Datasets:

sentence
stringlengths
14
511
unsandhied
stringlengths
5
210
5-SU tasmin_P_LNeS_1 prāc_A__2 mukhau_N_NMaZ_3 udak_A__4 mukhau_N_NMaZ_5 __C__6 upaviśataḥ_V_ZPrIn._7
ob-7 am-3 ad-7 am-5 co-3 cc-5 ro-0
2-MA vayāḥ_N_NFeP_1 id_T__2 agne_N_VMaS_3 agnayaḥ_N_NMaP_4 te_P_GS_5 anye_P_NMaP._6 saḥ_P_NMaS_7 asau_P_NMaS_8 candraḥ_N_NMaS_9 pareṇa_R__10 mṛtyum_N_AMaS_11 atikrāntaḥ_V_NMaSPaPt_12 bhāti_V_SPrIn._13 saṃjñānam_N_NNeS_14 araṇebhiḥ_A_IMaP._15
ro-0 di-1 vo-1 ns-1 nm-1 de-4 de-9 de-9 ns-13 ca-11 ob-12 ac-9 se-1 ns-15 se-1
5-SU saṃpuṣṭyai_N_DFeS_1 vipuṣṭyai_N_DFeS_2 satya_A__3 puṣṭyai_N_DFeS_4 puṣṭyai_N_DFeS._5 iti_T__6 vaiśyasya_N_GMaS._7
or-7 co-1 am-4 co-1 co-1 cc-5 ro-0
5-SU śuklāḥ_A_NFeP_1 sumanasaḥ_N_NFeP._2 viṣṭārī_A_NMaS_3 jātaḥ_V_NMaSPaPt_4 tapasaḥ_N_BNeS_5 adhi_I__6 yajñaḥ_N_NMaS._7 tau_P_NMaZ_8 eva_T__9 asmai_P_DMaS_10 ahar_N_Ne_11 rātrābhyām_N_IMaZ_12 prajām_N_AFeS_13 prajanayataḥ_V_ZPrIn._14 atha_R__15 yat_P_NNeS_16 samprati_R__17 madhyaṃdine_N_LMaS_18 saḥ_P_NMaS_19 udgīthaḥ_N_NMaS_20
ro-0 ns-1 ns-7 ac-7 ob-4 ca-5 se-1 ns-14 di-8 io-14 co-12 ob-14 ob-14 se-1 ad-20 ns-18 ad-18 ac-19 ns-20 se-7
4-PL tam_P_AMaS_1 āptvā_V__2 parastāt_R__3 nirudhya_V__4 atiṣṭhat_V_SPaIn._5
ob-2 ad-4 ad-4 ro-0 au-4
3-PO sa_P_NMaS_1 yaḥ_P_NMaS_2 ayam_P_NMaS_3 madhye_N_LNeS_4 prāṇaḥ_N_NMaS,_5 eṣaḥ_P_NMaS_6 eva_T__7 indraḥ_N_NMaS._8 a_T__9 riṣyantaḥ_V_NMaPPrPt_10 anu_I__11 enam_P_AMaS_12 carema_V_PPrOp._13
di-8 ns-5 de-5 ob-5 ac-6 ns-8 di-8 ro-0 ad-10 ad-13 ad-13 ob-13 se-8
2-MA svasti_N_ANeS_1 agnim_N_AMaS_2 sam_I__3 idhānam_V_AMaSPaPt_4 īmahe_V_PPrIn._5 tām_P_AFeS_6 me_P_DS_7 ā_I__8 vaha_V_SPrIm_9 jātavedaḥ_N_VMaS_10 lakṣmīm_N_AFeS_11 an_T__12 apagāminīm_A_AFeS,_13 yasyām_P_LFeS_14 hiraṇyam_N_ANeS_15 prabhūtam_A_ANeS_16 gāvaḥ_N_AMaP_17 dāsyaḥ_N_AFeP_18 vindeyam_V_SPrOp_19 puruṣān_N_AMaP_20 aham_P_NS._21
ob-5 ob-5 ad-4 ac-2 ro-0 de-11 ob-9 ad-9 se-5 vo-9 ob-9 ad-13 ac-11 ob-19 ob-19 am-15 co-15 co-15 ac-11 co-15 ns-19
2-MA ye_P_NMaP_1 tvām_P_AS_2 devi_N_VFeS_3 prapadyanti_V_PPrIn_4 brāhmaṇāḥ_N_NMaP_5 havya_N_Ne_6 vāhanīm_A_AFeS_7 avidyāḥ_A_NMaP_8 bahu_A__9 vidyāḥ_N_NMaP_10 vā_C_,_11 sa_P_NMaS_12 naḥ_P_AP_13 parṣat_V_SPa_14 ati_I__15 durgāṇi_N_ANeP_16 viśvā_A_ANeP._17
de-5 ob-4 vo-4 ac-12 ns-4 ob-7 ac-2 ac-5 am-10 co-8 cc-10 ns-14 ob-14 ro-0 ca-16 ob-14 de-16
2-MA tā_P_NMaZ_1 naḥ_P_AP_2 devatayā_N_IFeS_3 yuvam_P_NMaZ_4 madhumataḥ_A_AMaP_5 kṛtam_V_ZPaIm._6
ac-4 ob-6 ob-6 ns-6 xc-6 ro-0
3-PO dvis_R__1 ājyasya_N_GNeS_2 upastīrya_V__3 vapām_N_AFeS_4 avadāya_V__5 dvis_R__6 upariṣṭāt_R__7 abhighārayati_V_SPrIn._8
ad-3 ob-3 ad-8 ob-5 co-3 ad-8 ad-8 ro-0
3-PO samudraḥ_N_NMaS_1 iva_T__2 hi_T__3 kāmaḥ_N_NMaS._4 pṛcchāmi_V_SPrIn_5 nu_T__6 tvām_P_AS_7 a_T__8 vidvān_V_NMaSPaPt._9 śāntim_N_AFeS_10 vā_C__11 siddha_N_Ma_12 tāpasāḥ_N_NMaP_13 kuryuḥ_V_PPrOp._14
ro-0 ca-1 di-1 ns-1 se-1 ad-5 io-5 ad-9 ad-5 ob-14 cc-14 nm-13 ns-14 se-1
5-SU madhuparkaḥ_N_NMaS_1 brahmaudanaḥ_N_NMaS_2 ca_C__3 prāśitānām_V_GMaPPaPt._4 sarve_P_NMaP_5 pārikṣitīyāḥ_A_NMaP._6 yāḥ_P_NFeP_7 vām_P_GZ_8 santi_V_ANePPrPt_9 puruspṛhaḥ_A_NFeP_10 niyutaḥ_N_NFeP_11 dāśuṣe_V_DMaSPaPt_12 narā_N_VMaZ,_13 asme_P_LP_14 tāḥ_P_AFeP_15 yajña_N_Ma_16 vāhasā_A_VMaZ_17 indra_N_Ma_18 vāyū_N_VMaZ_19 ni_I__20 yacchatam_V_ZPrIm._21
ns-4 co-1 cc-2 ro-0 ns-6 se-4 de-11 nm-11 ac-15 ac-11 ns-9 ac-13 ob-9 ob-21 ob-21 ob-17 ac-19 co-19 vo-21 ad-21 se-4
2-MA pratibuddhāḥ_V_NFePPaPt_1 abhūtana_V_PPaIn._2 saṃnītāt_V_BNeSPaPt_3 tṛtīya_A__4 mātram_N_ANeS_5 avadāya_V_,_6 dvitīyā_N_Fe_7 tṛtīyābhyām_N_IFeZ_8 juhoti_V_SPrIn._9
ro-0 au-1 ob-6 am-5 ob-6 ad-9 co-8 ob-9 se-1
3-PO lalāmaḥ_A_NMaS_1 bhavati_V_SPrIn._2 adyum_A_AMaS_3 kṛṇota_V_PPrIm_4 śaṃsam_N_AMaS_5 ninitsoḥ_A_GMaS._6 tat_P_ANeS,_7 yat_SCONJ__8 upaśayaḥ_N_NMaS_9 bhavati_V_SPrIn._10 apahantā_A_NMaS_11 ha_T__12 vai_T__13 bhayasya_N_GNeS_14 tamasaḥ_N_GNeS_15 bhavati_V_SPrIn,_16 yaḥ_P_NMaS_17 evam_R__18 veda_V_SPaIn._19
ns-2 ro-0 xc-4 se-2 ob-4 nm-5 ad-9 ma-9 se-2 co-9 xc-16 di-16 fi-12 nm-11 co-14 se-3 ns-19 ad-19 cs-16
5-SU atha_R__1 paśu_N_Ma_2 kalpaḥ_N_NMaS_3 uktaḥ_V_NMaSPaPt._4 tat_P_NNeS_5 suvarṇasya_A_GNeS_6 hiraṇyasya_N_GNeS_7 janma_N_NNeS._8
ad-4 nm-3 ns-4 ro-0 ns-8 am-7 nm-8 se-4
3-PO iyam_P_NFeS_1 vai_T__2 u_T__3 pṛthivī_N_NFeS_4 bṛhaspatiḥ_N_NMaS_5 indraḥ_N_NMaS_6 samatsu_N_LMaP_7 yajamānam_V_ANeSPrPt_8 āryam_A_AMaS_9 prāvat_V_SPaIn_10 viśveṣu_A_LMaP_11 śatamūtiḥ_A_NMaS_12 ājiṣu_N_LMaP_13 svarmīᄆheṣu_N_LNeP_14 ājiṣu_N_LMaP._15
de-4 di-5 fi-2 ns-5 ro-0 ns-10 ob-10 ac-9 ob-10 se-5 de-13 ac-6 nm-12 am-15 nm-13
4-PL saḥ_P_NMaS_1 ha_T__2 śānta_V_PaPt_3 hṛdayaḥ_N_NMaS_4 pravavrāja_V_SPaIn._5 tat_P_ANeS_6 me_P_DS_7 bhagavān_A_NMaS_8 bravītu_V_SPrIm_9 iti_T__10
ns-5 di-5 ac-4 ad-5 ro-0 ob-9 io-9 ns-9 se-5 ma-9
5-SU paryagnau_N_LMaS_1 kriyamāṇe_V_LMaSPrPt,_2 apāvyāni_A_ANeP_3 juhoti_V_SPrIn_4 prajānantaḥ_V_NMaPPrPt_5 prati_I__6 gṛhṇanti_V_PPrIn_7 pūrve_P_NMaP_8 iti_T__9 pañca_M_ANeP._10 pūrvāṇām_P_GMaP_11 upasparśane_N_LNeS_12 yathāliṅgam_R__13 ṛddhiḥ_N_NFeS_14 ā_I__15 tvā_P_AS_16 vatsaḥ_N_NMaS_17 gamet_V_SPaOp_18 ā_I__19 kumāraḥ_N_NMaS_20 ā_I__21 dhenavaḥ_N_NFeP_22 sāyam_R__23 āspandamānāḥ_V_NFePPrPt._24
xc-2 ad-4 ob-4 ro-0 or-10 fl-5 fl-6 fl-7 ma-8 or-4 nm-12 ob-14 ad-14 se-4 ad-18 ob-18 ns-18 se-4 or-20 co-18 or-22 co-18 ad-24 ac-22
2-MA sādaya_V_SPrIm_1 yoniṣu_N_LMaP_2 triṣu_M_LMaP._3 arcāma_V_PPr_4 tat_P_ANeS_5 vāvṛdhānam_V_ANeSPaPt_6 svarvat_A_ANeS._7 tān_P_AMaP_8 satya_A__9 ojāḥ_N_NMaS_10 pra_I__11 dahatu_V_SPrIm_12 agniḥ_N_NMaS_13 vaiśvānaraḥ_N_NMaS_14 vṛṣā_N_NMaS,_15 yaḥ_P_NMaS_16 naḥ_P_AP_17 durasyāt_V_SPr_18 dipsāt_V_SPr_19 yaḥ_P_NMaS_20 naḥ_P_AP_21 arātiyāt_V_SPr._22 te_P_NMaP_23 vai_T__24 ete_P_NMaP_25 guhyāḥ_A_NMaP_26 ādeśāḥ_N_NMaP_27 etat_P_ANeS_28 brahma_N_ANeS_29 abhyatapan_V_PPaIn._30
ro-0 ob-1 nu-2 se-1 ob-4 ac-5 co-6 ob-12 am-10 ac-13 ad-12 se-1 ns-12 fl-13 nm-13 ns-18 ob-18 ac-8 co-18 ns-22 ob-22 co-18 de-25 di-30 de-26 am-27 ns-30 de-29 ob-30 se-5
6-PV phalam_N_ANeS_1 yacchanti_V_PPrIn_2 vidhivat_R__3 prayuktāḥ_V_NMaPPaPt._4 atha_R__5 janyānām_A_GMaP_6 ekaḥ_M_NMaS_7 dhruvāṇām_A_GFeP_8 apām_N_GFeP_9 kalaśam_N_AMaS_10 pūrayitvā_V_,_11 saha_R__12 uda_N_Ne_13 kumbhaḥ_N_NMaS_14 prāvṛtaḥ_V_NMaSPaPt_15 vāgyataḥ_A_NMaS_16 agreṇa_R__17 agnim_N_AMaS_18 parikramya_V_,_19 dakṣiṇatas_R__20 udak_A__21 mukhaḥ_N_NMaS_22 avatiṣṭhate_V_SPrIn._23 sādhyāḥ_N_NMaP_24 vai_T__25 devāḥ_N_NMaP_26 yajñam_N_AMaS_27 atyamanyanta_V_PPaIn._28
ob-2 ro-0 ad-4 ad-2 ad-23 nm-7 ns-23 am-9 ob-11 ob-11 ad-23 ca-14 nm-14 ob-19 ad-19 co-15 ad-19 ob-19 co-11 ad-23 am-22 ad-23 se-2 ns-28 di-28 nm-24 ob-28 se-2
4-PL tasya_P_GMaS_1 yājyā_N_Fe_2 anuvākye_N_NFeZ._3 agniḥ_N_NMaS_4 śuci_A__5 vratatamaḥ_A_NMaS._6 ud_I__7 agne_N_VMaS_8 śucayaḥ_A_NFeP_9 tava_P_GS_10 iti_T_._11 tam_P_AMaS_12 upasamādhāya_V__13 catur_M__14 gṛhītam_V_ANeSPaPt_15 ājyam_N_ANeS_16 gṛhītvā_V_,_17 viśvebhyaḥ_A_DMaP_18 devebhyaḥ_N_DMaP_19 svāhā_INTJ__20 iti_T_,_21 juhuyāt_V_SPrOp._22 parisaṃvatsarān_N_AMaP_23 arhayeyuḥ_V_PPrOp._24 punar_R__25 yajña_N_Ma_26 vivāhayoḥ_N_LMaZ_27 ca_C_._28 punar_R__29 yajña_N_Ma_30 vivāhayoḥ_N_LMaZ_31 ca_C_._32
nm-3 co-3 ns-4 ro-0 fl-4 fl-5 co-4 fl-7 fl-8 fl-9 ma-10 ob-13 ad-22 nu-15 ac-16 ob-17 co-13 or-22 fl-18 fl-19 ma-20 se-4 ob-24 se-11 or-27 co-27 co-24 cc-27 or-31 co-31 co-24 cc-31
3-PO agnim_N_AMaS_1 gharmam_N_AMaS_2 su_R__3 rucam_N_AFeS_4 yāman_N_LNeS_5 iṣṭaye_N_DFeS_6 iti_T__7 abhirūpam_A_NNeS._8
cs-8 fl-1 fl-2 fl-3 fl-4 fl-5 ma-6 ro-0
3-PO anukām_A_AFeS_1 asmai_P_DMaS_2 viśam_N_AFeS_3 a_T__4 vivādinīm_A_AFeS_5 karoti_V_SPrIn._6 punar_R__7 eva_T__8 tābhiḥ_P_IFeP_9 avokṣet_V_SPrOp_10 iti_T__11 eke_M_NMaP._12
xc-6 io-6 ob-6 ad-5 co-1 ro-0 ad-10 di-7 ob-10 or-12 ma-10 se-6
5-SU pālāśaḥ_A_NMaS_1 nirūḍhapaśubandhasya_N_GMaS_2
ro-0 or-1
1-RV ā_I__1 rodasī_N_NFeS_2 varuṇānī_N_NFeS_3 śṛṇotu_V_SPrIm._4
ad-4 ns-4 co-2 ro-0
3-PO saṃvatsaraḥ_N_NMaS_1 vai_T__2 agniḥ_N_NMaS_3 vaiśvānaraḥ_N_NMaS._4 trayaḥ_M_NMaP_5 vedāḥ_N_NMaP_6 ete_P_NMaP_7 eva_T__8 nityāḥ_A_NMaP_9 purastāddhomāḥ_N_NMaP._10 tena_P_IMaS_11 eṣu_P_LMaP_12 indriyāṇi_A_ANeP_13 vīryāṇi_N_ANeP_14 āptvā_V__15 adadhāt_V_SPaIn._16
ro-0 di-1 ns-1 fl-3 nu-6 se-1 ns-6 di-7 se-1 ns-9 ob-16 ob-16 ob-15 co-13 ad-16 se-1
3-PO te_P_NMaP_1 enam_P_AMaS_2 tṛptāḥ_V_NMaPPaPt_3 prajayā_N_IFeS_4 paśubhiḥ_N_IMaP_5 tarpayanti_V_PPrIn._6
ns-6 ob-6 ac-1 ob-6 co-4 ro-0
3-PO atha_R__1 vai_T__2 iyam_P_NFeS_3 tarhi_R__4 ṛkṣā_A_NFeS_5 āsīt_V_SPaIn_6 alomikā_A_NFeS._7 atha_R__8 vaisarjanāni_N_ANeP_9 juhoti_V_SPrIn_10 rakṣasām_N_GNeP_11 apahatyai_N_DFeS._12
ad-5 di-5 ns-5 ad-5 ro-0 co-5 co-5 ad-10 ob-10 se-5 ob-12 ad-10
6-PV na_T__1 eṣām_P_GMaP_2 ucyeta_V_SPrOp_3 padā_N_IMaS_4 bhūmim_N_AFeS_5 upaspṛśan_V_NMaSPrPt_6 parivīḥ_A_NMaS_7 asi_V_SPrIn_8 iti_T_._9 nābhi_N_Fe_10 daghne_A_LMaS_11 raśanayā_N_IFeS_12 tris_R__13 pradakṣiṇam_R__14 yūpam_N_AMaS_15 parivyayati_V_SPrIn_16 madhya_A__17 deśe_N_LMaS_18 vā_C_._19 cittam_N_NNeS_20 pratiṣṭhā_N_NFeS._21
ad-3 ob-3 ro-0 ob-6 ob-6 cs-3 or-16 fl-7 ma-8 ob-11 ob-16 ob-16 ad-16 ad-16 ob-16 se-3 am-18 co-11 cc-18 ns-21 se-3
5-SU tasmāt_R__1 sarva_P__2 gataḥ_V_NMaSPaPt_3 śivaḥ_N_NMaS._4 pāyayati_V_SPrIn._5
ad-3 ob-3 ro-0 ns-3 se-3
4-PL kanīyaḥ_A_NNeS_1 aikṣvākasya_N_GMaS_2 udaram_N_NNeS_3 bhavati_V_SPrIn._4
xc-4 nm-3 ns-4 ro-0
1-RV prācī_A_AFeZ_1 dyāvāpṛthivī_N_AFeZ_2 brahmaṇā_N_INeS_3 kṛdhi_V_SPaIm._4 abravīt_V_SPaIn_5 me_P_DS_6 vidagdhaḥ_N_NMaS_7 śākalyaḥ_N_NMaS._8 hṛdayam_N_NNeS_9 vai_T__10 brahma_N_NNeS_11 iti_T_._12 yakṣyamāṇāḥ_V_NMaPFuPt_13 tu_T__14 ṛtvijaḥ_N_NMaP._15
xc-4 ob-4 ob-4 ro-0 se-4 io-5 ns-5 fl-7 cc-5 di-9 ns-9 ma-9 ac-15 or-15 se-1
4-PL apahatya_V__1 ha_T__2 eva_T__3 mṛtyum_N_AMaS,_4 apahatya_V__5 pāpmānam_N_AMaS,_6 svargam_N_AMaS_7 lokam_N_AMaS_8 eti_V_SPrIn,_9 yaḥ_P_NMaS_10 evam_R__11 veda_V_SPaIn._12
ad-9 di-1 fi-2 ob-1 co-1 ob-5 ob-9 fl-7 ro-0 ns-12 ad-12 cs-9
2-MA yadi_SCONJ__1 arciḥ_N_NNeS_2 yadi_SCONJ__3 vā_C__4 asi_V_SPrIn_5 śociḥ_N_NNeS_6 śakali_N_Ma_7 eṣi_A_NNeS_8 yadi_SCONJ__9 vā_C__10 te_P_GS_11 janitram_N_NNeS,_12 hrūḍuḥ_N_NMaS_13 nāma_R__14 asi_V_SPrIn_15 haritasya_A_GMaS_16 deva_N_VMaS._17 aparaḥ_P_NMaS_18 sthālīpākaḥ_N_NMaS._19
ma-2 ad-13 ma-6 cc-6 co-6 co-2 ob-8 co-2 ma-8 cc-8 nm-12 ns-8 ro-0 ad-13 co-13 nm-17 vo-13 se-13 ns-18
4-PL puṣṭiḥ_N_NFeS_1 vai_T__2 viśaḥ_N_NFeP._3 muṣṭī_N_AMaZ_4 kurute_V_SPrIn._5
ns-3 di-3 ro-0 ob-5 se-3
3-PO bṛhat_N_NNeS_1 ca_C__2 rathantaram_N_NNeS_3 ca_C__4 anūcye_N_NNeZ_5 āstām_V_ZPaIn,_6 yajñāyajñiyam_N_NNeS_7 ca_C__8 vāmadevyam_N_NNeS_9 ca_C__10 tiraścye_N_NNeZ._11
ns-5 cc-1 co-1 cc-3 ro-0 co-5 ns-11 cc-7 co-7 cc-9 co-5
5-SU ceṣṭati_V_LMaSPrPt_1 ca_C__2 cikīrṣan_V_NMaSPrPt_3 tad_P__4 śakti_N_Fe_5 viṣaye_N_LMaS._6 tat_P_NNeS_7 __SCONJ__8 mṛtyum_N_AMaS_9 atyamucyata_V_SPaIn,_10 tāḥ_P_NFeP_11 diśaḥ_N_NFeP_12 abhavan_V_PPaIn._13 vyacasvatī_A_NNeZ_14 saṃvasāthām_V_ZPrIm._15
ad-3 cc-3 ro-0 nm-6 nm-6 ad-3 ns-10 ma-10 ob-10 ad-13 ns-13 xc-13 se-3 ad-15 se-7
4-PL tat_P_NNeS_1 vai_T__2 etat_P_NNeS,_3 yat_P_NNeS_4 etat_P_NNeS_5 ādityasya_N_GMaS_6 rohitam_A_NNeS_7 rūpam_N_NNeS._8 paśuṣu_N_LMaP_9 eva_T__10 pratitiṣṭhantaḥ_V_NMaPPrPt_11 yanti_V_PPrIn._12
ns-3 di-3 ro-0 ac-3 de-8 nm-7 am-8 ns-4 ob-11 di-9 se-3 au-11
3-PO yajamānaḥ_V_NMaSPrPt_1 vai_T__2 etasya_P_GNeS_3 purā_R__4 goptā_A_NMaS_5 bhavati_V_SPrIn._6
ns-5 di-5 nm-5 ad-5 ro-0 co-5
2-MA ojaḥ_N_NNeS_1 devānām_N_GMaP_2 payaḥ_N_NNeS_3 oṣadhīnām_N_GFeP_4 varcasā_N_INeS_5 mā_P_AS_6 jinvantu_V_PPrIm_7 grāmī_A_NMaS_8 eva_T__9 bhavati_V_SPrIn._10
ns-7 nm-1 co-1 nm-3 ob-7 ob-7 ro-0 xc-10 di-8 se-7
4-PL adhas_R__1 iva_T__2 hi_T__3 manuṣya_N_Ma_4 lokaḥ_N_NMaS._5 anyam_P_AMaS_6 ū_T__7 ṣu_R__8 tvam_P_NS_9 yamī_N_NFeS,_10 anyaḥ_P_NMaS_11 u_T__12 tvām_P_AS_13 pari_I__14 svajāte_V_SPr_15 libujā_N_NFeS_16 iva_T__17 vṛkṣam_N_AMaS._18 karoti_V_SPrIn_19 vācā_N_IFeS_20 vīryam_N_ANeS,_21 na_T__22 sadasyām_A_AFeS_23 ārtim_N_AFeS_24 ārchati_V_SPrIn,_25 yaḥ_P_NMaS_26 evam_R__27 veda_V_SPaIn._28
ro-0 di-1 di-1 nm-5 ns-1 or-9 cc-9 or-9 se-1 ap-9 ns-15 cc-15 ob-15 ad-15 co-9 ad-15 ma-16 or-16 se-4 ob-19 ob-19 ad-25 am-24 ob-25 co-19 ns-28 ad-28 cs-19
2-MA su_R__1 jātaḥ_V_NMaSPaPt_2 jyotiṣā_N_INeS_3 saha_R__4 śarma_N_ANeS_5 varūtham_N_ANeS_6 āsadat_V_SPaIn_7 svar_N_ANeS._8
ad-2 ad-7 ob-2 ca-3 ac-8 co-5 ro-0 ob-7
2-MA yāvatī_A_NFeZ_1 dyāvāpṛthivī_N_NFeZ_2 varimṇā_N_IMaS,_3 yāvat_A_ANeS_4 sapta_M_NNeS_5 sindhavaḥ_N_NMaP_6 vitaṣṭhire_V_PPaIn,_7 vācam_N_AFeS_8 viṣasya_N_GNeS_9 dūṣaṇīm_A_AFeS_10 tām_P_AFeS_11 itas_R__12 niḥ_I__13 avādiṣam_V_SPaIn._14
ns-2 ad-14 ob-2 ad-7 nu-6 ns-7 co-2 nm-11 nm-10 am-8 ob-14 ad-14 ad-14 ro-0
5-SU tān_P_AMaP_1 āditas_R__2 dvābhyām_M_IFeZ_3 abhimantrayeta_V_SPrOp._4
io-4 ad-4 ob-4 ro-0
3-PO te_P_NMaP_1 devāḥ_N_NMaP_2 ca_C__3 asurāḥ_N_NMaP_4 ca_C__5 prajāpatim_N_AMaS_6 abruvan_V_PPaIn._7 ime_P_NMaP_8 vāva_T__9 idam_P_NNeS_10 abhūvan_V_PPaIn_11 iti_T_._12
de-2 ns-7 cc-2 co-2 cc-4 io-7 ro-0 ns-11 di-11 xc-11 cc-7 ma-11
4-PL eṣu_P_LMaP_1 eva_T__2 lokeṣu_N_LMaP_3 pratitiṣṭhanti_V_PPrIn._4 mā_P_AS_5 pāhi_V_SPrIm_6 aṃhasaḥ_N_BNeS_7 ā_I__8 asya_P_GMaS_9 yajñasya_N_GMaS_10 udṛcaḥ_N_BFeS._11 svadhiteḥ_N_BMaS_12 vṛkṣasya_N_GMaS_13 bibhyataḥ_V_GMaSPrPt_14 prathamena_A_IMaS_15 śakalena_N_IMaS_16 saha_R__17 tejaḥ_N_NNeS_18 parāpatati_V_SPrIn._19
de-3 di-1 ob-4 ro-0 ob-6 se-4 ob-6 ca-11 de-10 nm-11 ob-6 ob-14 nm-18 ac-13 am-16 ob-19 ca-16 ns-19 se-4
5-SU atha_R__1 adhyāpyaḥ_V_NMaS._2
ad-2 ro-0
5-SU agneḥ_N_GMaS_1 tvā_P_AS_2 āsyena_N_INeS_3 ātmā_N_NMaS_4 asi_V_SPrIn_5 ātman_N_VMaS._6 ātmānam_N_AMaS_7 me_P_GS_8 mā_T__9 hiṃsīḥ_V_SPa._10 svāhā_INTJ__11 iti_T_._12 anāmikā_N_Fe_13 aṅguṣṭhābhyām_N_IMaZ_14 dantaiḥ_N_IMaP_15 an_T__16 upaspṛśan_V_NMaSPrPt_17 prāśnāti_V_SPrIn._18 vīryam_N_ANeS_19 ca_C__20 eva_T__21 eṣu_P_LMaP_22 indriyam_N_ANeS_23 ca_C__24 jityai_N_DFeS_25 dadhāti_V_SPrIn._26
or-18 fl-1 fl-2 fl-3 fl-4 fl-5 fl-6 fl-7 fl-8 fl-9 fl-10 ma-11 co-14 ob-18 ob-17 ad-17 ad-18 ro-0 ob-26 cc-19 di-20 ob-26 co-19 cc-23 ad-26 se-18
4-PL vyatiṣaktāḥ_V_NFePPaPt._1 bhavanti_V_PPrIn_2 īḍitavatyau_A_NFeZ_3 havyavāḍvatyau_A_NFeZ_4 prathamāyai_A_DFeS_5 saṃyājye_N_NFeZ._6 yat_SCONJ__7 ādityā_A_NFeS_8 asyām_P_LFeS_9 eva_T__10 pratitiṣṭhati_V_SPrIn._11
ro-0 au-1 se-1 co-3 nm-6 ns-3 ma-8 ad-11 ob-11 di-9 se-1
3-PO atha_R__1 pacanam_N_ANeS_2 avadhāya_V__3 aṣāḍhām_N_AFeS_4 avadadhāti_V_SPrIn._5 tūṣṇīm_R__6 eva_T__7 śatam_M_NNeS_8 anūcyam_V_NNeS_9 āyuṣkāmasya_A_GMaS._10
ad-5 ob-3 ad-5 ob-5 ro-0 ad-5 di-6 ns-9 se-5 ob-9
5-SU avidyāyām_N_LFeS_1 antare_N_LNeS_2 vartamānāḥ_V_NMaPPrPt_3 svayam_R__4 dhīrāḥ_A_NMaP_5 paṇḍitam_N_AMaS_6 manyamānāḥ_V_NMaPPrPt_7 jaṅghanyamānāḥ_V_NMaPPrPt_8 pariyanti_V_PPrIn_9 mūḍhāḥ_V_NMaPPaPt_10 andhena_A_IMaS_11 eva_T__12 nīyamānāḥ_V_NMaPPrPt_13 yathā_T__14 andhāḥ_A_NMaP._15
ob-3 ca-1 ad-9 ad-5 co-3 xc-7 co-3 ad-9 ro-0 ns-9 ob-13 di-11 ac-15 ca-15 ob-9
5-SU āgneyaḥ_A_NMaS._1
ro-0
4-PL asuryam_A_ANeS_1 pātram_N_ANeS_2 an_T__3 āchṛṇṇam_V_ANeSPaPt._4 ācchṛṇatti_V_SPrIn._5
am-2 ob-5 ad-4 ac-2 ro-0
3-PO iyam_P_NFeS_1 vai_T__2 sā_P_NFeS._3 su_R__4 raśmim_N_AMaS_5 somam_N_AMaS_6 indriyam_A_AMaS_7 yamīmahi_V_PPaOp._8
ro-0 di-1 ns-1 ad-5 ac-6 ob-8 am-6 se-1
2-MA stanayitnuḥ_N_NMaS_1 te_P_GS_2 vāc_N_NFeS_3 prajāpate_N_VMaS._4 kṣīṇaiḥ_V_IMaPPaPt_5 kleśaiḥ_N_IMaP_6 janma_N_Ne_7 mṛtyu_N_Ma_8 prahāṇiḥ_N_NFeS._9
ro-0 nm-3 ns-1 vo-1 ac-6 ob-9 co-8 nm-9 se-1
4-PL yajñam_N_AMaS_1 eva_T__2 tat_P_ANeS_3 yacchanti_V_PPrIn._4 rocate_V_SPrIn_5 eva_T__6 eṣa_P_NMaS_7 manuṣyeṣu_N_LMaP._8 stomam_N_AMaS_9 eva_T__10 etayā_P_IFeS_11 yuktam_V_AMaSPaPt_12 parigṛhṇāti_V_SPrIn._13
ob-4 di-1 ad-4 ro-0 se-4 di-5 ns-5 ob-5 ob-13 di-9 ob-12 ac-9 se-4
3-PO vayam_P_NP_1 bhāgadheyam_N_ANeS_2 icchamānāḥ_V_NMaPPrPt._3 iti_T__4 pitaraḥ_N_NMaP_5 abruvan_V_PPaIn._6 indrasya_N_GMaS_7 eva_T__8 etat_P_NNeS_9 chandaḥ_N_NNeS,_10 yat_P_NNeS_11 triṣṭubh_N_NFeS._12
cc-6 ob-3 ac-1 ma-1 ns-6 ro-0 nm-10 di-7 ns-10 se-6 ns-12 ac-9
4-PL kṣatram_N_NNeS_1 mā_P_AS_2 brahmaṇaḥ_N_BNeS_3 gopāyatu_V_SPrIm._4 iti_T__5 āha_V_SPaIn,_6 yathā_T__7 enam_P_AMaS_8 kṣatram_N_NNeS_9 brahmaṇaḥ_N_BNeS_10 gopāyet_V_SPrOp._11
ns-4 ob-4 ob-4 cc-6 ma-4 ro-0 ma-11 ob-11 ns-11 ob-11 ad-6
1-RV parā_I__1 śṛṇītam_V_ZPrIm_2 acitaḥ_A_AMaP._3 indrasya_N_GMaS_4 śuṣmam_N_AMaS_5 īrayan_V_NMaSPrPt_6 apasyubhiḥ_A_IMaP_7 induḥ_N_NMaS_8 hinvānaḥ_V_NMaSPrPt_9 ajyate_V_SPrIn_10 manīṣibhiḥ_A_IMaP._11
ad-2 ro-0 ob-2 nm-5 ob-6 ac-8 ob-9 ns-10 ac-8 se-2 ob-10
4-PL tat_P_NNeS_1 u_T__2 brahma_N_NNeS_3 abhisaṃpadyate_V_SPrIn._4 mā_T__5 mām_P_AS_6 imam_P_AMaS_7 tava_P_GS_8 santam_V_AMaSPrPt_9 atre_N_VMaS_10 irasyā_N_IFeS_11 drugdhaḥ_V_NMaSPaPt_12 bhiyasā_N_IMaS_13 ni_I__14 gārīt_V_SPa._15
ns-4 di-4 xc-4 ro-0 ad-15 ob-15 de-6 ac-6 co-8 vo-15 ob-12 ad-15 co-11 ad-15 se-4
4-PL saḥ_P_NMaS_1 naḥ_P_GP_2 pavasva_V_SPrIm_3 śam_N_ANeS_4 gave_N_DMaS._5 iti_T__6 pratipadam_N_AFeS_7 kuryāt_V_SPrOp,_8 yām_P_AFeS_9 samām_N_AFeS_10 mahādevaḥ_N_NMaS_11 paśūn_N_AMaP_12 hanyāt_V_SPrOp._13 tam_P_AMaS_14 gṛhapatiḥ_N_NMaS_15 eva_T__16 praśiṃṣyāt_V_SPrOp._17
cc-8 fl-1 fl-2 fl-3 fl-4 ma-5 xc-8 ro-0 de-10 ob-13 ns-13 ob-13 ad-8 ob-17 ns-17 di-15 se-8
3-PO a_T__1 paśuḥ_N_NMaS_2 eva_T__3 bhavati_V_SPrIn._4
ad-2 xc-4 di-2 ro-0
4-PL paśavaḥ_N_NMaP_1 vai_T__2 payaḥ_N_NNeS._3 yūpaḥ_N_NMaS_4 eṣa_P_NMaS_5 prakṣālitaḥ_V_NMaSPaPt_6 prapannaḥ_V_NMaSPaPt_7 sampanna_V_PaPt_8 caṣālaḥ_N_NMaS_9 prāk_R__10 avaṭāt_N_BMaS_11 upaśete_V_SPrIn._12
ro-0 di-1 ns-1 ns-12 de-4 ac-4 co-6 ac-9 co-6 ca-11 ob-12 se-1
5-SU caturthyā_A_IFeS_1 ādityam_N_AMaS_2 upasthāya_V__3 gurum_A_AMaS_4 artham_N_AMaS_5 abhyuttiṣṭhet_V_SPrOp_6 upa_I__7 mūla_N_Ne_8 lūnān_V_AMaPPaPt_9 darbhān_N_AMaP_10 viṣṭarān_N_AMaP_11 prasavyān_A_AMaP_12 kṛtvā_V_,_13 brāhmaṇebhyaḥ_N_DMaP_14 pradadyāt_V_SPrOp._15 etat_P_NNeS_16 te_P_DS_17 pitar_N_VMaS_18 āsanam_N_NNeS._19 asau_P_NMaS_20 ye_P_NMaP_21 ca_C__22 tvā_P_AS_23 atra_R__24 anu_I__25 tebhyaḥ_P_DMaP_26 ca_C__27 āsanam_N_NNeS._28 iti_T_._29
ob-3 ob-3 ad-6 am-5 ob-6 ro-0 ca-8 ob-9 ac-10 ob-13 co-10 xc-13 ad-15 io-15 se-6 ns-19 nm-19 vo-19 or-15 nm-26 ns-23 cc-23 co-20 ad-23 ca-23 nm-28 cc-28 pa-19 ma-28
5-SU tatra_R__1 ātma_N_Ma_2 lābhīyān_A_AMaP_3 ślokān_N_AMaP_4 udāhariṣyāmaḥ_V_PFuIn._5 śuśrūṣā_N_NFeS_6 śūdrasya_N_GMaS_7 itareṣām_P_GMaP_8 varṇānām_N_GMaP._9 uta_C__10 sma_T__11 yam_P_AMaS_12 śiśum_N_AMaS_13 yathā_T__14 navam_A_AMaS_15 janiṣṭa_V_SPa_16 araṇī_N_NFeS_17 dhartāram_N_AMaS_18 mānuṣīṇām_A_GFeP_19 viśām_N_GFeP_20 agnim_N_AMaS_21 su_R__22 adhvaram_N_AMaS._23
ad-5 nm-3 ac-4 ob-5 ro-0 se-5 nm-6 de-9 nm-6 di-16 fi-10 ob-16 ob-16 ca-13 am-13 se-1 ns-16 nm-21 am-20 nm-18 nm-12 ad-23 ac-21
5-SU ud_I__1 sakthyau_N_ANeZ_2 iti_T_._3 aśvam_N_AMaS_4 yajamānaḥ_V_NMaSPrPt_5 abhimantrayate_V_SPrIn._6 yat_SCONJ__7 āraṇyaiḥ_A_IMaP,_8 vi_I__9 adhvānaḥ_N_NMaP_10 krāmeyuḥ_V_PPrOp,_11 vidūram_A_ANeS_12 grāmayoḥ_N_GMaZ_13 grāma_N_Ma_14 antau_N_NMaZ_15 syātām_V_ZPrOp._16 sa_P_NMaS_17 bhūyiṣṭhaḥ_A_NMaS_18 abhavat_V_SPaIn._19
cc-6 fl-1 ma-2 io-6 ns-6 ro-0 or-8 ad-11 ad-11 ns-11 se-6 co-11 nm-15 nm-15 ns-12 co-12 ns-19 xc-19 se-5
4-PL śamāyantu_V_PPrIm_1 brahmacāriṇaḥ_N_NMaP_2 svāhā_INTJ_._3
ro-0 ns-1 di-1
5-SU tūṣṇīm_R__1 paribhojanīyāni_V_ANeP_2 lunoti_V_SPrIn._3
ad-3 ob-3 ro-0
5-SU āpaḥ_N_VFeP_1 devīḥ_N_VFeP_2 iti_T_,_3 niṣkrāntām_V_AFeSPaPt_4 adhvaryuḥ_N_NMaS_5 apaḥ_N_AFeP_6 avamarśayati_V_SPrIn._7 prajāpatiḥ_N_NMaS_8 akāmayata_V_SPaIn._9 bahu_A_NNeS_10 syām_V_SPrOp._11 prajāyeya_V_SPrOp_12 iti_T_._13
or-7 fl-1 ma-2 io-7 ns-7 ob-7 ro-0 ns-9 se-7 cc-9 co-10 pa-10 ma-12
2-MA śam_N_NNeS_1 naḥ_P_DP_2 bhavantu_V_PPrIm_3 apaḥ_N_NFeP,_4 oṣadhayaḥ_N_NFeP_5 śivāḥ_A_NFeP._6 madhumat_A_NNeS_7 naḥ_P_DP_8 bhavatu_V_SPrIm_9 antarikṣam_N_NNeS._10 iᄆā_N_NFeS_11 sarasvatī_N_NFeS_12 mahī_N_NFeS_13 devīḥ_N_NFeP_14 mayobhuvaḥ_A_NFeP_15 barhiḥ_N_ANeS_16 sīdantu_V_PPrIm_17 asridhaḥ_A_NFeP._18
ro-0 io-1 co-1 ns-1 ns-6 co-1 se-1 io-7 co-7 ns-7 ns-17 co-11 co-11 ap-11 am-14 ob-17 se-1 ac-11
3-PO saṃvatsaraḥ_N_NMaS_1 vai_T__2 agniḥ_N_NMaS_3 vaiśvānaraḥ_N_NMaS._4
ro-0 di-1 ns-1 fl-3
2-MA veda_V_SPaIn_1 aham_P_NS_2 sapta_M_ANeS_3 pravataḥ_N_AFeP._4 evam_R__5 trīn_M_AMaP_6 prasṛtān_N_AMaP._7 prāñcam_A_AMaS_8 vaṃśam_N_AMaS_9 samāropayati_V_SPrIn._10 ṛtena_N_INeS_11 sthūṇām_N_AFeS_12 adhiroha_V_SPrIm_13 vaṃśa_N_VMaS_14 ugraḥ_A_NMaS_15 virājan_V_NMaSPrPt_16 upasedha_V_SPrIm_17 śatrūn_N_AMaP._18 atha_R__19 rayim_N_AMaS_20 sarva_P__21 vīrāḥ_N_NMaP_22 vayam_P_NP_23 te_P_DS_24 iti_T_._25
ro-0 ns-1 nu-4 ob-1 or-7 nu-7 se-1 ac-9 ob-10 se-1 or-10 fl-11 fl-12 fl-13 fl-14 fl-15 fl-16 fl-17 fl-18 fl-19 fl-20 fl-21 fl-22 fl-23 ma-24
3-PO prāṇa_N_Ma_1 apānau_N_NMaZ_2 khalu_T__3 vai_T__4 etasya_P_GMaS_5 prajāyāḥ_N_BFeS_6 apakrāmataḥ_V_ZPrIn,_7 yaḥ_P_NMaS_8 alam_R__9 prajāyai_N_DFeS_10 san_V_NMaSPrPt,_11 prajām_N_AFeS_12 na_T__13 vindate_V_SPrIn._14
co-2 ns-7 di-7 fi-3 nm-6 ob-7 ro-0 ns-14 ad-14 xc-9 co-9 ob-14 ad-14 ac-5
2-MA payasvat_A_NNeS_1 māmakam_A_NNeS_2 vacaḥ_N_NNeS._3
ro-0 am-3 ns-1
2-MA hiraṇya_N_Ne_1 varṇe_N_VFeS_2 subhage_A_VFeS_3 śuṣme_A_VFeS_4 lomaśa_A__5 vakṣaṇe_N_VFeS_6 apām_N_GFeP_7 asi_V_SPrIn_8 svasā_N_NFeS_9 lākṣe_N_VFeS._10 yat_P_NNeS_11 na_T__12 suvarṇam_N_NNeS,_13 na_T__14 lohitam_A_NNeS,_15 tat_P_NNeS_16 maitram_A_NNeS._17 atha_R__18 eva_T__19 enam_P_AMaS_20 tris_R__21 saṃmārṣṭi_V_SPrIn._22
nm-2 vo-9 co-2 co-2 am-6 co-2 nm-9 co-9 ro-0 vo-9 ns-13 ad-13 ac-16 or-15 co-13 ns-17 se-9 ad-22 di-18 ob-22 ad-22 se-7
3-PO te_P_NMaP_1 tathā_R__2 vyutkramya_V__3 amantrayanta_V_PPaIn._4 prājāpatyam_A_NNeS_5 vai_T__6 chandaḥ_N_NNeS_7 anuṣṭubh_N_NFeS._8 vibhaktibhiḥ_N_IFeP_9 prayāja_N_Ma_10 anuyājān_N_AMaP_11 yajati_V_SPrIn._12 yaḥ_P_NMaS_13 asya_P_GMaS_14 caturthaḥ_A_NMaS_15 apānaḥ_N_NMaS,_16 sā_P_NFeS_17 śraddhā_N_NFeS._18
ns-4 ad-3 ad-4 ro-0 se-4 di-5 nm-8 ns-5 ob-12 co-11 ob-12 se-4 ns-16 nm-16 am-16 ac-17 ns-18 se-4
2-MA paśūn_N_AMaP_1 me_P_GS_2 tarpayata_V_PPrIm._3 indrā_N_AMaZ_4 nu_T__5 agnī_N_AMaZ_6 avasā_N_INeS_7 iha_R__8 vayam_P_NP_9 devā_N_AMaZ_10 havāmahe_V_PPrIn._11
ob-3 nm-1 ro-0 nm-10 ad-11 co-4 ob-11 ad-11 ns-11 ob-11 se-3
3-PO uttamām_A_AFeS_1 aditim_N_AFeS_2 yajati_V_SPrIn._3
ac-2 ob-3 ro-0
5-SU na_T__1 kuryāt_V_SPrOp,_2 iti_T__3 āhuḥ_V_PPaIn,_4 na_T__5 hi_T__6 karma_N_NNeS_7 kṣīyate_V_SPrIn_8 iti_T_._9
ad-2 cc-4 ma-2 ro-0 ad-8 di-8 ns-8 pa-2 ma-8
4-PL tasmin_P_LNeS_1 vai_T__2 dve_M_NNeZ_3 chandasī_N_NNeZ_4 bhavataḥ_V_ZPrIn_5 virājaḥ_N_NFeP_6 ca_C__7 triṣṭubhaḥ_N_NFeP_8 ca_C_._9
ob-5 di-5 nu-4 ns-5 ro-0 nm-4 cc-6 co-6 cc-8
1-RV kaviḥ_N_NMaS_1 vedhasyā_N_IFeS_2 pari_I__3 eṣi_V_SPrIn_4 māhinam_A_ANeS._5 ā_I__6 rabhasva_V_SPrIm_7 imām_P_AFeS_8 amṛtasya_N_GNeS_9 śnuṣṭim_N_AFeS._10 śṛtam_V_ANeSPaPt_11 abhighārya_V__12 udañcam_A_ANeS_13 udvāsya_V__14 pratyabhighārayet_V_SPrOp._15
ad-4 ob-1 ad-4 ro-0 ob-4 ad-7 se-4 de-10 nm-10 ob-7 ob-12 ad-15 ob-14 co-12 se-2
5-SU amūm_P_AFeS._1 iti_T__2 eva_T__3 itaraḥ_P_NMaS_4 pratyāha_V_SPaIn._5
cc-5 ma-1 di-2 ns-5 ro-0
5-SU pra_I__1 ca_C__2 krāmet_V_SPrOp._3 upa_I__4 ca_C__5 tiṣṭheta_V_SPrOp._6 pañca_M_AFeP_7 vyuṣṭīḥ_N_AFeP_8 anu_I__9 pañca_M_NMaP_10 dohāḥ_N_NMaP._11 na_T__12 hi_T__13 tat_P_NNeS_14 stutam_V_NNeSPaPt_15 yat_P_NNeS_16 an_T__17 anuśastam_V_NNeSPaPt._18
ad-3 cc-3 ro-0 ad-6 cc-6 co-3 nu-8 se-3 ca-8 nu-11 ns-8 ad-15 di-15 ns-15 se-2 ns-18 ad-18 ac-14
4-PL vīryam_N_NNeS_1 vai_T__2 agniṣṭomaḥ_N_NMaS._3
ro-0 di-1 ns-1
4-PL ekam_M_NNeS_1 etat_P_NNeS_2 akṣaram_N_NNeS_3 brāhmaṇam_N_AMaS_4 kṣatriyam_N_AMaS_5 vā_C__6 sahasreṇa_M_INeS_7 śatā_M_INeS_8 aśvena_N_INeS_9 avakrīya_V_,_10 saṃvatsarāya_N_DMaS_11 utsṛjanti_V_PPrIn_12 sarva_P__13 kāminam_A_AMaS_14 anyatra_R__15 a_T__16 brahmacaryāt_N_BNeS._17
ro-0 de-3 ns-1 ob-10 co-4 cc-5 nu-8 nu-9 ob-10 ad-12 ob-12 se-1 ob-14 ob-12 ca-17 ad-17 ob-14
2-MA taskaraḥ_N_NMaS_1 yathā_T__2 eṣa_P_NMaS_3 veda_V_SPaIn_4 nidhīnām_N_GMaP._5 atha_R__6 u_T__7 pratiṣṭhitā_V_NFeSPaPt_8 sīda_V_SPrIm_9 iti_T_._10 kaviḥ_N_NMaS_11 vedhasyā_N_IFeS_12 pari_I__13 eṣi_V_SPrIn_14 māhinam_A_ANeS._15 saḥ_P_NMaS_16 imān_P_AMaP_17 lokān_N_AMaP_18 asṛjata_V_SPaIn_19 ambhaḥ_N_ANeS_20 marīcīḥ_N_AFeP_21 maram_N_AMaS_22 apaḥ_N_AFeP._23
ob-4 ca-1 ns-4 ro-0 ob-4 or-9 fi-6 ad-9 se-4 ma-9 ad-14 ob-11 ad-14 se-4 ob-14 ns-19 de-18 ob-19 se-4 nm-18 co-20 co-20 co-20
4-PL manasā_N_INeS_1 udgāyati_V_SPrIn._2 aktvā_V__3 enam_P_AMaS_4 ādya_A__5 ṛtvigbhyaḥ_N_DMaP_6 prayacchati_V_SPrIn._7
ob-2 ro-0 ad-7 ob-7 am-6 io-7 se-2
4-PL aṣṭa_M__1 akṣarā_N_NFeS_2 gāyatrī_N_NFeS._3
nu-2 ro-0 ns-2
2-MA asadat_V_SPaIn_1 mātaram_N_AFeS_2 puras_R_,_3 pitaram_N_AMaS_4 ca_C__5 prayan_V_NMaSPrPt_6 svar_N_ANeS._7
ro-0 ob-1 ca-2 co-2 cc-4 ad-1 ob-6
5-SU vāgyataḥ_A_NMaS_1 pātrāṇi_N_ANeP_2 saṃmṛśya_V_,_3 prokṣaṇīḥ_N_AFeP_4 saṃskṛtya_V_,_5 brāhmaṇam_N_AMaS_6 āmantrya_V_,_7 pātrāṇi_N_ANeP_8 prokṣati_V_SPrIn._9 evā_T__10 hi_T__11 mām_P_AS_12 tavasam_A_AMaS_13 vardhayanti_V_PPrIn._14 divaḥ_N_BMaS_15 cit_T__16 me_P_GS_17 uttarā_A_NFeS_18 dhūḥ_N_NFeS._19 yajūṃṣi_N_ANeP_20 yajñe_N_LMaS_21 samidhaḥ_N_AFeP_22 svāhā_INTJ__23 agniḥ_N_NMaS_24 pravidvān_V_NMaSPaPt_25 iha_R__26 vaḥ_P_DP_27 yunaktu_V_SPrIm._28 sā_P_NFeS_29 pitṝn_N_AMaP_30 āgacchat_V_SPaIn._31
ad-3 ob-3 ad-9 ob-5 co-3 io-7 co-3 ob-9 ro-0 ad-14 di-14 ob-14 xc-14 ad-18 ob-18 di-15 nm-19 se-9 ns-18 ob-28 ob-28 co-20 di-28 ns-28 ac-24 ad-28 io-28 se-9 ns-31 ob-31 se-9
4-PL hotrāḥ_N_NFeP_1 caturviṃśāt_A_BMaS._2 tat_P_ANeS_3 ced_SCONJ__4 vyapanayitum_V__5 śaknuyāt_V_SPrOp,_6 niṣṣicya_V__7 etat_P_ANeS_8 duṣṭam_V_ANeSPaPt,_9 aduṣṭam_A_ANeS_10 abhiparyāsicya_V_,_11 tasya_P_GMaS_12 yathā_T__13 unnītī_A_NMaS_14 syāt_V_SPrOp,_15 tathā_R__16 juhuyāt_V_SPrOp._17 viśve_A_NMaP_18 devāḥ_N_NMaP._19 iti_T__20 āyuṣyāṇi_A_ANeP._21
ns-2 ro-0 ob-5 ma-6 xc-6 ad-17 ad-17 ob-7 ac-8 ob-11 co-7 nm-14 ma-14 ad-17 co-14 ad-17 se-2 or-21 fl-18 ma-19 se-2
5-SU nava_M__1 avarān_A_AMaP_2 bhojayet_V_SPrOp_3 ayujaḥ_A_AMaP_4 vā_C_._5 punar_R__6 kṛtyām_N_AFeS_7 kṛtyā_N_Fe_8 kṛte_A_DMaS_9 hasta_N_Ma_10 gṛhya_V__11 parā_I__12 naya_V_SPrIm._13
nu-2 io-3 ro-0 co-2 cc-4 ad-13 ob-13 ob-9 io-13 nm-11 ad-13 ad-13 se-3
6-PV mūla_N_Ne_1 phalaiḥ_N_INeP_2 upavasatham_N_AMaS_3 kṛtvā_V_,_4 māsam_N_AMaS_5 upavaset_V_SPrOp_6 araṇye_N_LNeS_7 nistāntavaḥ_A_NMaS_8 muniḥ_N_NMaS._9 datsu_N_LMaP_10 me_P_GS_11 sāragham_A_NNeS_12 madhu_N_NNeS._13 ā_I__14 enam_P_AMaS_15 pyāyayati_V_SPrIn_16 pavamānaḥ_V_NMaSPrPt_17 purastāt_R_._18
co-2 ob-4 ob-4 ad-6 ob-6 ro-0 ob-6 ac-9 ns-6 se-6 nm-10 am-13 ns-10 ad-16 ob-16 se-1 ns-16 ad-16
1-RV aśyāma_V_PPaOp_1 mitrāvaruṇā_N_VMaZ_2 vayam_P_NP_3 vām_P_AZ,_4 dyāvā_N_NMaZ_5 ca_C__6 yatra_SCONJ__7 pīpayan_V_PPa_8 ahā_N_NNeP_9 ca_C_._10 darvīm_N_AFeS_11 niṣṭapya_V_,_12 saṃmṛjya_V__13 punar_R__14 niṣṭapya_V_,_15 nidadhāti_V_SPrIn._16
ro-0 vo-1 ns-1 ob-1 ns-8 cc-5 ma-8 ad-1 co-5 cc-9 ob-12 ad-16 co-12 ad-15 co-12 se-1
4-PL tat_P_ANeS_1 āhuḥ_V_PPaIn._2 yaḥ_P_NMaS_3 āhitāgniḥ_N_NMaS_4 pravasan_V_NMaSPrPt_5 mriyeta_V_SPrOp,_6 katham_R__7 asya_P_GMaS_8 agnihotram_N_NNeS_9 syāt_V_SPrOp_10 iti_T_._11 mithunayā_A_IFeS_12 vācā_N_IFeS_13 garbham_N_AMaS_14 dadhāti_V_SPrIn._15 tapaḥ_N_Ne_16 yuktasya_V_GMaSPaPt_17 sidhyanti_V_PPrIn_18 karmāṇi_N_NNeP_19 niyata_V_PaPt_20 ātmanaḥ_N_GMaS,_21 vidveṣaṇam_N_NNeS_22 saṃvananam_N_NNeS_23 viṣa_N_Ne_24 ghnam_A_NNeS_25 roga_N_Ma_26 nāśanam_N_NNeS._27
ob-2 ro-0 de-4 ns-6 ac-4 ad-9 ad-9 nm-9 cc-2 co-9 ma-9 am-13 ob-15 ob-15 se-2 ob-17 ob-18 se-2 ns-18 ac-21 co-17 ac-19 co-22 ob-25 co-22 nm-27 co-22
4-PL eṣa_P_NMaS_1 u_T__2 vai_T__3 udgīthaḥ_N_NMaS._4 saṃśitam_V_NNeSPaPt_5 me_P_GS_6 brahma_N_NNeS._7 saḥ_P_NMaS_8 viśam_N_AFeS_9 asṛjata_V_SPaIn._10 yāni_P_NNeP_11 etāni_P_NNeP_12 deva_N_Ma_13 jātāni_N_NNeP_14 gaṇaśas_R__15 ākhyāyante_V_PPrIn_16 vasavaḥ_N_NMaP_17 rudrāḥ_N_NMaP_18 ādityāḥ_N_NMaP_19 viśvāḥ_A_NMaP_20 devāḥ_N_NMaP_21 marutaḥ_N_NMaP_22 iti_T_._23
ns-4 di-4 fi-2 ro-0 se-4 nm-7 ns-5 ns-10 ob-10 se-1 ns-16 de-14 nm-14 xc-16 ad-16 ac-9 nm-14 co-17 co-17 de-21 co-17 co-17 cc-22
3-PO tasmāt_R__1 āhitāgneḥ_N_GMaS_2 sarvam_P_NNeS_3 eva_T__4 barhiṣyam_A_NNeS_5 dattam_V_NNeSPaPt_6 bhavati_V_SPrIn._7 pathyām_N_AFeS_8 yajati_V_SPrIn._9
ad-6 nm-5 de-5 di-3 ns-6 ro-0 au-6 ob-9 se-6
5-SU etāḥ_P_NFeP_1 vai_T__2 sarvāḥ_P_NFeP_3 devatāḥ_N_NFeP,_4 yat_P_NNeS_5 cāturmāsya_N_Ne_6 devatāḥ_N_NFeP,_7 sarvāsām_P_GFeP_8 eva_T__9 devatānām_N_GFeP_10 prītyai_N_DFeS._11 vapanam_N_ANeS_12 vratam_N_ANeS_13 caret_V_SPrOp._14 pañcaviṃśaḥ_A_NMaS_15 etasya_P_GNeS_16 ahnaḥ_N_GNeS_17 stomaḥ_N_NMaS._18
ns-4 di-4 de-4 ro-0 ns-7 nm-7 ac-1 de-10 di-8 nm-11 ad-4 ob-14 xc-14 se-4 se-3 de-17 nm-18 ns-15
4-PL kīrtimān_A_NMaS_1 vyuṣṭimān_A_NMaS_2 bhavati_V_SPrIn,_3 yaḥ_P_NMaS_4 evam_R__5 veda_V_SPaIn._6
xc-3 co-1 ro-0 ns-6 ad-6 cs-3
2-MA tvam_P_NS_1 vasūni_N_ANeP_2 kāmyā_A_ANeP_3 viśvā_A_ANeP_4 dadhāsi_V_SPrIn_5 dāśuṣe_V_DMaSPaPt_6 na_T__7 ruci_N_Fe_8 artham_N_AMaS_9 kiṃcana_P_ANeS_10 dhārayeta_V_SPrOp._11
ns-5 ob-5 am-2 de-2 ro-0 io-5 ad-11 nm-9 ad-11 ob-11 se-5