सः 'मिसाइल मॅन ऑफ इंडिया' इति नाम्ना अपि ज्ञायते।
|
He was also known as India's Missile Man.
|
पाकशैलीयं मध्य-एशियायाः पाकशैल्या प्रबलतया प्रभाविता अस्ति, तथा च काश्मीरस्य, पञ्जाबराज्यस्य च स्थानीयपाकशैलीभिः प्रबलसादृश्यम् अस्ति।
|
The cuisine is strongly influenced by the cuisine of Central Asia, and has in turn strong similarities to the regional cuisines of Kashmir and the Punjab region.
|
अमेरिकनतय् जीवनया छझाः
|
The American Life:
|
अत्र द्वौ विकल्पौ: Retail तथा Wholesale च स्तः ।
|
There are two options: Retail and Wholesale Here select the option, Retail.
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.