Datasets:

sentence
stringlengths
14
511
unsandhied
stringlengths
5
210
1-RV nṛbhiḥ_N_IMaP_1 punānaḥ_V_NMaSPrPt_2 abhi_I__3 vājam_N_AMaS_4 arṣa_V_SPrIm._5 tat_P_ANeS_6 u_T__7 brahma_N_NNeS_8 abhisaṃpadyate_V_SPrIn._9 tasya_P_GMaS_10 śiraḥ_N_ANeS_11 pracchidya_V_,_12 mṛdā_N_IFeS_13 pralipya_V_,_14 nidadhāti_V_SPrIn._15 dakṣiṇā_N_NFeS_16 asi_V_SPrIn._17
ob-2 ad-5 ca-4 ob-5 ro-0 ad-9 di-9 xc-9 se-5 nm-11 ob-12 ad-15 ob-14 co-12 se-5 se-6 co-16
5-SU sa_R__1 hṛdayam_N_ANeS_2 tat_P_ANeS_3 u_T__4 su_R__5 sam_I__6 jānīdhvam_V_PPrIm_7 ā_I__8 iha_R__9 yātu_V_SPrIm_10 sam_I__11 vaḥ_P_AP_12 pṛcyantām_V_PPrIm_13 sam_I__14 vaḥ_P_GP_15 manāṃsi_N_NNeP_16 saṃjñānam_N_NNeS_17 naḥ_P_GP_18 iti_T__19 sāṃmanasyāni_N_NNeP_20 mā_T__21 asya_P_GMaS_22 tvacam_N_AFeS_23 cikṣipaḥ_V_SPa,_24 mā_T__25 śarīram_N_ANeS._26
or-20 fl-1 fl-2 fl-3 fl-4 fl-5 fl-6 fl-7 fl-8 fl-9 fl-10 fl-11 fl-12 fl-13 fl-14 fl-15 fl-16 fl-17 ma-18 ro-0 ad-24 nm-23 ob-24 se-20 or-26 co-24
6-PV __SCONJ__1 divyān_A_AMaP_2 abhiprāyān_N_AMaP_3 paśyema_V_PPrOp_4 vihitān_V_AMaPPaPt_5 tvayā_P_IS_6 āsurān_A_AMaP_7 mānuṣān_A_AMaP_8 ca_C__9 tām_P_AFeS_10 sabhām_N_AFeS_11 kuru_V_SPrIm_12 vai_T__13 mayaiḥ_N_VMaS._14 uta_C__15 amṛta_A__16 tvasya_N_GNeS_17 īśānaḥ_V_NMaSPrPt,_18 yat_SCONJ__19 annena_N_INeS_20 atirohati_V_SPrIn._21 evam_R__22 prayuñjānaḥ_V_NMaSPrPt_23 anantam_A_AMaS_24 mahāntam_A_AMaS_25 poṣam_N_AMaS_26 puṣyati_V_SPrIn._27
ma-4 am-3 ob-4 ad-12 ac-3 ob-5 nm-2 co-7 cc-8 de-11 ob-12 ro-0 di-12 vo-12 se-12 fl-15 fl-16 fl-17 fl-18 fl-19 fl-20 ad-23 ad-27 am-26 co-24 ob-27 se-12
4-PL atha_R__1 upamārṣṭi_V_SPrIn._2 tena_R__3 tam_P_AMaS_4 ha_T__5 ayāsyaḥ_N_NMaS_6 udgītham_N_AMaS_7 upāsāṃcakre_V_SPaIn._8 tasyāḥ_P_GFeS_9 somaḥ_N_NMaS_10 rājā_N_NMaS_11 vatsaḥ_N_NMaS_12 āsīt_V_SPaIn,_13 chandaḥ_N_NNeS_14 pātram_N_NNeS._15
ad-2 ro-0 ad-8 xc-8 di-8 ns-8 ob-8 se-2 nm-12 se-2 ap-10 ns-10 co-10 co-10 ns-14
5-SU tat_P_ANeS_1 veddhavyam_V_ANeS_2 somya_A_VMaS_3 viddhi_V_SPrIm._4 na_T__5 ca_C__6 dvitīyam_A_AMaS_7 pramumoca_V_SPaIn_8 bāṇam_N_AMaS_9 nare_N_LMaS_10 haye_N_LMaS_11 __C__12 parama_A__13 dvipe_N_LMaS_14 __C__15
ob-4 xc-4 vo-4 ro-0 ad-8 cc-8 am-9 se-4 ob-8 ob-8 co-10 cc-11 am-14 co-10 cc-14
5-SU mantra_N_Ma_1 antaiḥ_N_IMaP_2 karma_N_Ne_3 ādīn_N_AMaP_4 saṃnipātayet_V_SPrOp._5 sat_V_NNeSPrPt_6 eva_T__7 somyaiḥ_A_VMaS_8 idam_P_ANeS_9 agre_N_LNeS_10 āsīt_V_SPaIn_11 ekam_M_NNeS_12 eva_T__13 advitīyam_A_NNeS._14 tāḥ_P_NFeP_15 vai_T__16 etāḥ_P_NFeP_17 ṛcaḥ_N_NFeP._18 etam_P_AMaS_19 ṛgvedam_N_AMaS_20 abhyatapan_V_PPaIn._21
nm-2 ob-5 nm-4 ob-5 ro-0 ns-11 di-6 vo-11 ad-11 ob-11 se-5 ac-6 di-12 co-12 ac-18 di-21 de-18 ns-21 de-20 ob-21 se-6
5-SU evam_R__1 uttaratas_R__2 tris_R_._3 abhi_I__4 tvā_P_AS_5 naktīḥ_N_NFeP_6 uṣasaḥ_N_NFeP_7 vavāśire_V_PPaIn_8 agne_N_VMaS_9 vatsam_N_AMaS_10 na_T__11 svasareṣu_N_LNeP_12 dhenavaḥ_N_NFeP._13
ro-0 or-1 or-1 ad-8 ob-8 ns-8 co-6 se-1 vo-8 or-13 ma-13 or-13 ad-8
2-MA tām_P_AFeS_1 gandharva_N_Ma_2 apsarasaḥ_N_NFeP_3 upāhvayanta_V_PPaIn._4 puṇya_A__5 gandhe_N_VFeS_6 ehi_V_SPrIm_7 iti_T_._8 guhā_R__9 nāmāni_N_ANeP_10 dadhire_V_PPaIn_11 parāṇi_P_ANeP._12
io-4 co-3 ns-4 ro-0 am-6 vo-7 cc-4 ma-7 ad-11 ob-11 se-4 am-10
4-PL parokṣam_A_ANeS_1 anuṣṭubham_N_AFeS_2 upayanti_V_PPrIn._3 imam_P_AMaS_4 naḥ_P_GP_5 deva_N_VMaS_6 savitar_N_VMaS_7 yajñam_N_AMaS_8 praṇaya_V_SPrIm_9 devāvyam_A_AMaS_10 sakhi_N_Ma_11 vidam_A_AMaS_12 satrājitam_A_AMaS_13 dhana_N_Ne_14 jitam_A_AMaS_15 svar_N_Ne_16 jitam_A_AMaS._17
ad-3 ob-3 ro-0 de-8 nm-8 nm-7 vo-9 ob-9 se-3 ac-8 ob-12 co-10 co-10 ob-15 co-10 ob-17 co-10
5-SU na_T__1 etasya_P_GNeS_2 dadhnaḥ_N_GNeS_3 saṃskāraḥ_N_NMaS_4 vidyate_V_SPrIn._5 iti_T__6 aparam_P_NNeS._7 kṛtvī_V__8 savarṇām_A_AFeS,_9 adaduḥ_V_PPaIn_10 vivasvate_N_DMaS._11 śivaḥ_A_NMaS_12 bhava_V_SPrIm_13 prajābhyaḥ_N_DFeP_14 mānuṣībhyaḥ_A_DFeP_15 tvam_P_NS_16 aṅgiraḥ_N_VMaS._17 īśvaraḥ_A_NMaS_18 ha_T__19 asmāt_P_BMaS_20 dvitīyaḥ_A_NMaS_21 vā_C__22 tṛtīyaḥ_A_NMaS_23 vā_C__24 brāhmaṇa_N_Ma_25 tām_N_AFeS_26 abhyupaitoḥ_V_._27
ad-5 de-3 nm-4 ns-5 cc-7 ma-5 ro-0 ad-10 ob-8 se-7 io-10 se-7 co-12 ob-12 am-14 ns-12 vo-12 se-1 di-18 ob-21 ns-18 cc-21 co-21 cc-23 nm-26 ob-27 xc-18
4-PL sa_P_NMaS_1 yajñam_N_AMaS_2 atanuta_V_SPaIn._3 gārhapatyam_N_AMaS_4 abhimantrayate_V_SPrIn._5 apa_I__6 agne_N_VMaS_7 agnim_N_AMaS_8 āma_A__9 adam_A_AMaS_10 jahi_V_SPrIm_11 iti_T_._12 sadaḥ_N_ANeS_13 sadaḥ_N_ANeS_14 sadata_V_PPaIm_15 su_R__16 praṇītayaḥ_N_VMaP._17
ns-3 ob-3 ro-0 io-5 se-3 cc-5 fl-6 fl-7 fl-8 fl-9 fl-10 ma-11 ob-15 co-13 se-2 ad-17 vo-15
5-SU atha_R__1 yām_P_AFeS_2 snāsyan_V_NMaSFuPt_3 sā_P_NFeS_4 udayanīyā_A_NFeS_5
ad-5 ac-4 or-2 ns-5 ro-0
4-PL tat_P_ANeS_1 āha_V_SPaIn._2 kena_P_INeS_3 mama_P_GS_4 pauṃsnāni_A_ANeP_5 nāmāni_N_ANeP_6 āpnoṣi_V_SPrIn_7 iti_T_._8 aṣṭakā_N_NFeS_9 rātri_N_Fe_10 devatā_N_NFeS._11 abhighārya_V__12 sthālīpākam_N_AMaS_13 uttaratas_R__14 udvāsayati_V_SPrIn._15
ob-2 ro-0 ob-7 nm-6 am-6 ob-7 cc-2 ma-7 ns-11 nm-11 se-2 ad-15 ob-15 ad-15 se-3
2-MA śaptāram_N_AMaS_1 etu_V_SPrIm_2 śapathaḥ_N_NMaS._3 sa_P_NMaS,_4 bhūḥ_N_NFeS,_5 iti_T__6 vyāharat_V_SPaIn._7 tat_P_NNeS_8 apaḥ_N_AFeP_9 asṛjata_V_SPaIn._10 annavān_A_NMaS_11 anna_N_Ne_12 ādaḥ_A_NMaS_13 bhavati_V_SPrIn,_14 yaḥ_P_NMaS_15 etāni_P_ANeP_16 evam_R__17 vidvān_V_NMaSPaPt_18 udgītha_N_Ma_19 akṣarāṇi_N_ANeP_20 upāste_V_SPrIn._21 udgīthaḥ_N_NMaS_22 iti_T_._23
ob-2 ro-0 ns-2 ns-7 cc-7 ma-5 se-2 ns-10 ob-10 se-2 xc-14 ob-13 co-11 se-3 ns-21 ob-18 ad-18 ac-15 nm-20 ob-21 cs-14 cc-21 ma-22
4-PL tat_P_ANeS_1 pūṣṇe_N_DMaS_2 parijahruḥ_V_PPaIn._3 atha_R__4 ha_T__5 manaḥ_N_ANeS_6 ūcuḥ_V_PPaIn._7 tvam_P_NS_8 naḥ_P_DP_9 udgāya_V_SPrIm_10 iti_T_._11
ob-3 io-3 ro-0 ad-7 di-7 io-7 se-3 ns-10 io-10 cc-7 ma-10
4-PL tasya_P_GMaS_1 ha_T__2 ayāsyaḥ_N_NMaS_3 eva_T__4 ujjagau_V_SPaIn._5 aktaḥ_V_NMaSPaPt_6 gobhiḥ_N_IMaP_7 kalaśāṁ_N_AMaP_8 ā_I__9 viveśa_V_SPaIn._10 tebhyaḥ_P_DMaP_11 catvāri_M_ANeP_12 sahasrāṇi_M_ANeP_13 dadāti_V_SPrIn_14 śatamānān_N_AMaP_15 ca_C__16 tāvataḥ_A_AMaP._17
io-5 di-5 ns-5 di-3 ro-0 ad-10 ob-6 ob-10 ad-10 se-5 io-14 nu-13 ob-14 se-5 co-13 cc-15 de-15
4-PL etat_P_NNeS_1 paramam_A_NNeS_2 akṣaram_N_NNeS._3 yena_P_IMaS_4 dhātā_N_NMaS_5 bṛhaspateḥ_N_GMaS_6 agneḥ_N_GMaS_7 indrasya_N_GMaS_8 ca_C__9 āyuṣe_N_DNeS_10 avapat_V_SPaIn,_11 tena_P_IMaS_12 te_P_GS_13 āyuṣe_N_DNeS_14 vapāmi_V_SPrIn_15 suślokyāya_N_DNeS_16 svastaye_N_DFeS._17 iti_T__18 dvitīyam_R_._19 ādityam_N_AMaS_20 na_T__21 antardadhīta_V_SPrOp_22 chattreṇa_N_INeS,_23 mahīm_N_AFeS_24 āsana_N_Ne_25 śayanābhyām_N_INeZ_26 upānadbhyām_N_IFeZ_27 ca_C_._28
ns-3 am-3 ro-0 or-19 fl-4 fl-5 fl-6 fl-7 fl-8 fl-9 fl-10 fl-11 fl-12 fl-13 fl-14 fl-15 fl-16 ma-17 se-3 ob-22 ad-22 se-16 ob-22 co-22 co-26 or-24 co-26 cc-27
1-RV ā_I__1 kalaśeṣu_N_LNeP_2 dhāvati_V_SPrIn._3 atha_R__4 yaḥ_P_NMaS_5 idam_P_ANeS_6 a_T__7 vidvān_V_NMaSPaPt_8 adhopahāsam_N_AMaS_9 carati_V_SPrIn,_10 ā_I__11 asya_P_GMaS_12 striyaḥ_N_NFeP_13 sukṛtam_N_ANeS_14 vṛñjate_V_PPrIn._15
ad-3 ob-3 ro-0 ad-10 ns-10 ob-8 ad-8 ac-5 ob-10 ac-12 ad-15 nm-14 ns-15 ob-15 se-3
4-PL tasmāt_R__1 brāhmaṇebhyaḥ_N_DMaP_2 veda_N_Ma_3 vidbhyaḥ_A_DMaP_4 dive_N_LNeS_5 dive_N_LNeS_6 namaskuryāt_V_SPrOp._7
ad-7 io-7 ob-4 ac-2 ob-7 co-5 ro-0
6-PV na_T__1 āhuḥ_V_PPaIn_2 tām_P_AFeS_3 nikṛtim_N_AFeS_4 janāḥ_N_NMaP._5 annam_N_NNeS_6 vai_T__7 agnihotram_N_NNeS._8
ad-2 ro-0 ob-2 xc-2 ns-2 se-2 di-6 ns-6
1-RV payaḥ_N_NNeS_1 na_T__2 dugdham_V_NNeSPaPt_3 aditeḥ_N_GFeS_4 iṣiram_A_NNeS_5 ā_I__6 vām_P_GZ_7 agan_V_SPaIn_8 sumatiḥ_N_NFeS_9 vājinīvasū_A_VMaZ._10 saḥ_P_NMaS_11 viśam_N_AFeS_12 asṛjata_V_SPaIn._13 yāni_P_NNeP_14 etāni_P_NNeP_15 deva_N_Ma_16 jātāni_N_NNeP_17 gaṇaśas_R__18 ākhyāyante_V_PPrIn_19 vasavaḥ_N_NMaP_20 rudrāḥ_N_NMaP_21 ādityāḥ_N_NMaP_22 viśvāḥ_A_NMaP_23 devāḥ_N_NMaP_24 marutaḥ_N_NMaP_25 iti_T_._26
ob-5 ca-1 ac-1 ob-3 ro-0 ad-8 nm-9 se-5 ns-8 vo-8 ns-13 ob-13 se-3 ns-19 de-17 nm-17 xc-19 ad-19 ac-12 nm-17 co-20 co-20 de-24 co-20 co-20 cc-25
2-MA sacemahi_V_PPrOp_1 tava_P_GS_2 dasma_N_VMaS_3 praketaiḥ_N_IMaP._4 prāṇaḥ_N_NMaS_5 apānaḥ_N_NMaS_6 vyānaḥ_N_NMaS_7 udānaḥ_N_NMaS_8 samānaḥ_N_NMaS_9 anaḥ_N_NMaS._10 iti_T__11 etat_P_NNeS_12 sarvam_P_NNeS_13 prāṇaḥ_N_NMaS_14 eva_T_._15 tābhyām_P_IMaZ_16 eva_T__17 enam_P_AMaS_18 paridadāti_V_SPrIn._19
ro-0 nm-4 vo-1 ob-1 ns-10 co-5 co-5 co-5 co-5 nm-13 cc-10 de-13 ns-14 se-1 di-14 io-19 di-16 ob-19 se-1
2-MA yathā_T__1 bāṇaḥ_N_NMaS_2 su_R__3 saṃśitaḥ_V_NMaSPaPt_4 parāpatati_V_SPrIn_5 āśumat_A_ANeS,_6 eva_T__7 tvam_P_NS_8 kāse_N_VFeS_9 pra_I__10 pata_V_SPrIm_11 pṛthivyāḥ_N_GFeS_12 anu_I__13 saṃvatam_N_AFeS._14 śrad_N_ANeS_15 asmai_P_DMaS_16 dhatta_V_PPrIm,_17 manasā_N_INeS_18 anna_N_Ne_19 ādena_A_INeS_20 annam_N_ANeS_21 atti_V_SPrIn,_22 yaḥ_P_NMaS_23 evam_R__24 veda_V_SPaIn._25
ma-5 ns-5 ad-4 ac-2 ad-11 ad-5 ad-11 ns-11 vo-11 ad-11 ro-0 nm-14 ca-14 ob-11 ob-17 io-17 se-11 ob-22 ob-20 ac-18 ob-22 se-11 ns-25 ad-25 cs-22
5-SU a_T__1 paśyan_V_NMaSPrPt_2 nirdiśati_V_SPrIn._3 eṣām_P_GMaP_4 kṣatram_N_NNeS_5 ajaram_A_NNeS_6 astu_V_SPrIm_7 jiṣṇu_A_NNeS._8 iyam_P_NFeS_9 vai_T__10 uttānaḥ_A_NMaS_11 āṅgīrasaḥ_A_NMaS._12
ad-2 ad-3 ro-0 nm-5 ns-6 se-3 co-6 co-6 ns-11 di-11 se-3 fl-11
3-PO tāvatā_A_INeS_1 eva_T__2 yajñaḥ_N_NMaS_3 asaṃsthitaḥ_A_NMaS._4 sāyamāhuti_N_Fe_5 upakramam_N_NNeS_6 paricaraṇam_N_NNeS._7 prāk_R__8 astamaya_N_Ma_9 udayābhyām_N_BMaZ_10 prāduṣkṛtya_V_._11
ob-4 di-1 ns-4 ro-0 nm-6 se-4 ns-6 ad-11 co-10 ob-11 ad-6
3-PO uttarā_R__1 ha_T__2 vai_T__3 somaḥ_N_NMaS_4 rājā_N_NMaS._5 paśavaḥ_N_NMaP_6 śakvarī_N_NFeS._7
ro-0 di-1 fi-2 ns-1 ap-4 se-1 ns-6
4-PL trivṛtā_A_IMaS_1 parivyayati_V_SPrIn._2 tasmāt_R__3 etad_P__4 balāt_N_BNeS_5 eva_T__6 sāmrājyam_N_ANeS_7 kurute_V_SPrIn_8 adya_R__9 saḥ_P_NMaS_10 daivīm_A_AFeS_11 dhiyam_N_AFeS_12 manāmahe_V_PPa_13 su_R__14 mṛḍīkām_N_AFeS_15 abhiṣṭaye_N_DFeS_16 varcaḥ_N_Ne_17 dhām_A_AFeS_18 yajña_N_Ma_19 vāhasam_A_AFeS._20
ob-2 ro-0 ad-8 nm-5 ob-8 di-5 ob-8 se-2 ad-8 ns-8 am-12 ob-13 se-2 ad-15 ac-12 ad-13 ob-18 co-15 ob-20 co-15
4-PL tāḥ_P_NFeP_1 etāḥ_P_NFeP_2 devatāḥ_N_NFeP_3 sṛṣṭāḥ_V_NFePPaPt_4 asmin_P_LMaS_5 mahati_A_LMaS_6 arṇave_N_LMaS_7 prāpatan_V_PPaIn._8 trayaḥ_M_NMaP_9 ime_P_NMaP_10 lokāḥ_N_NMaP._11 indhaḥ_A_NMaS_12 ha_T__13 vai_T__14 tam_P_AMaS_15 indraḥ_N_NMaS_16 iti_T__17 ācakṣate_V_PPrIn_18 parokṣam_A_ANeS._19
de-2 de-3 ns-8 ac-3 de-7 am-7 ob-8 ro-0 se-8 de-11 ns-9 di-18 di-12 fi-13 ob-18 xc-18 ma-16 se-8 ad-18
5-SU upa_I__1 tvā_P_AS_2 devaḥ_N_NMaS._3 iti_T__4 iḍā_N_Fe_5 bhāgam_N_AMaS_6 pratigṛhya_V__7 indra_N_VMaS_8 gīrbhiḥ_N_IFeP,_9 iti_T__10 prāśnanti_V_PPrIn._11 samidhā_N_IFeS_12 agnim_N_AMaS_13 duvasyata_V_PPrIm._14
or-7 fl-1 fl-2 ma-3 nm-6 ob-7 ad-11 or-11 fl-8 ma-9 ro-0 ob-14 ob-14 se-11
4-PL tat_P_NNeS_1 brahma_N_NNeS._2 dve_M_NFeZ_3 striyau_N_NFeZ_4 mahat_A_ANeS_5 vittam_N_ANeS_6 ajūgupatām_V_ZPaIn_7 iti_T_._8
ns-2 ro-0 nu-4 ns-7 am-6 ob-7 se-2 ma-7
5-SU ukthyam_A_NNeS_1 saṃtiṣṭhate_V_SPrIn._2 yat_SCONJ__3 uttame_A_LMaS_4 marutaḥ_N_VMaP_5 madhyame_A_LMaS_6 vā_C__7 yat_SCONJ__8 vā_C__9 avame_A_LMaS_10 subhagāsaḥ_A_VMaP_11 divi_N_LMaS_12 ṣṭha_V_PPrIn,_13 atas_R__14 naḥ_P_GP_15 rudrāḥ_N_VMaP_16 uta_C__17 vā_C__18 nu_T__19 asya_P_GNeS_20 agne_N_VMaS_21 vittāt_V_SPrIm_22 haviṣaḥ_N_GNeS,_23 yat_P_ANeS_24 yajāma_V_PPrIm._25
ns-2 ro-0 or-4 ad-22 or-4 co-4 cc-6 ma-13 cc-13 am-12 vo-13 ob-13 co-4 ad-22 nm-23 vo-22 cc-21 fi-17 fi-18 de-23 co-16 se-2 ob-22 ob-25 ac-23
2-MA pra_I__1 vaḥ_P_GP_2 acchā_I__3 ririce_V_SPaIn_4 devayuḥ_A_NMaS_5 padam_N_ANeS._6 aṣṭau_M_NNeP_7 śatāni_M_NNeP_8 anūcyāni_V_NNeP_9 a_T__10 brāhmaṇa_N_Ma_11 uktasya_V_GMaSPaPt,_12 yaḥ_P_NMaS_13 vā_C__14 durukta_N_Ne_15 uktaḥ_V_NMaSPaPt_16 śamala_N_Ne_17 gṛhītaḥ_V_NMaSPaPt_18 yajeta_V_SPrOp_19 abhri_N_Fe_20 khāte_V_VFeSPaPt_21 na_T__22 rūrupaḥ_V_SPa._23
ad-4 ob-4 ca-2 ro-0 ad-4 ob-4 nu-8 ns-9 se-4 ad-12 xc-12 cc-9 ns-19 cc-19 ob-16 ad-19 ob-18 co-16 co-12 ob-21 vo-23 ad-23 se-3
2-MA vi_I__1 asyai_P_DFeS_2 mitrāvaruṇau_N_VMaZ_3 hṛdaḥ_N_BNeS_4 cittāni_N_ANeP_5 asyatam_V_ZPrIm._6 śvastanam_A_AMaS_7 eva_T__8 abhisaṃtanvanti_V_PPrIn._9
ad-6 nm-4 vo-6 ob-6 ob-6 ro-0 ob-9 di-7 se-6
6-PV ānvīkṣikī_N_Fe_1 trayī_N_Fe_2 vārttānām_N_GFeP_3 yogakṣema_N_Ma_4 sādhanaḥ_A_NMaS_5 daṇḍaḥ_N_NMaS._6 tava_P_GS_7 agne_N_VMaS_8 hotram_N_NNeS._9 prāṇam_N_AMaS_10 anu_I__11 preṅkhasva_V_SPrIm_12 iti_T_,_13 prāñcam_A_AMaS_14 preṅkham_N_AMaS_15 praṇayati_V_SPrIn,_16 vyānam_N_AMaS_17 anu_I__18 vīṅkhasva_V_SPrIm_19 iti_T_,_20 tiryañcam_A_AMaS,_21 apānam_N_AMaS_22 anu_I__23 īṅkhasva_V_SPrIm_24 iti_T_,_25 abhyātmam_R_._26
co-3 co-3 nm-4 nm-5 ro-0 ns-5 se-5 vo-7 ns-7 or-16 fl-10 fl-11 ma-12 ac-15 ob-16 se-5 or-21 fl-17 fl-18 ma-19 co-16 or-26 fl-22 fl-23 ma-24 co-16
2-MA yat_SCONJ__1 śvasantaḥ_V_NMaPPrPt_2 jagrasānāḥ_V_NMaPPaPt_3 arāviṣuḥ_V_PPaIn,_4 śṛṇve_V_SPrIn_5 eṣām_P_GMaP_6 prothathaḥ_N_NMaS_7 arvatām_N_GMaP_8 iva_T_._9
ma-4 ad-4 co-2 ad-5 ro-0 nm-7 ns-5 ob-5 ca-8
2-MA ā_I__1 enān_P_AMaP_2 dyatām_V_ZPrIm_3 indra_N_Ma_4 agnī_N_NMaZ_5 somaḥ_N_NMaS_6 rājā_N_NMaS_7 ca_C__8 medinau_N_NMaZ._9 pratiṣṭhityai_N_DFeS_10 eva_T_._11
ad-3 ob-3 ro-0 co-5 ns-3 co-5 ap-6 cc-6 ac-5 se-3 di-10
2-MA mā_T__1 naḥ_P_AP_2 vidat_V_SPa,_3 vṛjinā_N_NFeS_4 dveṣyā_V_NFeS_5 yā_P_NFeS._6 ājyasya_N_GNeS_7 etāni_P_ANeP_8 nirupya_V__9 etayā_P_IFeS_10 ājya_N_Ne_11 haviṣā_N_INeS_12 iṣṭyā_N_IFeS_13 yajeran_V_PPrOp._14 saḥ_P_NMaS_15 akāmayata_V_SPaIn._16 sarvatra_R__17 apibhāgaḥ_A_NMaS_18 syām_V_SPrOp_19 iti_T_._20
ad-3 ob-3 ro-0 ns-3 ac-4 ns-5 ob-9 ob-9 ad-14 de-13 nm-12 nm-13 ob-14 se-3 ns-16 se-3 ad-18 cc-16 co-18 ma-18
4-PL tasmai_P_DMaS_1 hiraṇmayau_A_AMaZ_2 pratyadadhuḥ_V_PPaIn._3
io-3 ob-3 ro-0
4-PL asyai_P_DFeS_1 ardham_N_NNeS_2 ca_C__3 eva_T__4 vaikartasya_N_GMaS_5 klomā_N_NMaS_6 ca_C__7 śamituḥ_N_GMaS._8
ro-0 ns-8 cc-2 di-3 nm-2 co-2 cc-6 se-1
3-PO agniḥ_N_NMaS_1 vai_T__2 devānām_N_GMaP_3 manotā_N_NFeS._4 tasmin_P_LMaS_5 hi_T__6 teṣām_P_GMaP_7 manāṃsi_N_NNeP_8 otāni_V_NNePPaPt._9 saṃvatsaram_N_AMaS_10 ṛtu_N_Ma_11 paśavaḥ_N_NMaP,_12 ṣaṭ_M_NMaP_13 āgneyāḥ_A_NMaP_14 vasante_N_LMaS,_15 aindrāḥ_A_NMaP_16 grīṣme_N_LMaS,_17 mārutāḥ_A_NMaP_18 pārjanyāḥ_A_NMaP_19 vā_C__20 varṣāsu_N_LFeP,_21 maitrāvaruṇāḥ_A_NMaP_22 śaradi_N_LFeS,_23 bārhaspatyāḥ_A_NMaP_24 hemante_N_LMaS,_25 aindrāvaiṣṇavāḥ_A_NMaP_26 śiśire_N_LNeS._27
ns-4 di-4 nm-4 ro-0 ob-9 ma-9 nm-8 ns-9 ad-4 or-12 nm-12 se-4 nu-14 co-12 or-14 co-12 or-16 co-12 co-18 cc-19 or-18 co-12 or-22 co-12 or-24 co-12 or-26
3-PO tam_P_AMaS_1 niyuñjyāt_V_SPrOp._2 upastham_N_AMaS_3 uttarābhyām_A_IFeZ_4 plāvayet_V_SPrOp._5 vīrudh_N_NFeS_6 vaḥ_P_AP_7 viśvatas_R__8 vīryā_N_NFeS_9 yamena_N_IMaS_10 sam_I__11 ajīgamat_V_SPaIn._12 tām_P_AFeS_13 eva_T__14 asya_P_GMaS_15 prīṇāti_V_SPrIn._16
ob-2 ro-0 ob-5 ob-5 se-2 ns-12 ob-12 ad-9 ac-6 ob-12 ad-12 se-2 ob-16 di-13 nm-13 se-7
4-PL na_T__1 aham_P_NS_2 manye_V_SPrIn._3 su_R__4 veda_V_SPaIn_5 iti_T_._6 na_T__7 u_T__8 na_T__9 veda_V_SPaIn_10 iti_T_,_11 veda_V_SPaIn_12 ca_C_._13 tasya_P_GMaS_14 kā_P_NFeS_15 niṣkṛtiḥ_N_NFeS_16 iti_T_._17
ad-3 ns-3 ro-0 ad-5 cc-3 ma-5 ad-10 di-10 ad-10 pa-5 ma-10 pa-10 cc-12 nm-16 ns-16 se-3 ma-16
3-PO yaḥ_P_NMaS_1 evam_R__2 svāhākārasya_N_GMaS_3 janma_N_ANeS_4 veda_V_SPaIn,_5 karoti_V_SPrIn_6 svāhākāreṇa_N_IMaS_7 vīryam_N_ANeS._8 prajñāne_N_LNeS_9 pratiṣṭhitam_V_NNeSPaPt._10
ns-5 ad-5 nm-4 ob-5 cs-6 ro-0 ob-6 ob-6 ob-10 se-6
4-PL saḥ_P_NMaS_1 yaḥ_P_NMaS_2 icchet_V_SPrOp,_3 putraḥ_N_NMaS_4 me_P_DS_5 śuklaḥ_A_NMaS_6 jāyeta_V_SPrOp,_7 vedam_N_AMaS_8 anubruvīta_V_SPrOp,_9 sarvam_P_ANeS_10 āyuḥ_N_ANeS_11 iyāt_V_SPrOp,_12 iti_T__13 kṣīraudanam_N_AMaS_14 pācayitvā_V_,_15 sarpiṣmantam_A_AMaS_16 aśnīyātām_V_ZPrOp._17 asya_P_GMaS_18 lokasya_N_GMaS_19 kā_P_NFeS_20 gatiḥ_N_NFeS_21 iti_T__22
di-3 ns-3 cs-17 ns-7 io-7 am-4 cc-3 ob-9 pa-7 am-11 ob-12 pa-9 ma-12 ob-15 ad-17 ob-17 ro-0 de-19 nm-21 ns-21 se-17 ma-21
6-PV na_T__1 aham_P_NS_2 rājñaḥ_N_GMaS_3 dhṛtarāṣṭrasya_N_GMaS_4 śāsanāt_N_BNeS_5 na_T__6 gantum_V__7 icchāmi_V_SPrIn_8 kave_N_VMaS_9 durodaram_N_AMaS_10 tam_P_AMaS_11 ūrmim_N_AMaS_12 āpaḥ_N_VFeP_13 madhumattamam_A_AMaS_14 vaḥ_P_GP_15 apām_N_GFeP_16 napāt_N_NMaS_17 avatu_V_SPrIm_18 āśu_A__19 hemā_N_NMaS._20 yasmin_P_LMaS_21
ad-8 ns-8 nm-4 nm-5 ob-8 ad-7 ad-8 ro-0 vo-8 ob-7 de-12 ob-18 vo-18 ac-12 nm-12 nm-17 ns-18 se-8 nm-20 ac-17 de-12
1-RV yat_SCONJ__1 krīḷatha_V_PPrIn_2 marutaḥ_N_VMaP_3 ṛṣṭimantaḥ_A_NMaP,_4 āpaḥ_N_NFeP_5 iva_T__6 sadhryañcaḥ_A_NMaP_7 dhavadhve_V_PPrIn._8
ma-2 ad-8 vo-2 ac-2 ob-8 ca-5 ac-8 ro-0
1-RV sakṛt_R__1 ha_T__2 dyauḥ_N_NMaS_3 ajāyata_V_SPaIn._4 hāriṇam_A_NNeS_5 aiṇeyam_A_NNeS_6 vā_C__7 kṛṣṇam_A_NNeS_8 brāhmaṇasya_N_GMaS._9 devatrā_R__10 yantam_V_AMaSPrPt_11 avase_V__12 sakhāyaḥ_N_NMaP_13 anu_I__14 tvā_P_AS_15 mātā_N_NFeS_16 pitaraḥ_N_NMaP_17 madantu_V_PPrIm._18
ad-4 di-4 ns-4 ro-0 se-4 co-5 cc-6 co-5 or-5 ad-11 ob-12 ad-18 ns-18 ad-18 ob-18 co-13 co-13 se-1
5-SU jigharmi_V_SPrIn_1 agnim_N_AMaS._2 ā_I__3 tvā_P_AS_4 jigharmi_V_SPrIn_5 iti_T_._6 manasvatībhyām_A_IFeZ_7 ekām_M_AFeS_8 āhutim_N_AFeS_9 hiraṇye_N_LNeS_10 hutvā_V__11 apādāya_V__12 hiraṇyam_N_ANeS,_13 pari_I__14 vāja_N_Ma_15 patiḥ_N_NMaS_16 kaviḥ_N_NMaS_17 agniḥ_N_NMaS,_18 iti_T__19 tisṛbhiḥ_M_IFeP_20 abhryā_N_IFeS_21 mṛtkhanam_N_AMaS_22 parilikhati_V_SPrIn,_23 bāhyām_A_AFeS_24 bāhyām_A_AFeS_25 varṣīyasīm_A_AFeS._26
cc-7 fl-1 fl-2 fl-3 fl-4 ma-5 ob-11 nu-9 ob-11 ob-11 ad-23 co-11 ob-12 cc-20 fl-14 fl-15 fl-16 fl-17 ma-18 ob-23 ob-23 ob-23 ro-0 co-23 co-24 ac-24
4-PL saḥ_P_NMaS_1 etam_P_AMaS_2 agniṣṭomam_N_AMaS_3 apaśyat_V_SPaIn._4 yat_P_ANeS_5 ahar_N_ANeS_6 eva_T__7 juhoti_V_SPrIn_8 tat_P_ANeS_9 ahar_N_ANeS_10 punarmṛtyum_N_AMaS_11 apajayati_V_SPrIn_12 evam_R__13 vidvāḥ_A_NMaS_14 tām_P_AFeS_15 abhyatapat_V_SPaIn._16
ns-4 de-3 ob-4 ro-0 de-6 ob-8 di-6 ac-10 de-10 ob-12 ob-12 se-4 ad-14 ad-12 ob-16 se-8
4-PL tasya_P_GMaS_1 yājyā_N_Fe_2 anuvākye_N_NFeZ._3 agne_N_VMaS_4 āyāhi_V_SPrIm_5 vītaye_V_._6 yaḥ_P_NMaS_7 agnim_N_AMaS_8 deva_N_Ma_9 vītaye_N_DFeS_10 iti_T_._11 prajātiḥ_N_NFeS_12 ca_C__13 svādhyāya_N_Ma_14 pravacane_N_NNeZ_15 ca_C_._16
nm-3 co-3 ns-4 ro-0 fl-4 fl-5 co-4 fl-7 fl-8 fl-9 ma-10 se-4 cc-12 co-15 co-12 cc-15
1-RV haye_INTJ__1 atha_R__2 darvyā_N_IFeS_3 juhoti_V_SPrIn._4 taviṣyate_V_SPrIn_5 asuraḥ_N_NMaS._6
ro-0 ad-4 ob-4 se-1 se-1 ns-5
2-MA samidhā_N_IFeS_1 agnim_N_AMaS_2 duvasyata_V_PPrIm._3 āhutim_N_AFeS_4 vā_C__5 āhavanīye_N_LMaS_6 juhuyāt_V_SPrOp._7 aśvibhyām_N_DMaZ_8 svāhā_INTJ__9 iti_T_._10 adhvaryuḥ_N_NMaS_11 prastaram_N_AMaS_12 harati_V_SPrIn._13 tat_P_ANeS_14 etat_P_ANeS,_15 ojaḥ_N_NNeS_16 ca_C__17 mahaḥ_N_NNeS_18 ca_C__19 iti_T_,_20 upāsīta_V_SPrOp._21
ob-3 ob-3 ro-0 ob-7 cc-7 ob-7 se-3 or-7 fl-8 ma-9 ns-13 ob-13 se-3 ac-15 ob-21 cc-21 cc-16 co-16 cc-18 ma-16 se-3
4-PL teṣām_P_GMaP_1 saṃkᄆptaye_N_DFeS_2 varṣam_N_NNeS_3 saṃkalpate_V_SPrIn._4 tasmāt_R__5 palāśasya_N_GMaS_6 eva_T__7 palāśena_N_INeS_8 ācakṣate_V_PPrIn._9 amuṣya_P_GMaS_10 palāśam_N_NNeS,_11 amuṣya_P_GMaS_12 palāśam_N_NNeS_13 iti_T_._14 tāḥ_P_AFeP_15 pratimantrayeta_V_SPrOp,_16 yām_P_AFeS_17 patnī_N_NFeS_18 apaghāṭilām_N_AFeS_19 mṛdukam_A_ANeS_20 vādayiṣyati_V_SFuIn_21 sā_P_NFeS_22 arātim_N_AMaS_23 apabādhatām_V_SPrIm_24 dviṣantam_V_AMaSPrPt_25 taijanitvac_N_NFeS_26 iti_T_._27
nm-2 ad-4 ns-4 ro-0 ad-9 ob-9 di-6 ob-9 se-4 nm-11 cc-9 nm-13 pa-11 ma-13 io-16 se-5 cc-16 fl-17 fl-18 fl-19 fl-20 fl-21 fl-22 fl-23 fl-24 fl-25 ma-26
2-MA tvam_P_NS_1 naḥ_P_DP_2 vidvāṁ_V_NMaSPaPt_3 ṛtuthā_R__4 vi_I__5 vocaḥ_V_SPa,_6 yam_P_AMaS_7 ardham_N_AMaS_8 te_P_GS_9 maghavan_N_VMaS_10 kṣemyā_A_NFeS_11 dhūḥ_N_NFeS._12 sukham_A_AMaS_13 ratham_N_AMaS_14 yuyuje_V_SPaIn_15 sindhuḥ_N_NFeS_16 aśvinam_A_AMaS._17
ns-6 io-6 ac-1 ad-6 ad-6 ro-0 de-8 ob-11 nm-12 vo-6 cc-6 ns-11 ac-14 ob-15 se-6 ns-15 co-13
3-PO prāṇaḥ_N_NMaS_1 vai_T__2 hitam_A_NNeS._3
ro-0 di-1 ns-1
4-PL sā_P_NFeS_1 vai_T__2 vācam_N_AFeS_3 eva_T__4 prathamām_A_AFeS_5 atyavahat_V_SPaIn._6
ns-6 di-6 ob-6 di-3 ac-3 ro-0
3-PO jyotiḥ_N_NNeS_1 agniḥ_N_NMaS_2 svāhā_INTJ__3 iti_T_._4 āha_V_SPaIn._5
cc-5 fl-1 fl-2 ma-3 ro-0
5-SU atha_R__1 enam_P_AMaS_2 purastāt_R__3 pratyañcam_A_AMaS_4 yūpe_N_LMaS_5 niyunakti_V_SPrIn._6 dharṣa_V_SPrIm_7 mānuṣān_N_AMaP._8 indra_N_Ma_9 agnibhyām_N_DMaZ_10 tvā_P_AS_11 juṣṭam_V_AMaSPaPt_12 niyunajmi_V_SPrIn_13 iti_T_._14 iyam_P_NFeS_15 hi_T__16 imāḥ_P_AFeP_17 sarvāḥ_P_AFeP_18 prajāḥ_N_AFeP_19 avati_V_SPrIn_20 niyut_N_NFeS_21 vai_T__22 asya_P_GMaS_23 dhṛtiḥ_N_NFeS._24
ad-6 ob-6 ad-4 ac-2 ob-6 ro-0 or-6 fl-7 fl-8 fl-9 fl-10 fl-11 fl-12 ma-13 ns-20 di-20 de-19 de-19 ob-20 se-6 ns-24 di-24 nm-24 se-6
3-PO svena_A_IMaS_1 eva_T__2 enān_P_AMaP_3 etat_P_ANeS_4 bhāgena_N_IMaS,_5 svena_A_IMaS_6 rasena_N_IMaS_7 prīṇāti_V_SPrIn._8 sapta_M__9 puruṣaḥ_N_NMaS_10 hi_T__11 ayam_P_NMaS_12 puruṣaḥ_N_NMaS_13 yat_P_NNeS_14 catvāraḥ_M_NMaP_15 ātmā_N_NMaS_16 trayaḥ_M_NMaP_17 pakṣa_N_Ma_18 pucchāni_N_NNeP._19
de-5 di-1 ob-8 ad-8 ob-8 de-7 nm-5 ro-0 nu-10 se-8 di-10 de-13 ns-10 ma-15 ad-10 ns-15 co-15 co-19 ns-17
4-PL tat_P_ANeS_1 akṣaram_N_NNeS_2 iti_T__3 parokṣam_A_ANeS_4 ācakṣate_V_PPrIn._5 saṃvatsaraḥ_N_NMaS_6 prajāpatiḥ_N_NMaS._7 varuṇa_N_Ma_8 pāśāt_N_BMaS_9 eva_T__10 nirmucyate_V_SPrIn._11
ob-5 cc-5 ma-2 ad-5 ro-0 se-5 ns-6 nm-9 ob-11 di-9 se-1
5-SU agniḥ_N_NMaS_1 __SCONJ__2 abhimathyate_V_SPrIn,_3 vāyuḥ_N_NMaS_4 yatra_SCONJ__5 abhiyujyate_V_SPrIn,_6 somaḥ_N_NMaS_7 __SCONJ__8 atiricyate_V_SPrIn,_9 tatra_R__10 saṃjāyate_V_SPrIn_11 manaḥ_N_NNeS._12
ns-3 ma-3 ad-11 ns-6 ma-6 co-3 ns-9 ma-9 co-3 ad-11 ro-0 ns-11
3-PO vāyum_N_AMaS_1 eva_T__2 svena_A_INeS_3 bhāgadheyena_N_INeS_4 upadhāvati_V_SPrIn._5 yajamānaḥ_V_NMaSPrPt_6 vai_T__7 eṣa_P_NMaS_8 nidānena_N_INeS,_9 yat_P_NNeS_10 paśuḥ_N_NMaS._11 anena_P_INeS_12 jyotiṣā_N_INeS_13 yajamānaḥ_V_NMaSPrPt_14 puras_R__15 jyotiḥ_N_ANeS_16 svargam_N_AMaS_17 lokam_N_AMaS_18 eṣyati_V_SFuIn_19 iti_T_._20 tasmāt_R__21 u_T__22 bahu_A__23 paśuḥ_N_NMaS._24
ob-5 di-1 de-4 ob-5 ro-0 se-5 di-6 ns-6 ob-6 ns-11 ac-8 de-13 ob-19 ns-19 ad-16 ac-14 ob-19 fl-17 pa-6 ma-19 ad-24 di-24 de-24 se-5
4-PL tat_P_ANeS_1 ṛcam_N_AFeS_2 ṛci_N_LFeS_3 dadhāti_V_SPrIn._4 vāyuḥ_N_NMaS_5 ākāśe_N_LNeS_6 pratiṣṭhitaḥ_V_NMaSPaPt._7
ad-4 ob-4 ob-4 ro-0 ns-7 ob-7 se-4
3-PO tasmāt_R__1 āgneyīḥ_A_AFeP_2 eva_T__3 manotāyai_N_DFeS_4 haviṣaḥ_N_GNeS_5 avadīyamānasya_V_GNeSPrPt_6 anvāha_V_SPaIn._7 śasyā_N_NFeS_8 eva_T__9 tṛtīyā_A_NFeS._10
ad-7 ob-7 di-2 io-6 ns-6 ad-7 ro-0 ns-10 di-8 se-7
3-PO prajāpatim_N_AMaS_1 eva_T__2 svena_A_INeS_3 bhāgadheyena_N_INeS_4 upadhāvati_V_SPrIn._5 nu_T__6 rodasī_N_VNeZ_7 ahinā_N_IMaS_8 budhnyena_A_IMaS_9 stuvīta_V_SPrOp_10 devī_N_VFeZ_11 apyebhiḥ_A_IMaP_12 iṣṭaiḥ_V_IMaPPaPt._13 vayam_P_NP_14 bhāgadheyam_N_ANeS_15 icchamānāḥ_V_NMaPPrPt._16 iti_T__17 pitaraḥ_N_NMaP_18 abruvan_V_PPaIn._19
ob-5 di-1 de-4 ob-5 ro-0 ad-10 vo-10 ob-10 fl-8 se-5 am-7 am-13 ob-10 cc-19 ob-16 ac-14 ma-14 ns-19 se-5
4-PL vāc_N_NFeS_1 jāyā_N_NFeS._2 teṣām_P_GNeP_3 tvām_P_AS_4 agre_N_LNeS_5 ud_I__6 jaharuḥ_V_PPaIn_7 maṇim_N_AMaS_8 viṣkandha_N_Ne_9 dūṣaṇam_A_AMaS._10 atha_R__11 enam_P_AMaS_12 āha_V_SPaIn._13 kasya_P_GMaS_14 brahmacārī_N_NMaS_15 asi_V_SPrIn_16 iti_T_._17
ns-2 ro-0 nm-5 ob-7 ob-7 ad-7 se-2 nm-4 ob-10 ac-8 ad-13 io-13 se-5 cc-13 fl-14 fl-15 ma-16
3-PO tam_P_AMaS_1 yajñāyajñiyam_N_NNeS_2 ca_C__3 vāmadevyam_N_NNeS_4 ca_C__5 yajñaḥ_N_NMaS_6 ca_C__7 yajamānaḥ_V_NMaSPrPt_8 ca_C__9 paśavaḥ_N_NMaP_10 ca_C__11 anuvyacalan_V_PPaIn._12 yathā_T__13 brahmacāriṇaḥ_N_GMaS_14 vṛttam_N_NNeS._15 abhirūpāḥ_A_NMaP_16 bhavanti_V_PPrIn._17
ob-12 ns-12 cc-2 co-2 cc-4 co-2 cc-6 co-2 cc-8 co-2 cc-10 ro-0 ma-15 nm-15 se-12 se-3 co-16
5-SU saḥ_P_NMaS_1 paiśācaḥ_A_NMaS._2 tūṣṇīm_R__3 caturtham_R__4 hṛtvā_V_,_5 śamyā_N_Fe_6 mātrīm_A_AFeS_7 prathayati_V_SPrIn._8 uru_A_ANeS_9 prathasva_V_SPrIm_10 uru_A_ANeS_11 te_P_DS_12 yajñapatiḥ_N_NMaS_13 prathatām_V_SPrIm_14 iti_T_._15
ns-2 ro-0 ad-5 ad-5 ad-8 nm-7 xc-8 se-2 or-8 fl-9 fl-10 fl-11 fl-12 fl-13 ma-14
4-PL tat_P_NNeS_1 saṃvatsaram_N_AMaS_2 proṣya_V__3 āgatya_V__4 uvāca_V_SPaIn._5 katham_R__6 aśakata_V_PPaIn_7 mat_P_BS_8 ṛte_R__9 jīvitum_V__10 iti_T_._11 yajñena_N_IMaS_12 eva_T__13 yajñam_N_AMaS_14 saṃsṛjati_V_SPrIn._15 prāvīvipat_V_SPaIn_16 vācaḥ_N_GFeS_17 ūrmim_N_AMaS_18 na_T__19 sindhuḥ_N_NMaS_20 giraḥ_N_AFeP_21 somaḥ_N_NMaS_22 pavamānaḥ_V_NMaSPrPt_23 manīṣāḥ_N_AFeP._24
ns-5 ob-3 ad-5 co-3 ro-0 ad-7 cc-5 ob-10 ca-8 xc-7 ma-7 ob-15 di-12 ob-15 se-5 se-4 nm-18 ob-16 ca-20 ob-16 nm-18 ns-16 ac-22 co-21
4-PL udak_A_ANeS_1 homīyam_A_ANeS_2 udvāsayati_V_SPrIn_3 traividhyāya_N_DNeS._4 vi_I__5 vaḥ_P_DP_6 made_N_LMaS_7 vivakṣase_V_SPrIn._8
ac-2 ob-3 ro-0 ad-3 ad-8 io-8 ob-8 se-3
6-PV vaiśampāyanaḥ_N_NMaS_1 uvāca_V_SPaIn_2 tathā_R__3 agnaye_N_DMaS_4 sāyam_R__5 hūyate_V_SPrIn,_6 sūryāya_N_DMaS_7 prātar_R_._8 raśanāyai_N_DFeS_9 yūpa_N_Ma_10 śakalaḥ_N_NMaS._11 yūpa_N_Ma_12 śakalāt_N_BMaS_13 caṣālam_N_NNeS._14 caṣālāt_N_BMaS_15 svargam_N_AMaS_16 lokam_N_AMaS_17 samaśnute_V_SPrIn._18
ns-2 ro-0 ad-6 io-6 ad-6 se-2 co-6 or-7 or-11 nm-11 se-4 nm-13 or-14 co-11 ob-18 ob-18 fl-16 co-11
1-RV tvām_P_AS_1 id_T__2 me_P_GS_3 gopatim_N_AMaS_4 viśvaḥ_A_NMaS_5 āha_V_SPaIn_6 tasmāt_R__7 hiraṇya_N_Ne_8 pāṇiḥ_N_NMaS_9 iti_T__10 stutaḥ_V_NMaSPaPt._11
ns-4 di-1 nm-4 xc-6 ns-6 ro-0 ad-11 nm-9 cc-11 ma-9 se-6
1-RV tā_P_NNeP_1 te_P_GS_2 dātrāṇi_N_NNeP_3 taviṣā_A_NNeP_4 sarasvati_N_VFeS._5 somasya_N_GMaS_6 iva_T__7 jātavedaḥ_N_VMaS_8 aṃśuḥ_N_NMaS_9 ā_I__10 pyāyatām_V_SPrIm_11 ayam_P_NMaS._12 pṛcchāmi_V_SPrIn_13 nu_T__14 tvām_P_AS_15 a_T__16 vidvān_V_NMaSPaPt._17
ns-3 nm-3 ro-0 am-3 vo-3 nm-9 ca-9 vo-11 ob-11 ad-11 se-3 ns-11 se-3 ad-13 io-13 ad-17 ad-13
5-SU paratantra_A__1 utpattiḥ_N_NMaS_2 dakṣiṇāgnau_N_LMaS_3 āhitāgniḥ_N_NMaS_4 kurvīta_V_SPrOp,_5 śālāgnau_N_LMaS_6 anāhitāgniḥ_N_NMaS._7
am-2 ac-4 ob-5 ns-5 ro-0 or-7 co-5
4-PL saḥ_P_NMaS_1 āptaḥ_V_NMaSPaPt_2 parastāt_R__3 niruddhaḥ_V_NMaSPaPt_4 tiṣṭhan_V_NMaSPrPt_5 jñātvā_V__6 svāni_A_ANeP_7 āyudhāni_N_ANeP,_8 brahma_N_ANeS_9 upāvartata_V_SPaIn._10 anna_N_Ne_11 dāḥ_A_NMaP_12 tu_T__13 eva_T__14 enam_P_AMaS_15 upamantrayante_V_PPrIn._16 dadāma_V_PPrIm_17 te_P_DS_18 iti_T_._19
ns-10 ac-1 ad-4 ac-1 au-4 ad-10 am-8 ob-6 ob-10 ro-0 ob-12 ad-16 di-16 di-13 io-16 se-10 cc-16 io-17 ma-17
5-SU laghu_A__1 tvam_N_NNeS_2 ārogyam_N_NNeS_3 a_T__4 lolupa_A__5 tvam_N_NNeS_6 varṇa_N_Ma_7 prasādaḥ_N_NMaS_8 svara_N_Ma_9 sauṣṭhavam_N_NNeS_10 ca_C__11 gandhaḥ_N_NMaS_12 śubhaḥ_A_NMaS_13 mūtra_N_Ne_14 purīṣam_N_NNeS_15 alpam_A_NNeS,_16 yoga_N_Ma_17 pravṛttim_N_AFeS_18 prathamām_A_AFeS_19 vadanti_V_PPrIn._20 indraḥ_N_NMaS_21 vai_T__22 yajñasya_N_GMaS_23 devatā_N_NFeS._24
am-2 di-20 co-2 ad-5 nm-6 co-2 nm-8 co-2 nm-10 co-2 cc-10 co-2 am-12 co-15 co-2 am-15 nm-18 xc-20 am-18 ro-0 ns-24 di-24 nm-24 se-20
4-PL annam_N_NNeS_1 eva_T__2 caturthaḥ_A_NMaS_3 pādaḥ_N_NMaS._4 manaḥ_N_NNeS_5 hi_T__6 brahma_N_NNeS_7 bhūyasīḥ_A_AFeP_8 ca_C__9 icchan_V_NMaSPrPt._10
ns-4 di-1 am-4 ro-0 se-4 di-5 ns-5 se-1 cc-8 or-8
5-SU tam_P_AMaS_1 uttareṇa_R__2 āhavanīyam_N_AMaS_3 tiṣṭhan_V_NMaSPrPt_4 parāñcam_A_AMaS_5 prokṣati_V_SPrIn._6 pṛthivyai_N_DFeS_7 tvā_P_AS._8 antarikṣāya_N_DNeS_9 tvā_P_AS._10 dive_N_DMaS_11 tvā_P_AS._12 iti_T_._13
ob-6 ca-3 ob-4 ad-6 ac-1 ro-0 or-6 fl-7 fl-8 fl-9 fl-10 fl-11 ma-12
5-SU eṣā_P_NFeS_1 homa_N_Ma_2 āvṛt_N_NFeS_3 sarvatra_R_._4 adha_R__5 te_P_GS_6 vaśmi_V_SPrIn_7 suṣṭutim_N_AFeS._8
ns-3 nm-3 ro-0 ad-3 di-7 nm-8 se-3 ob-7
5-SU mṛtyoḥ_N_BMaS_1 ātmānam_N_AMaS_2 niṣkrīṇāti_V_SPrIn._3 śatam_M_NNeS_4 kavacinaḥ_A_NMaP_5 rakṣanti_V_PPrIn_6 yajñasya_N_GMaS_7 saṃtatyai_N_DFeS_8 avyavacchedāya_N_DMaS._9
ob-3 ob-3 ro-0 nu-5 ns-6 se-3 nm-8 ad-6 co-8
5-SU ceṣṭati_V_LMaSPrPt_1 ca_C__2 cikīrṣan_V_NMaSPrPt_3 tad_P__4 śakti_N_Fe_5 viṣaye_N_LMaS._6 tā_P_NMaZ_7 yaṃsataḥ_V_ZPa_8 maghavadbhyaḥ_A_DMaP_9 dhruvam_A_ANeS_10 yaśaḥ_N_ANeS_11 chardiḥ_N_ANeS_12 asmabhyam_P_DP_13 nāsatyā_N_NMaZ._14
ad-3 cc-3 ro-0 nm-6 nm-6 ad-3 de-14 se-3 io-8 am-11 ob-8 co-8 or-12 ns-8
1-RV pra_I__1 yā_P_NFeS_2 mahimnā_N_IMaS_3 mahināsu_A_LFeP_4 cekite_V_SPrIn_5 dyumnebhiḥ_N_INeP_6 anyāḥ_P_AFeP_7 apasām_A_GFeP_8 apastamā_A_NFeS_9 rathaḥ_N_NMaS_10 iva_T__11 bṛhatī_A_NFeS_12 vibhvane_N_DMaS_13 kṛtā_V_NFeSPaPt_14 upastutyā_V_NFeS_15 cikituṣā_V_IMaSPaPt_16 sarasvatī_N_NFeS._17 saḥ_P_NMaS_18 samidh_N_Fe_19 pāṇiḥ_N_NMaS_20 punar_R__21 eyāya_V_SPaIn._22
ad-5 ns-5 ob-5 ob-5 ns-15 or-7 co-5 ob-9 ac-2 ob-15 ca-10 am-10 ad-14 ac-10 ro-0 ob-15 di-15 ns-22 nm-20 ac-18 ad-22 se-15
2-MA pātām_V_ZPrIm_1 naḥ_P_AP_2 dyāvāpṛthivī_N_NFeZ_3 abhiṣṭaye_N_DFeS._4 parivṛttīm_N_AFeS_5 ca_C__6 āha_V_SPaIn._7 mā_T__8 me_P_GS_9 adya_R__10 īśāyām_N_LFeS_11 vātsīt_V_SPa_12 iti_T_._13 ā_I__14 devatātā_N_LFeS_15 haviṣā_N_INeS_16 vivāsati_V_SPrIn._17
ro-0 ob-1 ns-1 ad-1 io-7 cc-7 se-1 cc-7 fl-8 fl-9 fl-10 fl-11 ma-12 ad-17 ob-17 ob-17 se-1
1-RV dhiyaḥ_N_NFeP_1 pinvānāḥ_V_NFePPrPt_2 svasare_N_LNeS_3 na_T__4 gāvaḥ_N_NFeP_5 ṛtāyantīḥ_V_NFePPrPt_6 abhi_I__7 vāvaśre_V_PPaIn_8 indum_N_AMaS._9
ns-8 ac-1 nm-5 ca-5 ob-2 ac-1 ad-8 ro-0 io-8
4-PL prāṇāya_N_DMaS_1 tvā_P_AS_2 iti_T_,_3 prāñcam_A_AMaS_4 eva_T_,_5 vyānāya_N_DMaS_6 tvā_P_AS_7 iti_T_,_8 tiryañcam_A_AMaS,_9 apānāya_N_DMaS_10 tvā_P_AS_11 iti_T_,_12 abhyātmam_R_._13 viproṣya_V__14 ca_C__15 tat_P_ANeS_16 ahar_N_ANeS_17 eva_T__18 paśyet_V_SPrOp._19
or-4 fl-1 ma-2 ro-0 di-4 or-9 fl-6 ma-7 co-4 or-13 fl-10 ma-11 co-4 ad-19 cc-19 de-17 ob-19 di-17 se-4
2-MA pṛthivyāḥ_N_GFeS_1 sadhasthāt_N_BNeS_2 agnim_N_AMaS_3 purīṣyam_A_AMaS_4 aṅgirasvat_R__5 ābhara_V_SPrIm._6 bahiṣpavamānāya_A_DMaS_7 sarpaṇam_N_NNeS_8 aśvam_N_AMaS_9 ālabhya_V_._10
nm-2 ob-6 ob-6 am-3 ob-6 ro-0 or-8 se-6 ob-10 or-8
5-SU piṇḍapitṛyajña_N_Ma_1 kalpena_N_IMaS._2 prajāpatiḥ_N_NMaS_3 viśve_A_NMaP_4 devāḥ_N_NMaP._5 tasyāḥ_P_GFeS_6 ha_T__7 ete_P_NNeZ_8 pakṣasī_N_NNeZ,_9 yat_P_NNeS_10 saṃdhye_N_NFeZ._11
nm-2 ro-0 ns-5 de-5 se-2 nm-9 di-9 ns-9 se-2 ac-8 ns-10
4-PL yaḥ_P_NMaS_1 kaḥ_P_NMaS_2 ca_C__3 śabdaḥ_N_NMaS_4 vāc_N_NFeS_5 eva_T__6 sā_P_NFeS_7 devasya_N_GMaS_8 tvā_P_AS_9 savituḥ_N_GMaS_10 prasave_N_LMaS_11 aśvinoḥ_N_GMaZ_12 bāhubhyām_N_IMaZ_13 pūṣṇaḥ_N_GMaS_14 hastābhyām_N_IMaZ_15 prasūtaḥ_V_NMaSPaPt_16 praśiṣā_N_IFeS_17 pratigṛhṇāmi_V_SPrIn_18 iti_T_._19 abravīt_V_SPaIn._20 trīṇi_M_NNeP_21 parvāṇi_N_NNeP_22 iti_T_._23 uktam_V_NNeSPaPt._24
ns-4 de-1 fi-2 ac-7 ro-0 di-5 ns-5 cc-20 fl-8 fl-9 fl-10 fl-11 fl-12 fl-13 fl-14 fl-15 fl-16 fl-17 ma-18 se-5 nu-22 cc-24 ma-22 se-5
2-MA mitraḥ_N_NMaS_1 na_T__2 bhūt_V_SPa_3 adbhutasya_A_GNeS_4 rathīḥ_A_NMaS._5 tasmin_P_LMaS_6 ajuhot_V_SPaIn._7
ob-3 ca-1 ro-0 nm-5 xc-3 ob-7 se-3
5-SU svapnam_N_AMaS_1 ca_C__2 varjayet_V_SPrOp._3
ob-3 cc-3 ro-0
5-SU annam_N_NNeS_1 vai_T__2 virāj_N_NFeS._3 tām_P_AFeS_4 diśam_N_AFeS_5 yanti_V_PPrIn._6 tat_P_ANeS_7 āhuḥ_V_PPaIn._8 yat_SCONJ__9 brāhmaṇaḥ_N_NMaS_10 rājanyaḥ_N_NMaS_11 vaiśyaḥ_N_NMaS_12 dīkṣiṣyamāṇam_V_AMaSFuPt_13 kṣatriyam_N_AMaS_14 devayajanam_N_ANeS_15 yācati_V_SPrIn,_16 kam_P_AMaS_17 kṣatriyaḥ_N_NMaS_18 yācet_V_SPrOp_19 iti_T_._20
ro-0 di-1 ns-1 de-5 ob-6 se-1 ob-8 se-1 ma-10 ad-19 co-10 ns-16 ac-14 io-16 ob-16 co-10 io-19 ns-19 cc-8 ma-19
2-MA sam_I__1 u_T__2 pra_I__3 yanti_V_PPrIn_4 dhītayaḥ_N_NFeP_5 sargāsaḥ_N_NMaP_6 avatāṁ_N_AMaP_7 iva_T_._8
ad-4 di-4 ad-4 ro-0 ns-4 ad-4 or-6 ma-6
5-SU kumārī_N_NFeS_1 brahmacārī_N_NMaS_2 vratavatī_A_NFeS_3 __C__4 brāhmaṇī_N_NFeS_5 peṣayet_V_SPrOp_6 a_T__7 pratyāharantī_V_NFeSPrPt._8
ns-6 co-1 am-5 cc-5 co-1 ro-0 ad-8 ad-6
4-PL tasya_P_GMaS_1 u_T__2 mama_P_GS_3 balim_N_AMaS_4 kuruta_V_PPrIm_5 iti_T_._6
de-3 di-5 ob-5 ob-5 ro-0 ma-5
5-SU yena_P_IMaS_1 itas_R__2 gaccheyuḥ_V_PPrOp,_3 anyena_P_IMaS_4 pratyāvrajeyuḥ_V_PPrOp,_5 pāpmanaḥ_N_GMaS_6 a_T__7 vyatiṣaṅgāya_N_DMaS._8
ob-3 ad-3 ac-4 ob-5 ro-0 nm-8 ad-8 ad-5
3-PO śara_N_Ma_1 mayam_A_NNeS_2 barhiḥ_N_NNeS._3 yasya_P_GMaS_4 hi_T__5 eṣā_P_NFeS_6 avaruddhā_V_NFeSPaPt,_7 sa_P_NMaS_8 manuṣyāṇām_N_GMaP_9 śreṣṭhaḥ_A_NMaS_10 bhavati_V_SPrIn._11 sa_P_NMaS_12 yat_SCONJ__13 sāyamāhutyoḥ_N_GFeZ_14 vācā_N_IFeS_15 pūrvām_P_AFeS_16 āhutim_N_AFeS_17 juhoti_V_SPrIn,_18 yat_P_ANeS_19 eva_T__20 ahnā_N_INeS_21 pāpam_N_ANeS_22 karoti_V_SPrIn,_23 tasmāt_P_BNeS_24 eva_T__25 tayā_P_IFeS_26 vyāvartate_V_SPrIn._27
nm-2 ro-0 ns-2 ob-7 di-7 ns-7 ac-8 ns-11 nm-10 xc-11 se-2 di-27 ma-18 ob-18 ob-18 am-17 ob-18 ad-27 de-22 di-19 ob-23 ob-23 ac-24 ob-27 di-24 ob-27 se-8
3-PO ekaviṃśena_A_IMaS_1 rucam_N_AFeS_2 adhatta_V_SPaIn._3 tat_P_ANeS_4 tvā_P_AS_5 yāmi_V_SPrIn_6 su_R__7 vīryam_N_ANeS_8 tat_P_ANeS_9 brahma_N_ANeS_10 pūrvacittaye_N_DFeS,_11
ob-3 ob-3 ro-0 ad-6 io-6 se-3 am-8 ob-6 or-10 co-6 ad-6
2-MA su_R__1 vīrāḥ_N_NMaP_2 viśvāḥ_A_AFeP_3 spṛdhaḥ_N_AFeP_4 abhimātīḥ_N_AFeP_5 jayema_V_PPrOp._6 gandharvaḥ_N_NMaS_7 itthā_R__8 padam_N_ANeS_9 asya_P_GMaS_10 rakṣati_V_SPrIn_11 iti_T__12 kharam_N_AMaS_13 avekṣate_V_SPrIn._14
ad-2 ns-6 de-4 ob-6 co-4 ro-0 cc-14 fl-7 fl-8 fl-9 fl-10 ma-11 ob-14 se-6
5-SU ṛtāṣāh_A_NMaS_1 ṛta_N_Ne_2 dhāmā_N_NMaS_3 iti_T_._4 rāṣṭrabhṛtaḥ_N_AMaP._5 prajāpatau_N_LMaS_6 eva_T__7 pratiṣṭhāya_V__8 uttiṣṭhanti_V_PPrIn._9 agne_N_VMaS_10 tāṁ_P_AMaP_11 iha_R__12 mādaya_V_SPrIm._13
or-5 fl-1 fl-2 ma-3 ro-0 ob-8 di-6 ad-9 se-5 vo-13 ob-13 ad-13 se-4
3-PO bṛhataḥ_N_GNeS_1 ca_C__2 vai_T__3 sa_P_NMaS_4 rathantarasya_N_GNeS_5 ca_C__6 ādityānām_N_GMaP_7 ca_C__8 viśveṣām_A_GMaP_9 ca_C__10 devānām_N_GMaP_11 priyam_A_NNeS_12 dhāma_N_NNeS_13 bhavati_V_SPrIn,_14 yaḥ_P_NMaS_15 evam_R__16 veda_V_SPaIn._17 uru_A__18 dhārā_N_NFeS_19 iva_T__20 duhe_V_SPrIn_21 agre_N_LNeS_22 āyatī_V_NFeSPrPt._23 evam_R__24 dvis_R__25 aparam_P_ANeS_26 brahma_N_Ma_27 anujñātāḥ_V_NMaPPaPt._28
nm-13 cc-1 di-14 ns-14 co-1 cc-5 co-1 cc-7 co-11 cc-11 co-1 am-13 xc-14 ro-0 ns-17 ad-17 ac-4 am-19 ob-21 ca-19 se-14 ob-23 ad-21 or-28 or-28 or-28 ob-28 se-14